Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 9.3

[English text for this chapter is available]

alpaḥ paścātkopo mahānpurastāllābha iti alpaḥ paścātkopo garīyān || KAZ_09.3.01 ||

alpaṃ paścātkopaṃ prayātassya dūṣyāmitrāṭavikā hi sarvataḥ samedhayanti prakṛtikopo || KAZ_09.3.02 ||

labdhamapi ca mahāntaṃ purastāllāhamevaṃ bhūte bhṛtyamitrakṣayavyayā grasante || KAZ_09.3.03 ||

tasmātsahasraikīyaḥ purastāllābhasyāyogaḥ śataikīyo paścātkopa iti na yāyāt || KAZ_09.3.04 ||

sūcīmukhā hyanarthā iti lokapravādaḥ || KAZ_09.3.05 ||

paścātkope sāmadānabhedadaṇḍānprayuñjīta || KAZ_09.3.06 ||

purastāllābhe senāpatiṃ kumāraṃ daṇḍacāriṇaṃ kurvīta || KAZ_09.3.07 ||

balavānvā rājā paścātkopāvagrahasamarthaḥ purastāllābhamādātuṃ yāyāt || KAZ_09.3.08 ||

abhyantarakopaśaṅkāyāṃ śaṅkitānādāya yāyātbāhyakopaśaṅkāyāṃ putradārameṣām || KAZ_09.3.09 ||

abhyantarāvagrahaṃ kṛtvā śūnyapālamanekabalavargamanekamukhyaṃ ca sthāpayitvā yāyāt na yāyāt || KAZ_09.3.10 ||

abhyantarakopo bāhyakopātpāpīyānityuktaṃ purastāt || KAZ_09.3.11 ||

mantrapurohitasenāpatiyuvarājānāmanyatamakopo'bhyantarakopaḥ || KAZ_09.3.12 ||

tamātmadoṣatyāgena paraśaktyaparādhavaśena sādhayet || KAZ_09.3.13 ||

mahāparādhe'pi purohite samrodhanamavasrāvaṇaṃ siddhiḥ yuvarāje samrodhanaṃ nigraho guṇavatyanyasmin sati putre || KAZ_09.3.14 ||

putraṃ bhrātaramanyaṃ kulyaṃ rājagrāhiṇamutsāhena sādhayet utsāhābbhāve gṛhītānuvartanasaṃdhikarmabhyāmarisaṃdhānabhayāt || KAZ_09.3.15 ||

anyebhyastadvidhebhyo bhūmidānairviśvāsayedenam || KAZ_09.3.16 ||

tadviśiṣṭaṃ svayaṃ grāhaṃ daṇḍaṃ preṣayetsāmantāṭavikānvā tairvigṛhītamatisaṃdadhyāt || KAZ_09.3.17 ||

aparuddhādānaṃ pāragrāmikaṃ yogamātiṣṭhet || KAZ_09.3.18 ||

etena mantrasenāpatī vyākhyātau || KAZ_09.3.19 ||

mantryādivarjānāmantaramātyānāmanyatamakopo'ntaramātyakopaḥ || KAZ_09.3.20 ||

tatrāpi yathārhamupāyānprayuñjīta || KAZ_09.3.21 ||

rāṣṭramukhyāntapālāṭavikadaṇḍopanatānāmanyatamakopo bāhyakopaḥ || KAZ_09.3.22 ||

tamanyonyenāvagrāhayet || KAZ_09.3.23 ||

atidurgapratiṣṭabdhaṃ sāmantāṭavikatatkulīnāparuddhānāmanyatamenāvagrāhayet || KAZ_09.3.24 ||

mitreṇopagrāhayedvā yathā nāmitraṃ gacchet || KAZ_09.3.25 ||

amitrādvā sattrī bhedayedenaṃ ayaṃ tvā yogapuruṣaṃ manyamāno bhartaryeva vikramayiṣyati avāptārtho daṇḍacāriṇamamitrāṭavikeṣu kṛcchre prayāse yokṣyati viputradāramante vāsayiṣyati || KAZ_09.3.26 ||

pratihatavikramaṃ tvāṃ bhartary paṇyaṃ kariṣyati tvayā saṃdhiṃ kṛtvā bhartārameva prasādayiṣyati || KAZ_09.3.27 ||

mitramupakṛṣṭaṃ vāsya gaccha iti || KAZ_09.3.28 ||

pratipannamiṣṭābhiprāyaiḥ pūjayet || KAZ_09.3.29 ||

apratipannasya saṃśrayaṃ bhedayedasau te yogapuruṣaḥ praṇihitaḥ iti || KAZ_09.3.30 ||

sattrī cainamabhityaktaśāsanairghātayet gūḍhapuruṣairvā || KAZ_09.3.31 ||

sahaprasthāyino vāsya pravīrapuruṣānyathābhiprāyakaraṇenāvāhayet || KAZ_09.3.32 ||

tena praṇihitān sattrī brūyāt || KAZ_09.3.33 ||

iti siddhiḥ || KAZ_09.3.34 ||

parasya cainān kopānutthāpayet ātmanaśca śamayet || KAZ_09.3.35 ||

yaḥ kopaṃ kartuṃ śamayituṃ śaktastatropajāpaḥ kāryaḥ || KAZ_09.3.36 ||

yaḥ satyasaṃdhaḥ śaktaḥ karmaṇi phalāvāptau cānugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ tarkayitavyaśca kalyāṇabuddhirutāho śaṭha iti || KAZ_09.3.37 ||

śaṭho hi bāhyo'bhyantaramevamupajapati bhartāraṃ cedd hatvā māṃ pratipādayiṣyati śatruvadho bhūmilābhaśca me dvividho lābho bhaviṣyati atha śatrurenamāhaniṣyatīti hatabandhupakṣastulyadoṣadaṇḍenodvignaśca me bhūyānakṛtyapakṣo bhaviṣyati tadvidhe vānyasminnapi śaṅkito bhaviṣyati anyamanyaṃ cāsya mukhyamabhityaktaśāsanena ghātayiṣyāmi iti || KAZ_09.3.38 ||

abhyantaro śaṭho bāhyamevamupajapati kośamasya hariṣyāmi daṇḍaṃ vāsya haniṣyāmi duṣṭaṃ bhartāramanena ghātayiṣyāmi pratipannaṃ bāhyamamitrāṭavikeṣu vikramayiṣyāmi cakramasya sajyatām vairamasya prasajyatām tataḥ svādhīno me bhaviṣyati tato bhartārameva prasādayiṣyāmi svayaṃ rājyaṃ grahīṣyāmiṇ baddhvā bāhyabhūmiṃ bhartṛbhūmiṃ cobhayamavāpsyāmi viruddhaṃ vāvāhayitvā bāhyaṃ viśvastaṃ ghātayiṣyāmi śūnyaṃ vāsya mūlaṃ hariṣyāmi iti || KAZ_09.3.39 ||

kalyāṇabuddhistu sahajīvyarthamupajapati || KAZ_09.3.40 ||

kalyāṇabuddhinā saṃdadhīta śaṭhaṃ tathā iti pratigṛhyātisaṃdadhyāt iti || KAZ_09.3.41 ||

evamupalabhya pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svataḥ pare || KAZ_09.3.42ab ||

rakṣyāḥ svebhyaḥ parebhyaśca nityamātmā vipaścitā || KAZ_09.3.42cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 9.3

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: