Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 9.6

[English text for this chapter is available]

dūṣyebhyaḥ śatrubhyaśca dvividhā śuddhā || KAZ_09.6.01 ||

dūṣyaśuddhāyāṃ paureṣu jānapadeṣu daṇḍavarjānupāyānprayuñjīta || KAZ_09.6.02 ||

daṇḍo hi mahājane kṣeptumaśakyaḥ || KAZ_09.6.03 ||

kṣipto taṃ cārthaṃ na kuryāt anyaṃ cānarthamutpādayet || KAZ_09.6.04 ||

mukhyeṣu tveṣāṃ dāṇḍakarmikavacceṣṭeta || KAZ_09.6.05 ||

śatruśuddhāyāṃ yataḥ śatruḥ pradhānaḥ kāryo tataḥ sāmādibhiḥ siddhiṃ lipseta || KAZ_09.6.06 ||

svāminyāyattā pradhānasiddhiḥ mantriṣvāyattāyattasiddhiḥ ubhayāyattā pradhānāyattasiddhiḥ || KAZ_09.6.07 ||

dūṣyādūṣyāṇāmāmiśritatvādāmiśrā || KAZ_09.6.08 ||

āmiśrāyāmadūṣyataḥ siddhiḥ || KAZ_09.6.09 ||

ālambanābhāve hyālambitā na vidyante || KAZ_09.6.10 ||

mitrāmitrāṇāmekībhāvātparamiśrā || KAZ_09.6.11 ||

paramiśrāyāṃ mitrataḥ siddhiḥ || KAZ_09.6.12 ||

sukaro hi mitreṇa saṃdhiḥ nāmitreṇeti || KAZ_09.6.13 ||

mitraṃ cenna saṃdhimicchedabhīkṣṇamupajapet || KAZ_09.6.14 ||

tataḥ sattribhiramitrādbhedayitvā mitraṃ labheta || KAZ_09.6.15 ||

mitrasaṃghasya yo'ntasthāyī taṃ labheta || KAZ_09.6.16 ||

antasthāyini labdhe madhyasthāyino bhidyante || KAZ_09.6.17 ||

madhyasthāyinaṃ labheta || KAZ_09.6.18 ||

madhyasthāyini labdhe nāntasthāyinaḥ saṃhanyante || KAZ_09.6.19 ||

yathā caiṣāmāśrayabhedastānupāyānprayuñjīta || KAZ_09.6.20 ||

dhārmikaṃ jātikulaśrutavṛttastavena sambandhena pūrveṣāṃ traikālyopakārānapakārābhyāṃ sāntvayet || KAZ_09.6.21 ||

nivṛttotsāhaṃ vigrahaśrāntaṃ pratihatopāyaṃ kṣayavyayābhyāṃ pravāsena copataptaṃ śaucenānyaṃ lipsamānamanyasmādvā śaṅkamānaṃ maitrīpradhānaṃ kalyāṇabuddhiṃ sāmnā sādhayet || KAZ_09.6.22 ||

lubdhaṃ kṣīṇaṃ tapasvimukhyāvasthāpanāpūrvaṃ dānena sādhayet || KAZ_09.6.23 ||

tatpañcavidhaṃ deyavisargo gṛhītānuvartanamāttapratidānaṃ svadravyadānamapūrvaṃ parasveṣu svayaṃ grāhadānaṃ ca || KAZ_09.6.24 ||

iti dānakarma || KAZ_09.6.25 ||

parasparadveṣavairabhūmiharaṇaśaṅkitamato'nyatamena bhedayet || KAZ_09.6.26 ||

bhīruṃ pratighātena kṛtasaṃdhireṣa tvayi karmakariṣyati mitramasya nisṛṣṭaṃ saṃdhau nābhyantaraḥ iti || KAZ_09.6.27 ||

yasya svadeśādanyadeśādvā paṇyāni paṇyāgāratayāgaccheyuḥ tāni asya yātavyāl labdhāni iti sattriṇaścārayeyuḥ || KAZ_09.6.28 ||

bahulībhūte śāsanamabhityaktena preṣayet etatte paṇyaṃ paṇyāgāraṃ mayā te preṣitaṃ sāmavāyikeṣu vikramasva apagaccha tataḥ paṇaśeṣamavāpsyasi iti || KAZ_09.6.29 ||

tataḥ sattriṇaḥ pareṣu grāhayeyuḥ etadaripradattamiti || KAZ_09.6.30 ||

śatruprakhyātaṃ paṇyamavijñātaṃ vijigīṣuṃ gacchet || KAZ_09.6.31 ||

tadasya vaidehakavyañjanāḥ śatrumukhyeṣu vikrīṇīran || KAZ_09.6.32 ||

tataḥ sattriṇaḥ pareṣu grāhayeyuḥ etatpaṇyamaripradattamiti || KAZ_09.6.33 ||

mahāparādhānarthamānābhyāmupagṛhya śastrarasāgnibhiramitre praṇidadhyāt || KAZ_09.6.34 ||

athaikamamātyaṃ niṣpātayet || KAZ_09.6.35 ||

tasya putradāramupagṛhya rātrau hatamiti khyāpayet || KAZ_09.6.36 ||

athāmātyaḥ śatrostānekaikaśaḥ prarūpayet || KAZ_09.6.37 ||

te ced yathoktaṃ kuryurna cainān grāhayet || KAZ_09.6.38 ||

aśaktimato grāhayet || KAZ_09.6.39 ||

āptabhāvopagato mukhyādasyātmānaṃ rakṣaṇīyaṃ kathayet || KAZ_09.6.40 ||

athāmitraśāsanaṃ mukhyopaghātāya preṣitamubhayavetano grāhayet || KAZ_09.6.41 ||

utsāhaśaktimato preṣayet amuṣya rājyaṃ gṛhāṇa yathāsthito naḥ saṃdhiḥ iti || KAZ_09.6.42 ||

tataḥ sattriṇaḥ pareṣu grāhayeyuḥ || KAZ_09.6.43 ||

ekasya skandhāvāraṃ vīvadhamāsāraṃ ghātayeyuḥ || KAZ_09.6.44 ||

itareṣu maitrīṃ bruvāṇāḥ tvameteṣāṃ ghātayitavyaḥ ityupajapeyuḥ || KAZ_09.6.45 ||

yasya pravīrapuruṣo hastī hayo mriyeta gūḍhapuruṣairhanyeta hriyeta sattriṇaḥ parasparopahataṃ brūyuḥ || KAZ_09.6.46 ||

tataḥ śāsanamabhiśastasya preṣayetbhūyaḥ kuru tataḥ paṇaśeeṣamavāpsyasi iti || KAZ_09.6.47 ||

tadubhayavetanā grāhayeyuḥ || KAZ_09.6.48 ||

bhinneṣvanyatamaṃ labheta || KAZ_09.6.49 ||

tena senāpatikumāradaṇḍacāriṇo vyākhyātāḥ || KAZ_09.6.50 ||

sāṃdhikaṃ ca bhedaṃ prayuñjīta || KAZ_09.6.51 ||

iti bhedakarma || KAZ_09.6.52 ||

tīkṣṇamutsāhinaṃ vyasaninaṃ sthitaśatruṃ gūḍhapuruṣāḥ śastrāgnirasādibhiḥ sādhayeyuḥ saukaryato teṣāmanyatamaḥ || KAZ_09.6.53 ||

tīkṣṇo hyekaḥ śastrarasāgnibhiḥ sādhayet || KAZ_09.6.54 ||

ayaṃ sarvasaṃdohakarma viśiṣṭaṃ karoti || KAZ_09.6.55 ||

ityupāyacaturvargaḥ || KAZ_09.6.56 ||

pūrvaḥ pūrvaścāsya laghiṣṭhaḥ || KAZ_09.6.57 ||

sāntvamekaguṇam || KAZ_09.6.58 ||

dānaṃ dviguṇaṃ sāntvapūrvam || KAZ_09.6.59 ||

bhedastriguṇaḥ sāntvadānapūrvaḥ || KAZ_09.6.60 ||

daṇḍaścaturguṇaḥ sāntvadānabhedapūrvaḥ || KAZ_09.6.61 ||

ityabhiyuñjāneṣūktam || KAZ_09.6.62 ||

svabhūmiṣṭheṣu tu ta evopāyāḥ || KAZ_09.6.63 ||

viśeṣastu || KAZ_09.6.64 ||

svabhūmiṣṭhānāmanyatamasya paṇyāgārairabhijñātāndūtamukhyānabhīkṣṇaṃ preṣayet || KAZ_09.6.65 ||

ta enaṃ saṃdhau parahiṃsāyāṃ yojayeyuḥ || KAZ_09.6.66 ||

apratipadyamānaṃ kṛto naḥ saṃdhiḥ ityāvedayeyuḥ || KAZ_09.6.67 ||

tamitareṣāmubhayavetanāḥ saṃkrāmayeyuḥ ayaṃ vo rājā duṣṭaḥ iti || KAZ_09.6.68 ||

yasya yasmādbhayaṃ vairaṃ dveṣo taṃ tasmādbhedayeyuḥ ayaṃ te śatruṇā saṃdhatte purā tvāmatisaṃdhatte kṣiprataraṃ saṃdhīyasva nigrahe cāsya prayatasva iti || KAZ_09.6.69 ||

āvāhavivāhābhyāṃ kṛtvā samyogamasamyuktānbhedayet || KAZ_09.6.70 ||

sāmantāṭavikatatkulīnāparuddhaiścaiṣāṃ rājyāni ghātayetsārthavrajāṭavīrvā daṇḍaṃ vābhisṛtam || KAZ_09.6.71 ||

parasparāpāśrayāścaiṣāṃ jātisaṃghāśchidreṣu prahareyuḥ gūḍhāścāgnirasaśastreṇa || KAZ_09.6.72 ||

vītaṃsagilavaccārīnyogairācaritaiḥ śaṭhaḥ || KAZ_09.6.73ab ||

ghātayetparamiśrāyāṃ viśvāsenāmiṣeṇa ca || KAZ_09.6.73cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 9.6

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: