Lakshmi-tantra [sanskrit]

44,377 words | ISBN-10: 8120817354 | ISBN-13: 9788120817357

The Sanskrit text of the Lakshmi Tantra, an ancient text belonging to the Pancaratra tradition possibly dating to the 9th century A.D. The Lakshmitantra is devoted to the worship of Goddess Lakshmi (the Shakti of Vishnu-Narayana) although it also glorifies all women in general. Alternative titles: Lakṣmītantra (लक्ष्मीतन्त्र), Lakṣmī-tantra (लक्ष्मी-तन्त्र), Laksmitantra.

ekaviṃśo'dhyāyaḥ - 21
śakraḥ---
śabdārthavyaktirūpāyai ṣaḍadhvaparivartini|
adhvātītāvabodhākhye namaste harivallabhe || 1 ||
1. ṣaḍadhveti| varṇakalātattvamantrapadabhuvanākhyāḥ ṣaḍadhvānaḥ|
varṇāḥ prakāśitā devi yathāvat sarvahetavaḥ|
mantramārgamidānīṃ me yathāvadvaktumarhasi || 2 ||
2. sarveti| śabdānāmarthānāṃ cetyarthaḥ|
śrīḥ---
eka eva paro devaḥ śrīmān puruṣasattamaḥ|
ṣāḍguṇyāmbhonidhirdivyaḥ sarvātmā sarvatomukhaḥ || 3 ||
3. - - - - - - - - - - - - -
tasyāhaṃ paramā śaktirahaṃtā śrīrabhedinī|
sarvādhārā sarvaśaktiḥ sarvajñā sarvatomukhī || 4 ||
4. - - - - - - - - - - -
mayi prakāśate viśvaṃ darpaṇodaraśailavat|
bodha eva svarūpaṃ me nirmalānandalakṣaṇaḥ || 5 ||
5. - - - - - - - - - - - -
icchāparavatī sāhaṃ bodhakāṃśavivartinī|
śabdabrahmamayī bhūtvā vivarte'haṃ kalādhvanā || 6 ||
6. icchāparavatīti| svacchandetyarthaḥ| vivartaḥ pariṇāmaḥ| kalādhvaneti| jñānādiguṇātmanetyarthaḥ|
kalā jñānādayaḥ proktāḥ ṣaḍguṇāḥ pārameśvarāḥ|
tāsāṃ trikadviyogena vivarte tattvavartmanā || 7 ||
7. trikadviyogena; yugalatrayayogenetyarthaḥ|
saṃkarṣaṇādayo devāstattvāni surasattama|
varṇavyatikarairbhūyo vivarte mantravartmanā || 8 ||
8. - - - - - - - - - - -
tasya mantrādhvano vyaktiṃ gadantyā me niśāmaya|
śabdabrahmavivarto'yaṃ kiraṇāyutasaṃkulaḥ || 9 ||
9. - - - - - - - - - - -
cillakṣaṇaḥ ṣaḍguṇātmā tasya bhedaścaturvidhaḥ|
vkacidbījaṃ vkacitpiṇḍaṃ vkacitsaṃjñā vkacitpadam || 10 ||
10. - - - - - - - - - - - - - - -
turyaṃ suṣuptiḥ svapnaśca jāgradbījādayaḥ kramāt|
ekasvaraṃ dvisvaraṃ svaravyañjanayordvayam || 11 ||
11. bījapiṇḍasaṃjñāpadamantrāḥ krameṇa turyādijāgradantapadacatuṣṭayasaṃgatā jñeyā ityarthaḥ|
bījaṃ bahusvaraṃ vāpi vijñeyaṃ vibudheśvara|
{1}antarā harayaḥ piṇḍaṃ vkacitsvarasamāyutam || 12 ||
12. antarā madhye sthitāḥ harayaḥ vyañjanāni piṇḍamantra ityarthaḥ| tasyāpavādamāha---vkaciditi|
{1. antarāhurayaḥ A.; antarāhalayaḥ B. G.; antarākulayaḥ C.; anantarāvilaṃ D. }
tattadvācyābhidhā saṃjñā namaḥpraṇavasaṃyutā|
kriyākārakasaṃyogastutisaṃbodhalakṣaṇaḥ || 13 ||
13. padamantrasvarūpamāha---kriyetyādi| saṃbodhaḥ saṃbodhanam|
nānābhijñāsamāyuktaḥ padātmā mantra ucyate|
etaccatuṣṭayaṃ mantraṃ saṃpūrṇaṃ devatātmani || 14 ||
14. abhijñā saṃjñā|
catuṣṭayasaṃbaddhā siddhimiṣṭāṃ prayacchati|
kṣetrakṣetrajñabhāvaṃ ca mantrāṇāṃ tridaśeśvara || 15 ||
15. ; devatā|
vijñāya tattvato mantrān prayuñjīta vicakṣaṇaḥ|
śakraḥ---
kṣetrakṣetrajñasadbhāvaṃ mantrāṇāṃ vada me'mbuje || 16 ||
16. - - - - - - - - - - - -
{2}yadvijñāya na muhyanti siddhimeṣyanti cācirāt|
śrīḥ---
bījaṃ bījavatāṃ jīvaḥ śiṣṭaṃ kṣetraṃ prakīrtitam || 17 ||
17. bījavatāṃ mantrāṇāṃ bījākṣaraṃ jīva ityarthaḥ|
{2. F. omits four lines from here. }
nirbījānāmādi jīvaḥ kṣetraṃ tu pariśeṣitam|
bījānāṃ caiva piṇḍānāmastu kṣetrajña ucyate || 18 ||
18. ādīti| ādyakṣaramityarthaḥ| astu; akārastvityarthaḥ|
śiṣṭaṃ tu kṣetramuddiṣṭamakārarahite punaḥ
kṣetrajñaḥ svara uddiṣṭaḥ kevale ca svare punaḥ || 19 ||
19. akārarahite punariti uttaratrānveti| svaraḥ; yaḥ kaścit svara ityarthaḥ| kevale ca svare ityuttaratrānveti|
jīvaḥ syāt prathamā mātrā dvitīyādi {3}tanurbhavet|
ekamātre tu jīvaḥ syāt saṃskāro'dbhutalakṣaṇaḥ{4} || 20 ||
20. saṃskāra iti| madhyamā vāgityarthaḥ| atrāṣṭādaśādhyāyasthaḥ ṣaḍviṃśaḥ śloko'vadheyaḥ|
{3. manurbhavet B. }
{4. saṃskārodbodhalakṣaṇaḥ I. }
uccāryamāṇaṃ kṣetraṃ syānniḥsvare piṇḍake punaḥ|
prathamo jīva uddiṣṭaḥ śiṣṭaṃ kṣetraṃ pracakṣate{5} || 21 ||
21. uccāryamāṇamiti| vaikharītyarthaḥ|
{5. kṣetrajña ucyate I. }
kṣetrakṣetrajñasadbhāva eṣa te saṃpradarśitaḥ|
ādau madhye tathānte ca triṣu vānyataratra || 22 ||
22. - - - - - - - - - - - - -
eṣāṃ piṇḍo'thavā bījaṃ te mantrāḥ sārvakālikāḥ|
bījābhāve tu mantrāṇāṃ bījaṃ kṛtvādimākṣaram || 23 ||
23. yatra mantre bījaṃ nāsti tatra prathamākṣaramanusvārayutaṃ bījamityarthaḥ| yathā gaṇapataye namaḥ ityatra gaṃ iti bījamantraḥ|
anusvārayutaṃ paścāt sakalaṃ mantra ucyate|
prakrīḍayanti puruṣaṃ mantrā rāgeṇa rañjitam || 24 ||
24. - - - - - - - - - - - - -
caturdaśavibhāgasthe prākṛte bhuvanādhvani|
turyavarjaṃ suṣuptyādyo prākṛte ca padādhvani || 25 ||
25. - - - - - - - - - - - -
ācāryadṛṣṭipātasthaṃ puruṣaṃ saṃyatendriyam|
prasādasumukhā mantrā uttārya bhuvanādhvanaḥ || 26 ||
26. - - - - - - - - - - - -
{6}padādhvanaśca vairāgyaṃ janayantaḥ pade pade|
kramāttattvakalāvarṇapadavīṣu nayanti tam || 27 ||
27. - - - - - - - - - - -
{6. I. omits three lines from here. }
māntraṃ prāsādamāsādya nirdhūtāśeṣabandhanaḥ|
lakṣmīnārāyaṇākhyaṃ tadviśati brahma śāśvatam || 28 ||
28. - - - - - - - - - - - - -
śakraḥ---
ācāryaḥ kīdṛśo devi śiṣyastasya ca kīdṛśaḥ|
mantreṣu katamo mantraḥ prabhavet paramāptaye || 29 ||
29. - - - - - - - - - - - -
kathaṃ sa copadeṣṭavya etad brūhi namo'stu te|
śrīḥ---
sarvalakṣaṇasaṃyukto{7} brāhnaṇe vedapāragaḥ || 30 ||
30. - - - - - - - - - - - -
{7. saṃpanno C. }
ṣaṭkarmanirataḥ śāntaḥ pañcakālarataḥ śuciḥ|
pañcarātrārthavinmaunī mantrākṣarakṛtaśramaḥ || 31 ||
31. - - - - - - - - - - -
na sthūlo na kṛśo hrasvo na kāṇo naiva rogavān|
nāndho na badhiro mūḍho na khalvāṭo na paṅgukaḥ || 32 ||
32. - - - - - - - - - - - - -
na hīnāṅgo'tiriktāṅgo na śvitrī na ca ḍāmbhikaḥ|
na krodhano na duścarmā na lobhahatacetanaḥ || 33 ||
33. - - - - - - - - - - - -
akulīnaṃ durācāraṃ śaṭhaṃ jihnaṃ ca varjayet|
dayādāntiśamopetaṃ{8} dṛḍhabhaktiṃ kriyāparam || 34 ||
34. - - - - - - - - - - - - -
satyavākchīlasaṃpannaṃ rekhākarmasu kauśalam|
jitendriyaṃ susutuṣṭa karuṇāpūrṇamānasam || 35 ||
35. - - - - - - - - - - - - -
{9}āryalakṣaṇasaṃpannamārjavaṃ cāruhāsinam|
{10}evaṃguṇagaṇākīrṇaṃ guruṃ vidyāttu vaiṣṇavam{11} || 36 ||
36. - - - - - - - - - - - - - - -
{9. āryaṃ F.; kuryāt I. }
{10. evaṃguruguṇā C. B. }
{11. kevalam F. }
śiṣyaśca tādṛśo jñeyaḥ sarvalakṣaṇalakṣitaḥ|
kṣāntiśīlaṃ sudhīmantaṃ{12} krodhalobhavivarjitam || 37 ||
37. - - - - - - - - - - - - - -
{12. suśīlaṃ taṃ B. }
snānārcanarataṃ{13} nityaṃ guruśuśrūṣaṇodyatam|
viprāgnidevapitṛṣu bhaktaṃ tarpaṇaśīlinam || 38 ||
38. - - - - - - - - - - -
{13. paraṃ C. }
kulīnaṃ ca tathā prājñaṃ śāsrārthanirataṃ sadā|
brāhnaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ bhagavatparam || 39 ||
39. - - - - - - - - - - - - -
īdṛglakṣaṇasaṃyuktaṃ śiṣyamārjavasaṃyutam|
varṇadharmakriyopetāṃ nārīṃ sadvivekinīm || 40 ||
40. - - - - - - - - - - - -
{14}vidyādanumate patyurananyāṃ patimāninam|
evaṃlakṣaṇakaṃ śiṣyamācāryo bhagavanmayaḥ|
{15}jñāpayedvidhivanmantrān gurudṛṣṭyā samīkṣya tu || 41 ||
41. anena srīśūdrayorapi tāntrikamantragrahaṇe adhikāro vidhīte| paraṃ tu tāraviṣaye viśeṣo granthāntareṣvavagantavyaḥ|
{14. dadyāt I. }
{15. śrāvayedvividhān C. }
iti {16}śrīpāñcarātrasāre lakṣmītantre guruśiṣyalakṣaṇaṃ nāma ekaviṃśo'dhyāyaḥ
{16. śrīpañcarātra A.; śrīpāñcarātre B. D. }
********ityekaviṃśo'dhyāyaḥ********

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshmi-tantra Chapter 21

Cover of edition (2016)

Lakshmi Tantra (Hindi translation)
by Shri Kapildev Narayan (2016)

728 pages; [Publisher: Chaukhamba Surbharati Prakashan]

Buy now!
Like what you read? Consider supporting this website: