Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ṣaḍviṃśo'dhyāyaḥ - 26
śakraḥ---
paraṃ brahma paraṃ dhāma padmasthe padmamālini|
namaste padmaje padme govindagṛhamedhini || 1 ||
1. - - - - - - - - - - - -
dve ete kathite devi tava tanvau sanātane{1}|
{2}viśeṣastvasti kaścidanayoḥ sūkṣmarūpataḥ || 2 ||
2. - - - - - - - - - - - - - -
{1. sanātani B. C. }
{2. biśeṣo'nvasti D. I. }
śrīḥ---
ekamādau paraṃ tattvaṃ lakṣmīnārāyaṇātmakam|
pūrṇastimitaṣāḍguṇyaṃ svacchasvacchandaciddhanam || 3 ||
3. - - - - - - - - - - - - -
tasyāhaṃ paramā śaktiḥ sarvāvasthānusāriṇī|
{3}devī paramā divyā sthūlasūkṣmaparāhvayā || 4 ||
4. - - - - - - - - - - - - -
{3. ahaṃtā I. }
mama tanvāvime śaktī tārikā cānutārikā|
duhāte sakalān kāmānubhe ete{4} puraṃdara || 5 ||
5. - - - - - - - - - - - - -
{4. kāmānugāvete I. }
ubhe ete mate divye ubhe niṣṭhe pare smṛte|
ubhe saṃsthā mate{5} sarvā ubhe te viṣṇuvallabhe || 6 ||
6. - - - - - - - - - - - - - -
{5. ubhe A. B. C. }
ubhe ete vicintyātha gacchanti paramāṃ gatim|
tattvaṃ tu paramaṃ sūkṣmaṃ gadantyā me niśāmaya || 7 ||
7. - - - - - - - - - - - - -
paraṃ brahma tataḥ śāntaṃ tato nāda iti kramaḥ|
sarvatrāvasthitā {6}sāhaṃ nimeṣonmeṣarūpiṇī || 8 ||
8. - - - - - - - - - - - - -
{6. bhāntī A. }
ādyaṃ yat paramaṃ brahma sūkṣmaṃ stimitaśaktikam|
tārastatra pratiṣṭhāya tanoti vitatāṃ gatim || 9 ||
9. - - - - - - - - - - - - -
bhavato brahmaṇo yo'yamunmeṣaḥ paramātmanaḥ|
bhavadbhāvātmake tasmiṃstārikā pratitiṣṭhati || 10 ||
10. - - - - - - - - - - - - -
brahmaṇastvavaroho yaḥ śāntarūpaḥ sisṛkṣayā|
śāntākhye bhāvabhūyiṣṭhe tasminnāste'nutārikā || 11 ||
11. - - - - - - - - - - - - -
dvitīyastvavaroho yaḥ śaktyākhyo bhāva ūrjitaḥ|
vāgbhavādīni bījāni tatra tiṣṭhanti vāsava || 12 ||
12. - - - - - - - - - - - - -
etāvānanayorbhedaḥ proktaste sūkṣmadhīmayaḥ|
vāgbhavādīni bījāni gadantyā me niśāmaya || 13 ||
13. - - - - - - - - - - - - -
trailokyaiśvaryadopetamaiśvaryaṃ varṇamuddharet|
jagadyoniridaṃ bījaṃ vāgbhavākhyamudāhṛtam || 14 ||
14. vāgbhavabījamāha---trailokyetyādinā| aiśvaryam aikāraḥ| tena sahānusvārayoge aiṃ iti bījamantraḥ| asya jagadyonitvamanantaraṃ vakṣyate|
saiṣā kuṇḍalinī śaktiryasyāṃ kuṇḍalitaṃ jagat|
śabdaśaktisvarūpeṇa yathā{7} tadavadhāraya || 15 ||
15. yasyāṃ kuṇḍalitaṃ jagaditi kuṇḍalinīśabdasya yogavyutpattirabhipretā|
ī māyā paramā śaktirjagadyonirnirañjanā|
{7. jñānaṃ A. }
aprameyasya hi śrīrgṛhiṇī gṛhamedhinaḥ || 16 ||
asyāḥ pūrvamikāraṃ tu yojayet sūkṣmacakṣuṣā|
{8}itthaṃ yadiṣṭaṃ yad dravyaṃ yattattatra pratiṣṭhitam{9} || 17 ||
ānandamasya pūrvaṃ tu cintayet sūkṣmacakṣuṣā|
aprameyaṃ tataḥ pūrvaṃ yojayet sūkṣmackṣuṣā{10} || 18 ||
16-18. aikārasya varṇacatuṣṭayasamāhārarūpatvamāha---ī māyeti| asmāt pūrvamiṣṭākhyamikāraṃ, tataḥ pūrvamānandākhyamākāraṃ, tataḥ pūrvamaprameyākhyamakāraṃ ca yojayitvā saṃdhau kṛte ai iti rūpamiti bhāvaḥ|
{8. F. omits 2 lines from here. }
{9. tattatra pratitiṣṭhati I. }
{10. sūkṣmayā dṛśā I. }
{11}śaktireṣā jagadyonisrailokyaiśvaryadojjvalā|
aprameyādanādyantādvyāpakāt paramātmanaḥ || 19 ||
19. - - - - - - - - - - - -
{11. vṛddhireṣā I.; A. C. omit this line. }
gopanī sarvabhūtānāṃ śaktirānandanirbharā|
icchājñānakriyārūpairikārotthaiḥ samanvitā || 20 ||
20. - - - - - - - - - - - -
trailokyaiśvaryadā devī viṣṇupatnī jagatprasūḥ|
iti vācyāṃ jagadyonibijasyābjāṃ vicintayet || 21 ||
21. - - - - - - - - - - - - - -
{12}ratiḥ krīḍābhidhā loke krīḍā ca syāt kriyā mama|
indhanaṃ dīpanaṃ jñānamicchā cekāradarśitāḥ{13} || 22 ||
trailokyaṃ tu trayo lokāste ca jīvāsridhā sthitāḥ{14}|
teṣāmaiśvaryadānena trailokyaiśvaryadāhvikā{15} || 23 ||
aprameyādinā lokān vitatya bhuvanādhvanā|
tasminneva pare bhūyo vyomeśe paramātmani || 24 ||
22-24. bījākṣaraghaṭakasya dīrgekārasyārthamāha---ratiriti| ratirīkāraḥ| indhanādayastadarthāḥ| trailokyaiśvaryadānāma nirvakti---trailokyamiti| jīvāsridheti| baddhamuktanityā ityarthaḥ| vyomeśe; bindau|
{12. ramiḥ A. B. I. }
{13. darśitā B. D. I. }
{14. matāḥ B. D. I. }
{15. aiśvaryadāmbikā A. C. I. }
saṃtiṣṭhate paretyevamudayāstamayau mama|
īdṛśīyaṃ mahāvidyā jagadyonirgirāṃ prasūḥ || 25 ||
25. - - - - - - - - - - -
pañcamī kāmasūrvidyā kāmabījāparāhvayā|
{16}prādyumnī paramā śaktistasyā rūpaṃ nibodha me || 26 ||
26. - - - - - - - - - - - - - -
{16. pradyumnī I. }
madhyamaṃ guṇatattvānāṃ yat proktaṃ paścimānanam|
rañjanaṃ {17}sattvatamasorbhogenālpena rañjitam || 27 ||
27. - - - - - - - - - - - - - -
{17. sattvamubhayoḥ A. }
parā prakṛtiḥ kākyā kalpayantī jagadvidhim{18}|
puruṣeśvarayogena sṛṣṭyai saṃprakalpate || 28 ||
avyaktapuruṣeśākyarūpatrayavibhāvinī|
māyā śrīḥ punardevī vyomeśe pratitiṣṭhati || 29 ||
28,29. prakṛtiṃ kakāramādāya tena puruṣeśvaraṃ lakāraṃ, māyāmīkāraṃ, vyomeśaṃ binduṃ ca yojayet| tatasca klīṃ iti kāmabījam|
{18. jagaddhitam G.; jagatpurā I. }
{19}iti rūpaprabhāvau tau kāmabījasya darśitau|
ṣaṣṭhīṃ sārasvatīṃ vidyāṃ gadantyā me niśāmaya || 30 ||
prajñādhāro hyahaṃ śakra prakṛṣṭajñānajanmabhūḥ|
sāhaṃ prajñāprasūrviṣṇorudayena samanvitā || 31 ||
ānandaṃ yojayet tasyāḥ purastāt sūkṣmayā dṛśā|
aprameyamataḥ pūrvaṃ bhāvayet bhūkṣmayā dṛśā || 32 ||
aprameyoditā sāhaṃ mahānandamayī śubhā|
ādhārabhūtā prajñāyā vyomeśe saṃsthitā punaḥ || 33 ||
punarvisṛṣṭiyogāya parameśvaramāgatā|
ṣaṣṭhī samuddhṛtā vidyā śabdataścārthataśca te || 34 ||
30-34. sārasvatabījamāha---ṣaṣṭhīmityādinā| prajñādhāra ūkāraḥ| tataḥ pūrvamudaya ukāraḥ| tataḥ pūrvamānanda ākāraḥ| tataḥ pūrvamaprameyaḥ akāraḥ| ante vyomeśo binduḥ| punarvisargaḥ| eṣāṃ yoge auḥ iti bhavati| avayavārthamāha--aprameyoditetyādinā|
{19. A. B. C. omit this line. }
iyaṃ bījatrayī vidyā kathitā tripurāhvayā|
vyutkramānukramābhyāṃ {20}hyātmasāmyapradāpi ca || 35 ||
35. - - - - - - - - - - - - - - - -
{20. ātmasādyasato'pi ca A.; ātmasāmyasame'pi ca B. C.; samāsavyāsato'pi ca D. F.; hyanyā sā vyāsato'pi ca I. }
vidyeyaṃ kāmadhuk proktā japahomādisādhitā|
{21}vyañjanasvarasaṃyogāt tasyā bhedān{22} bahūnviduḥ || 36 ||
36. - - - - - - - - - - - - - - - - -
{21. halaḥ svarādi A. D. }
{22. asyā bhāgān C. }
caturṇāṃ puruṣārthānāṃ hetūn vyasya samasya ca|
saptamī tu mahālakṣmīrvidyā sarvasādhanī || 37 ||
37. - - - - - - - - - - - - -
parāṃ prakṛtimādāya bhāskaraṃ tatra yojayet|
mardanena samāyojya yojayet kālavahninā || 38 ||
bhūṣayenmāyayā piṇḍamante vyāpinamānayet|
kathitaṃ te mahālakṣmībījametat puraṃdara || 39 ||
38,39. mahālakṣmībījoddhāramāha---parāmityādinā| prakṛtiṃ kakāramādāya tena bhāskaraṃ ṣakāraṃ, mardanaṃ makāraṃ, kālavahniṃ rephaṃ, māyāmīkāraṃ, vyāpinaṃ binduṃ ca yojayet| kṣmrīṃ iti mantraḥ| tathā ca tantrarāje---"grāso nabho dāhavahnisvairyuktaḥ kaulinīmanuḥ" iti| tatra grāsaḥ kṣakāraḥ, nabho makāraḥ, dāhavahniḥ rephaḥ, svamīkāro bhinduśca|
karṣantī vyākṛtāvasthāmahaṃ hi svena tejasā|
pradhānabhūmikāṃ gatvā mūrtitrayavibhāvinī || 40 ||
40. - - - - - - - - - - -
nirmāya sakalaṃ bhāvaṃ vyomeśe saṃpratiṣṭhitā|
iti bhāvyamidaṃ bījaṃ japatā sādhakena tu || 41 ||
41. - - - - - - - - - - - - -
ityete raśmayo jñeyo vidyāyāstārikākṛteḥ|
anutārādayo vidyā itīdaṃ tārikāmayam || 42 ||
tāmimāṃ tārikāṃ vidyāṃ bhajamāno yathāvidhi|
aihikāmuṣmikān {23}bhogagānakṣayān pratipadyate || 43 ||
43. sapta vidyāḥ---tāraḥ, tārikā, anutārikā, vāgbhavaḥ, kāmabījaṃ, mahālakṣamībījaṃ ceti|
{23. lokān F. }
iti {24}śrīpāñcarātrasāre lakṣmītantre saptavidyāprakāśo nāma ṣaḍvaliṃśo'dhyāyaḥ
{24. śrīpañcarātra A.; śrīpāñcarātre B. F. }
********iti ṣaḍviṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 26

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: