Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 11.1

[English text for this chapter is available]

saṃghalābho daṇḍamitralābhānāmuttamaḥ || KAZ_11.1.01 ||

saṃghā hi saṃhatatvādadhṛṣyāḥ pareṣām || KAZ_11.1.02 ||

tānanuguṇānbhuñjīta sāmadānābhyām viguṇānbhedadaṇḍābhyām || KAZ_11.1.03 ||

kāmbojasurāṣṭrakṣatriyaśreṇyādayo vārttaśastropajīvinaḥ || KAZ_11.1.04 ||

licchivikavṛjikamallakamadrakakukurakurupāñcālādayo rājaśabdopajīvinaḥ || KAZ_11.1.05 ||

sarveṣāmāsannāḥ sattriṇaḥ saṃghānāṃ parasparanyaṅgadveṣavairakalahasthānānyupalabhya kramābhinītaṃ bhedamupacārayeyuḥ asau tvā vijalpati iti || KAZ_11.1.06 ||

evamubhayatobaddharoṣāṇāṃ vidyāśilpadyūtavaihārikeṣvācāryavyañjanā bālakalahānutpādayeyuḥ || KAZ_11.1.07 ||

veśaśauṇḍikeṣu pratilomapraśaṃsābhiḥ saṃghamukhyamanuṣyāṇāṃ tīkṣṇāḥ kalahānutpādayeyuḥ kṛtyapakṣopagraheṇa || KAZ_11.1.08 ||

kumārakānviśiṣṭacchindikayā hīnacchindikānutsāhayeyuḥ || KAZ_11.1.09 ||

viśiṣṭānāṃ caikapātraṃ vivāhaṃ hīnebhyo vārayeyuḥ || KAZ_11.1.10 ||

hīnānvā viśiṣṭairekapātre vivāhe yojayeyuḥ || KAZ_11.1.11 ||

avahīnānvā tulyabhāvopagamane kulataḥ pauruṣataḥ sthānaviparyāsato || KAZ_11.1.12 ||

vyavahāramavasthitaṃ pratilomasthāpanena niśāmayeyuḥ || KAZ_11.1.13 ||

vivādapadeṣu dravyapaśumanuṣyābhighātena rātrau tīkṣṇāḥ kalahānutpādayeyuḥ || KAZ_11.1.14 ||

sarveṣu ca kalahasthāneṣu hīnapakṣaṃ rājā kośadaṇḍābhyāmupagṛhya pratipakṣavadhe yojayet || KAZ_11.1.15 ||

bhinnānapavāhayedvā || KAZ_11.1.16 ||

bhūmau caiṣāṃ pañcakulīṃ daśakulīṃ kṛṣyāyāṃ niveśayet || KAZ_11.1.17 ||

ekasthā hi śastragrahaṇasamarthāḥ syuḥ || KAZ_11.1.18 ||

samavāye caiṣāmatyayaṃ sthāpayet || KAZ_11.1.19 ||

rājaśabdibhiravaruddhamavakṣiptaṃ kulyamabhijātaṃ rājaputratve sthāpayet || KAZ_11.1.20 ||

kārtāntikādiścāsya vargo rājalakṣaṇyatāṃ saṃgheṣu prakāśayet || KAZ_11.1.21 ||

saṃghamukhyāṃśca dharmiṣṭhānupajapetsvadharmamamuṣya rājñaḥ putre bhrātari pratipadyadhvamiti || KAZ_11.1.22 ||

pratipanneṣu kṛtyapakṣopagrahārthamarthaṃ daṇḍaṃ ca preṣayet || KAZ_11.1.23 ||

vikramakāle śauṇḍikavyañjanāḥ putradārapretāpadeśena naiṣecanikamiti madanarasayuktānmadyakumbhāñśataśaḥ prayaccheyuḥ || KAZ_11.1.24 ||

caityadaivatadvārarakṣāsthāneṣu ca sattriṇaḥ samayakarmanikṣepaṃ sahiraṇyābhijñānamudrāṇi hiraṇyabhājanāni ca prarūpayeyuḥ || KAZ_11.1.25 ||

dṛśyamāneṣu ca saṃgheṣu rājakīyāḥ ityāvedayeyuḥ || KAZ_11.1.26 ||

athāvaskandaṃ dadyāt || KAZ_11.1.27 ||

saṃghānāṃ vāhanahiraṇye kālike gṛhītvā saṃghamukhyāya prakhyātaṃ dravyaṃ prayacchet || KAZ_11.1.28 ||

tadeṣāṃ yācite dattamamuṣmai mukhyāya iti brūyāt || KAZ_11.1.29 ||

etena skandhāvārāṭavībhedo vyākhyātaḥ || KAZ_11.1.30 ||

saṃghamukhyaputramātmasambhāvitaṃ sattrī grāhayet amuṣya rājñaḥ putrastvaṃ śatrubhayādiha nyasto'si iti || KAZ_11.1.31 ||

pratipannaṃ rājā kośadaṇḍābhyāmupagṛhya saṃgheṣu vikramayet || KAZ_11.1.32 ||

avāptārthastamapi pravāsayet || KAZ_11.1.33 ||

bandhakīpoṣakāḥ plavakanaṭanartakasaubhikā praṇihitāḥ strībhiḥ paramarūpayauvanābhiḥ saṃghamukhyānunmādayeyuḥ || KAZ_11.1.34 ||

jātakāmānāmanyatamasya pratyayaṃ kṛtvānyatra gamanena prasabhaharaṇena kalahānutpādayeyuḥ || KAZ_11.1.35 ||

kalahe tīkṣṇāḥ karma kuryuḥ hato'yamitthaṃ kāmukaḥ iti || KAZ_11.1.36 ||

visaṃvāditaṃ marṣayamāṇamabhisṛtya strī brūyāt asau māṃ mukhyastvayi jātakāmāṃ bādhate tasmiñjīvati neha sthāsyāmi iti ghātamasya prayojayet || KAZ_11.1.37 ||

prasahyāpahṛtā vanānte kriḍāgṛhe vāpahartāraṃ rātrau tīkṣṇena ghātayetsvayaṃ rasena || KAZ_11.1.38 ||

tataḥ prakāśayet amunā me priyo hataḥ iti || KAZ_11.1.39 ||

jātakāmaṃ siddhavyañjanaḥ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdhāyāpagacchet || KAZ_11.1.40 ||

tasminnapakrānte sattriṇaḥ paraprayogamabhiśaṃseyuḥ || KAZ_11.1.41 ||

āḍhyavidhavā gūḍhājīvā yogastriyo dāyanikṣepārthaṃ vivadamānāḥ saṃghamukhyānunmādayeyuḥ aditikauśikastriyo nartakīgāyanā || KAZ_11.1.42 ||

pratipannān gūḍhaveśmasu rātrisamāgamapraviṣṭāṃstīkṣṇā hanyurbaddhvā hareyurvā || KAZ_11.1.43 ||

sattrī strīlolupaṃ saṃghamukhyaṃ prarūpayet amuṣmin grāme daridrakullamapasṛtam tasya strī rājārhā gṛhāṇaināmiti || KAZ_11.1.44 ||

gṛhītāyāmardhamāsānantaraṃ siddhavyañjano dūṣyasaṃghamukhyamadhye prakrośet asau me mukhyo bhāryāṃ snuṣāṃ bhaginīṃ duhitaraṃ vādhicarati iti || KAZ_11.1.45 ||

taṃ cetsaṃgho nigṛhṇīyāt rājainamupagṛhya viguṇeṣu vikramayet || KAZ_11.1.46 ||

anigṛhīte siddhavyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ || KAZ_11.1.47 ||

tatastadvyañjanāḥ prakrośeyuḥ asau brahmahā brāhmaṇījāraśca iti || KAZ_11.1.48 ||

kārtāntikavyañjano kanyāmanyena vṛtāmanyasya prarūpayet amuṣya kanyā rājapatnī rājaprasavinī ca bhaviṣyati sarvasvena prasahya vaināṃ labhasva iti || KAZ_11.1.49 ||

alabhyamānāyāṃ parapakṣamuddharṣayet || KAZ_11.1.50 ||

labdhāyāṃ siddhaḥ kalahaḥ || KAZ_11.1.51 ||

bhikṣukī priyabhāryaṃ mukhyaṃ brūyāt asau te mukhyo yauvanotsikto bhāryāyāṃ māṃ prāhiṇottasyāhaṃ bhayāl lekhyamābharaṇaṃ gṛhītvāgatāsmi nirdoṣā te bhāryā gūḍhamasminpratikartavyamahamapi tāvatpratipatsyāmi iti || KAZ_11.1.52 ||

evaṃ ādiṣu kalahasthāneṣu svayamutpanne kalahe tīkṣṇairutpādite hīnapakṣaṃ rājā kośadaṇḍābhyāmupagṛhya viguṇeṣu vikramayedapavāhayedvā || KAZ_11.1.53 ||

saṃgheṣvevamekarājo varteta || KAZ_11.1.54 ||

saṃghāścāpyevamekarājādetebhyo'tisaṃghānebhyo rakṣayeyuḥ || KAZ_11.1.55 ||

saṃghamukhyaśca saṃgheṣu nyāyavṛttirhitaḥ priyaḥ || KAZ_11.1.56ab ||

dānto yuktajanastiṣṭhetsarvacittānuvartakaḥ || KAZ_11.1.56cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 11.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: