Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
sa aikṣata prajāyeya paramātmā svayaṃ hariḥ |
mahākālaṃ svakāṃ śaktiṃ sasarja vibhurātmanaḥ || 1 ||
[Analyze grammar]

sarveṣāmantakartāraṃ māyākṣobhakaraṃ param |
ājñāṃ cakre haristasmai māyāṃ saṃkṣobhayeti hi || 2 ||
[Analyze grammar]

māyāṃ tatkṣobhitāṃ dṛṣṭvā pumānmuktastu vai hareḥ |
ājñākaro'paraḥ kaścinmāyayā yuyuje tadā || 3 ||
[Analyze grammar]

sā māyā prakṛtirmūlā pumāṃstu puruṣaḥ patiḥ |
iti prakṛtipuruṣau sargaṃ sasarjatuḥ svakam || 4 ||
[Analyze grammar]

tābhyāṃ pradhānapuruṣā jajñire koṭiśaḥ khalu |
pradhānaṃ tu mahattattvaṃ triguṇaṃ kṣetramucyate || 5 ||
[Analyze grammar]

pūruṣastatpatiḥ prokto yugalāni bhavanti vai |
pūruṣā īśvarāḥ sarve līnā ye prakṛtau tu prāk || 6 ||
[Analyze grammar]

prādurbhūtāśca te sarve jāyāpatisarūpiṇaḥ |
pradhānapuruṣābhyāṃ tu mahāviṣṇuḥ prajāyata || 7 ||
[Analyze grammar]

ahaṃkāraḥ sa vai proktaḥ svarṇapūruṣa ityapi |
pradhānāyāḥ suputrī sā tvahaṃkṛtiriti smṛtā || 8 ||
[Analyze grammar]

hiraṇyā sā mahālakṣmīrmahāviṣṇoḥ sahāyinī |
mahālakṣmīrmahāviṣṇuryugalaṃ tatprakīrtitam || 9 ||
[Analyze grammar]

mahāviṣṇormahālakṣmyāṃ yo garbhaḥ samajāyata |
hiraṇyagarbha ityuktastaccāṇḍaṃ samajāyata || 10 ||
[Analyze grammar]

hiraṇyā'ṇḍaṃ dvidhā bhinnaṃ tato jajñe virāḍayam |
vairājyapi pramadā ca virāṭpatnī tu sā matā || 11 ||
[Analyze grammar]

ahaṃkṛtermahāviṣṇostattvāni ṣoḍaśo'bhavan |
sāttvikāttu samanaskānīndriyāṇi daśā'bhavan || 12 ||
[Analyze grammar]

tāmasāttanmātravargo taddevā rājasāttathā |
śrotratvaṅnetrarasanā vākpāṇipādapāyavaḥ || 12 ||
[Analyze grammar]

upasthaṃ cetīndriyāṇi manaḥ karaṇamāntaram |
pañcajñānendriyaṃ bodhyaṃ pañca karmendriyaṃ matam || 14 ||
[Analyze grammar]

śrotrādīnāṃ tu pañcānāṃ jñānotpādanaśaktitaḥ |
vāgādīnāṃ tu pañcānāṃ karmotpādanaśaktitaḥ || 15 ||
[Analyze grammar]

jñānakarmendriyākhyā vai manaḥ syādubhayātmakam |
digvātārkapraceto'śvivahnīndropendramitrakāḥ || 16 ||
[Analyze grammar]

candraśceti matā devā īśasṛṣṭimayā ime |
īśvarāṇāṃ śarīreṣu golakeṣu vasanti te || 17 ||
[Analyze grammar]

manaścaikaṃ caturdhā tu jāyate vṛttibhedataḥ |
mano'haṃcittabuddhyākhyaṃ procyate tattvavedibhiḥ || 18 ||
[Analyze grammar]

tāni virāṭsvarūpeṇa saṃhatānīśavāñcchayā |
tathāpi prāṇaśūnyaṃ tannodatiṣṭhad yadā virāṭ || 19 ||
[Analyze grammar]

śrīhariḥ prāṇarūpo vai bhūtvā tatra viveśa ha |
prāṇaśaktirjīvanākhyā yena nyastā''ntare tataḥ |
prāṇātmanaścetanasya śrīharestatsamanvayāt || 20 ||
[Analyze grammar]

vairājaṃ rūpamityarthe kārye'nvarthaṃ babhūva ha |
tasya nābhimahānālapadmādbrahma vyajāyata || 21 ||
[Analyze grammar]

rājasaḥ sarjakaḥ so'tha rudrastadbhālato'bhavat |
tāmasaḥ sa tu saṃhartā hṛdo viṣṇurbabhūva ha || 22 ||
[Analyze grammar]

sāttvikaḥ poṣakaḥ proktaste svaśaktisamanvitāḥ |
brahmaṇastu śarīrasthā brāhmī proktā tadaṃganā || 23 ||
[Analyze grammar]

sṛṣṭiriti samākhyātā brahmaṇo'rdhāṃganā hi sā |
rudraśaktistu rudrāṇī śivā harāṃganā satī || 24 ||
[Analyze grammar]

vaiṣṇavī viṣṇuśaktiryā sā'pi lakṣmīriti smṛtā |
teṣāṃ trayāṇāṃ tisrastāḥ sṛṣṭivinaṣṭipuṣṭidāḥ || 25 ||
[Analyze grammar]

patnyastadātmikāstattatkāryasāhāyyadā matāḥ |
pagbrahmā''jñayā sṛṣṭipravāhaṃ vāhayanti te || 26 ||
[Analyze grammar]

āmūlapuruṣātsarve keśāntā īśvarāḥ smṛtāḥ |
śuddhasattvaśarīrāste sattvaṃ bhūtistu sā hareḥ || 27 ||
[Analyze grammar]

tasmānīśāstu te sarve parabrahmavibhūtayaḥ |
tatreśvareṣu sarveṣu praviṣṭau dīvyati prabhuḥ || 28 ||
[Analyze grammar]

teṣāṃ tūpāsyamūrtidhṛk śrīhariḥ saṃbabhūva ha |
vāsudevaḥ sa vai proktaḥ īśvarāṇāṃ niyāmakaḥ || 29 ||
[Analyze grammar]

īśvarāṇāṃ mahārāja īśvareḍyapadāmbujaḥ |
svaśaktyā vāsudevyā sa sahito bhagavānayam || 30 ||
[Analyze grammar]

dhāmnyakṣare svavāsāya śvetaṃ nirmāya dhāma tat |
śvete divye svake dhāmni nivāsamakarotprabhuḥ || 31 ||
[Analyze grammar]

amṛtākhye pare dhāmni vāsudevaḥ sa eva hi |
vāsudevaḥ svayaṃ svasyeśvarasṛṣṭikṛte punaḥ |
janmapuṣṭilayārthaṃ svaṃ rūpatrayamadhārayat || 32 ||
[Analyze grammar]

īśasṛṣṭisamunnetā hyaniruddho vyajāyata |
īśasṛṣṭestu sampoṣṭā pradyumnaḥ samajāyata || 33 ||
[Analyze grammar]

īśasṛṣṭerviloptā sa saṃkarṣaṇo'nujāyata |
tisrastu mūrtayaḥ sākṣādvāsudevasya santi hi || 34 ||
[Analyze grammar]

śrīhariṇā svayaṃ prohya dhṛtaṃ rūpacatuṣṭayam |
vyūhacatuṣṭayaṃ tasmātprocyate śāstravedibhiḥ || 35 ||
[Analyze grammar]

vyūhādhīnāstatra kecidīśāścaturmukhāḥ pare |
aṣṭamukhāstathā cānye ṣoḍaśāsyāḥ śatānanāḥ || 36 ||
[Analyze grammar]

sahasrāsyā ayutāsyā niyutāsyāstathā pare |
arbudāsyāḥ koṭimukhāstāvaccaraṇapāṇayaḥ || 37 ||
[Analyze grammar]

viṣṇostatrā'ṇḍagolāstu canurdaśasamīritāḥ |
sadāśivasya rudrasya tvaṣṭāviṃśatigolakāḥ || 38 ||
[Analyze grammar]

aṇḍāḥ pradhānamāyāyāḥ ṣaṭpañcāśatsamīritāḥ |
mahāviṣṇoḥ śate dve ca tathā dvādaśa golakāḥ || 39 ||
[Analyze grammar]

prakṛtipuruṣāṇḍāni santi pañcaśatāni vai |
mahākālasya lokāstu sahasraṃ parikīrtitāḥ || 40 ||
[Analyze grammar]

vāsudevasya kṛṣṇasya nārāyaṇasya bhūmayaḥ |
divyā'nantā asaṃkhyātāḥ santi vācāmagocarāḥ || 41 ||
[Analyze grammar]

īśvarāṇāntu sarveṣāṃ manobuddhīndriyādayaḥ |
ātmabhūtāḥ śaktayaḥ svāḥ śuddhasattvānvitā matāḥ || 42 ||
[Analyze grammar]

bhogyabhogopakaraṇabhogasādhanabhūmayaḥ |
śuddhasattvātmikāḥ santi paramānandamiśritāḥ || 43 ||
[Analyze grammar]

paramātmā haristatra prāvirbhavatyabhīkṣṇaśaḥ |
yathākāryaṃ yathā tattadīśaprārthanabhāvanam || 44 ||
[Analyze grammar]

īśvarāṇāṃ tu kāryāṇi nirvartya śrīharistataḥ |
tattadīśā''yuṣā sthitvā tirobhāvamupaiti hi || 45 ||
[Analyze grammar]

tattatsvarūpasadbhaktyā te'pi yānti parāṃ gatim |
pūrṇamaiśvaryamābhuktvā te gacchantyapunarbhavam || 46 ||
[Analyze grammar]

tadā muktastu te sarve śrīhariṃ samupāsate |
īśvarāṇāmapi muktirevaṃ bhavati śāśvatī || 47 ||
[Analyze grammar]

svāmī nārāyaṇaḥ śrīmāṃsteṣāṃ muktikaraḥ prabhuḥ |
niyāmakaḥ parabrahmā'nvito'pi vyatirekavān || 48 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vāsudevādibrahmānteśvarāṇāṃ sṛṣṭikathananāmā caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 4

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: