Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

aṣṭacatvāriṃśo'dhyāyaḥ - 48
śrīḥ---
vidhiṃ tṛtīyatanvā me jayāyā vṛtrasūdana|
śṛṇu siddhiprakāraṃ ca siddhasaṃghairabhiṣṭutam || 1 ||
kṛtvā tu pūrvavannyāsamiṣṭvā ca hṛdaye jayām|
maṇḍalaṃ pūrvavat kṛtvā tanmadhye paṅkajaṃ likhet || 2 ||
nīlotpalābhatulyena rajasā ca supatrakam|
tatrotsaṅgātāṃ viṣṇorhṛdayādyojayejjayām || 3 ||
karṇikopari mantrāṃśca nyaset pūrvakrameṇa tu|
kiṃtu dhyānāni sarveṣāṃ yathāvadavadhāraya || 4 ||
nīlanīradavarṇāśca prasannavadanekṣaṇāḥ|
pītāmbaradharāḥ sarvāḥ sakhyaḥ kanakakuṇḍalāḥ || 5 ||
sitacāmarahastāśca citravetralatodyatāḥ|
nirīkṣamāṇā vadanaṃ jayāyā ajitasya ca || 6 ||
kundakuḍmalavarṇābhāḥ prasannamukhapaṅkajāḥ|
raktāmbaradharāścaiva caturhastā mahābalāḥ || 7 ||
dhanurbāṇakarāścaiva gadācakrakarānvitāḥ|
catvāro'nucarā dhyeyāḥ puṣpābharaṇabhūṣitāḥ || 8 ||
sarvāśca darśayenmudrāḥ pratisvaṃ yāḥ prakīrtitāḥ|
pūjayecca tato bhaktyā homaṃ kuryādanantaram || 9 ||
tilaiḥ siddhārthakopetairhaviṣā {1}gulgulena ca|
homāvasāne mantrī svaṃ kṛtvā rūpaṃ jayātmakam || 10 ||
{1. guggulena F. }
jayāhamiti vai buddhvā cetasopasthitaṃ mahat|
tīrasthānaṃ samāsādya niḥśaṅkaṃ janavarjitam || 11 ||
{2}varmaṇāsreṇa digbandhaṃ kṛtvā duṣṭanibarhaṇam|
prārabheta japaṃ paścāt payo'nnaphalabhuk sadā || 12 ||
{2. varmāsreṇa ca G. }
praṇipatya hariṃ bhaktyā prāk svamantreṇa vāsava|
ekāntaśīlo laghvāśī maunī dhyānaparāyaṇaḥ || 13 ||
japellakṣacatuṣkaṃ tu japānte homamācaret|
samit prādeśamātrā tu raktacandanasaṃbhavā || 14 ||
tāsāmayutamavyagro ghṛtāktānāṃ tu homayet|
siddhārthairniyute dve ca madhumiśrairmahāmate || 15 ||
ayutaṃ niyutaṃ cātha juhuyādasitaistilaiḥ|
madhutritayasaṃyuktairante pūrṇāhutitrayam || 16 ||
madhukṣīraghṛtaiḥ śakra krameṇa parihomayet|
tato bhagavatī devī samāyāti jayā svayam || 17 ||
siddhāsmīti ca te putra manmantreṇa samācara|
yadabhīṣṭaṃ tu vai kāryaṃ niḥśaṅko vigatajvaraḥ || 18 ||
ityuktvādarśanaṃ yāti śaktirnārāyaṇātmikā|
tataḥ karmāṇi kurvīta vividhāni tvanekaśaḥ || 19 ||
loke'smin yānyabhīṣṭāni svātmanaśca parasya |
tatrāpyuddeśato vakṣye śṛṇu tattvena vajradhaḥt || 20 ||
jvālāvadrasanāṃ dhyāyeddevīmantreṇa sādhakaḥ|
udgrāhayati vai yasya yasmin yasmin hi vastuni || 21 ||
vijitya nyāyatastaṃ vai jayamāpnotyayatnataḥ|
gajāśvaśasrabhṛtpūrṇamapi sainyaṃ balānvitam || 22 ||
dṛṣṭvānyasya {3}samāyuktaṃ hantumabhyudyataṃ{4} raṇe|
parijapya dhanuḥ khaḍgaṃ kheṭakaṃ bāṇapañcakam || 23 ||
{3. samāyāntaṃ A. F. G. }
{4. abyutthitaṃ B. }
prerayedyasya vai dattvā sa gatvā tu camūmukham|
vidārayati caikākī jayamāpnoti śāśvatam || 24 ||
dyātvā dakṣiṇapāṇisthaṃ trikoṇaṃ cāgnimaṇḍalam|
tanmadhye cintayeddevīṃ parivārasamanvitām || 25 ||
mattebasiṃhasarpāṇāmaśanīnāṃ ca darśane|
kṣipraṃ parāṅmukhā yānti dṛṣṭvā hastatalaṃ tu tat || 26 ||
khādiraṃ musalaṃ spṛṣṭvā cādāya śatamantritam|
kṛtvā gatvā biladvāraṃ caturvarṇaṃ jayānvitam || 27 ||
musalāhananānyaṣṭau dadyāt tatra śanaiḥ śanaiḥ|
devīmantreṇa deveśa svāsrasaṃpuṭitena tu || 28 ||
phaṭkārāntena tu tato bilayantraṃ yajedatha|
samastajanasaṃyukto viśet sādhakasattamaḥ || 29 ||
bhittvā yantrāṇyanekāni jitvā dānavapuṃgavān|
janānāṃ yojanaṃ tatra kṛtvā kāntāgaṇaiḥ saha || 30 ||
pītvā tu sāttvikaṃ pānaṃ svahastena mahābalaḥ|
sa niryāti svamārgeṇa tenaiva svaniveśanam || 31 ||
karoti yadi deveśa matiṃ mantrī jagattraye|
jayaṃ pratyavicāreṇa gadācakrakarodyataḥ || 32 ||
pāśāṅkuśadharo vātha jayaṃ prāpnoti nānyathā|
likhedrocanayā bhūrje kuṅkumena ghanena ca || 33 ||
saṃpuṭīkṛtya vai nāma nidhāya janamadhyagam|
tadā sujayamāpnoti divyaiḥ sarvaistu līlayā || 34 ||
vilikhya candanenaiva payasā kuṅkumena ca|
dhārayedyo gale vaktre{5} kare vāme'tha dakṣiṇe || 35 ||
{5. vasre A. C. G. }
sarvadā tu jayaṃ śakra saṃprāpnotyavicārataḥ{6}|
jayārthaṃ tridaśeśāna mantraṃ vai yatra kutracit || 36 ||
{6. anivāritaḥ F. }
mantrī prayojayecchaśvat tatra tatrāpnuyājjayam|
jayā nāma tṛtīyā me tanuḥ parikīrtitā|
tasyā vidhānamityetat tava śakra pradarśitam || 37 ||
iti {7}śrīpāñcarātrasāre lakṣmītantre jayāmantrasiddhiprakāśo nāmāṣṭacatvāriṃśo'ghyāyaḥ
{7. śrīpañcarātra A.; śrīpāñcarātre B. }
********iti aṣṭacatvāriṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 48

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: