Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi bhaktasya dravalabdhaye |
yathā me'nugrahaḥ prāpyastadvidhāraya tattvataḥ || 1 ||
[Analyze grammar]

mukta sṛṣṭāvīśasṛṣṭau jīvasṛṣṭāvapi prabhuḥ |
asṛjatsākṛtīnsarvān śarīriṇa iti sthitiḥ || 2 ||
[Analyze grammar]

ātmā tvindra itiproktaḥ sarvaśaktiguṇāśrayaḥ |
manaścittamahaṃbuddhistasya karaṇamāntaram || 3 ||
[Analyze grammar]

indrasya śaktayaścaitāścatasraḥ samudāhṛtāḥ |
śrotratvaṅnetrarasanāghrāṇavākpādapāṇayaḥ || 4 ||
[Analyze grammar]

pāyūpasthe cendriyāṇi bahiḥkaraṇakāni hi |
daśāpi śaktayaścaitā indrasyaiva bhavanti vai || 5 ||
[Analyze grammar]

grāhyeṣu tāstu gacchanti padārtheṣu bahirbahiḥ |
grāhyākāreṇa tā bhūtvā grāhyākāraṃ bhajanti ca || 6 ||
[Analyze grammar]

parāvṛtya tu tāḥ sarvā dhāryākāraṃ bhajanti ca |
vidhvā'ntaḥkaraṇānyetā ātmānaṃ yānti vai yadā || 7 ||
[Analyze grammar]

bhogyākāraṃ gatāstāśca tā indrānubhavaṃ gatāḥ |
aparokṣānubhāvo'yaṃ svātmanyeva bhavatyatha || 8 ||
[Analyze grammar]

ahamindre sthitaḥ sākṣātsarvaśaktiprapūrakaḥ |
indro madyogataḥ pūrṇaśaktyāśraya itisthitiḥ || 9 ||
[Analyze grammar]

āgrāhyāttu madantaṃ vai prematattvaṃ dravo mataḥ |
sarvatra nihitaṃ tadvai tena snihyanti mūrtayaḥ || 10 ||
[Analyze grammar]

snehapūrṇā''nandapūrṇapremapūrṇaḥ sukhāśrayaḥ |
dravapūrṇo hyahaṃ viṣṇurmadyogāddravavān hi saḥ || 11 ||
[Analyze grammar]

sarvaṃ sthūlaṃ tathā sūkṣmaṃ cetanaṃ cā'nyadeva vā |
maddravāddravitaṃ sarvaṃ me'nugraho'tra kāraṇam || 12 ||
[Analyze grammar]

ayaṃ tu dravito bhūyāditime'nukṛpā bhavet |
tadā dravati tatkālaṃ nā'nyathā tu kadācana || 13 ||
[Analyze grammar]

matkṛpāyāḥ sādhanaṃ tu sarvasvātmārpaṇaṃ matam |
sarvadā'haṃ kṛpāpūrṇaḥ kṛpāluḥ karuṇodadhiḥ || 14 ||
[Analyze grammar]

bhaktollāsātkṛpāvṛṣṭiṃ karomi kṛpayā'nvitaḥ |
yathā yathā kṛpāyā me pravāho viśati dhruve || 15 ||
[Analyze grammar]

bhakte tathā tathā tattvaṃ dravatāṃ yātyabhīkṣṇaśaḥ |
eka evā'dvitīyo'haṃ sthito'smyakṣaradhāmani || 16 ||
[Analyze grammar]

manmūrtau tatra me muktā brahma cā'kṣaramityapi |
dravanti premabāhulyānme'nugrahabalādapi || 17 ||
[Analyze grammar]

tadā samrāḍvirāje'haṃ na kiñcidvyatiricyate |
muktiṃ seyaṃ tadaikyātmā''pyate tatsthitivedibhiḥ || 18 ||
[Analyze grammar]

sa ekākī na ramate cecchaddvitīyamātmanaḥ |
brahma taccā'kṣaraṃ tasmātprādurbhūtaṃ mahātmanaḥ || 19 ||
[Analyze grammar]

dvedhā'bhūttannirākāraṃ sākāraṃ ceśavāñcchayā |
nirākāraṃ paraṃ dhāma yasmād dhāmāni jajñire || 20 ||
[Analyze grammar]

sākāraṃ svasamākāraṃ mūrtaṃ mūrtyanurūpakam |
sa haristu punaraicchannaikarūpatvamātmanaḥ || 21 ||
[Analyze grammar]

muktā anādinastasmātprādurbhūtā anantaśaḥ |
tatrā''saṃstanmaṇḍalāni tripāde divi cāmṛte || 22 ||
[Analyze grammar]

muktā brahma parabrahma brahmasṛṣṭistrikaṃ matam |
rūpānurūpāvayavā divyāḥ sarve sarūpiṇaḥ || 23 ||
[Analyze grammar]

ātmarūpāṇīndriyāṇi tattvā'bhinnāni santi vai |
upacārāttu nāmāni rasaśaktyātmakāni hi || 24 ||
[Analyze grammar]

manaḥ śrotraṃ ca vāk cakṣustvag rasādīni tāni vai |
pūrṇe cinhe'pi guptā na tadratirvāsanā na ca || 25 ||
[Analyze grammar]

amātṛjaṃ yatastatra kośaṣaṭkaṃ na vidyate |
prāṇastatrā''tmanaḥ śaktiḥ kāśo'nāvaraṇātmatā || 26 ||
[Analyze grammar]

suhiraṇyakeśanakhadantā naiva viyoginaḥ |
saccidrūpaikamānāste svātmakāḥ pravibhānti hi || 27 ||
[Analyze grammar]

divyāḥ sarve prakāśāste rājante divyadhāmani |
ityayaṃ brahmalokastu aupaniṣad ucyate || 28 ||
[Analyze grammar]

brāhmī muktistanurbrāhmī brahmānandānubhogyatā |
so'śnute sarvakāmāṃstu saha śrīhariṇā sadā || 29 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne akṣaradhāmni parabrahmabrahmamuktādīnāṃ dravamuktyā'pi sākāratādarśako dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 2

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: