Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 8.1

[English text for this chapter is available]

vyasanayaugapadye saukaryato yātavyaṃ rakṣitavyaṃ veti vyasanacintā || KAZ_08.1.01 ||

daivaṃ mānuṣaṃ prakṛtivyasanamanayāpanayābhyāṃ sambhavati || KAZ_08.1.02 ||

guṇaprātilomyamabhāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vyasanam || KAZ_08.1.03 ||

vyasyatyenaṃ śreyasa iti vyasanam || KAZ_08.1.04 ||

svāmyamātyajanapadadurgakośadaṇḍamitravyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ ityācāryāḥ || KAZ_08.1.05 ||

neti bharadvājaḥ || KAZ_08.1.06 ||

svāmyamātyavyasanayoramātyavyasanaṃ garīyaḥ || KAZ_08.1.07 ||

mantro mantraphalāvāptiḥ karmānuṣṭhānamāyavyayakarma daṇḍapraṇayanamamitrāṭavīpratiṣedho rājyarakṣaṇaṃ vyasanapratīkāraḥ kumārarakṣaṇamabhiṣekaśca kumārāṇāmāyattamamātyeṣu || KAZ_08.1.08 ||

teṣāmabhāve tadabhāvaḥ chinnapakṣasyeva rājñaśceṣṭānāśaśca || KAZ_08.1.09 ||

vyasaneṣu cāsannaḥ paropajāpaḥ || KAZ_08.1.10 ||

vaiguṇye ca prāṇābādhaḥ prāṇāntikacaratvād rājñaḥ iti || KAZ_08.1.11 ||

neti kauṭilyaḥ || KAZ_08.1.12 ||

mantripurohitādibhṛtyavargamadhyakṣapracāraṃ puruṣadravyaprakṛtivyasanapratīkāramedhanaṃ ca rājaiva karoti || KAZ_08.1.13 ||

vyasaniṣu vāmātyeṣvanyānavyasaninaḥ karoti || KAZ_08.1.14 ||

pūjyapūjane dūṣyāvagrahe ca nityayuktastiṣṭhati || KAZ_08.1.15 ||

svāmī ca sampannaḥ svasampadbhiḥ prakṛtīḥ sampādayati || KAZ_08.1.16 ||

sa yacchīlastacchīlāḥ prakṛtayo bhavanti utthāne pramāde ca tadāyattatvāt || KAZ_08.1.17 ||

tatkūṭasthānīyo hi svāmīti || KAZ_08.1.18 ||

amātyajanapadavyasanayorjanapadavyasanaṃ garīyaḥ iti viśālākṣaḥ || KAZ_08.1.19 ||

kośo daṇḍaḥ kupyaṃ viṣṭirvāhanaṃ nicayāśca janapadāduttiṣṭhante || KAZ_08.1.20 ||

teṣāmabhāvo janapadābhāve svāmyamātyayoścānantaraḥ iti || KAZ_08.1.21 ||

neti kauṭilyaḥ || KAZ_08.1.22 ||

amātyamūlāḥ sarvārambhāḥ janapadasya karmasiddhayaḥ svataḥ parataśca yogakṣemasādhanaṃ vyasanapratīkāraḥ śūnyaniveśopacayau daṇḍakarānugrahaśceti || KAZ_08.1.23 ||

janapadadurgavyasanayordurgavyasanamiti pārāśarāḥ || KAZ_08.1.24 ||

durge hi kośadaṇḍotpattirāpadi sthānaṃ ca janapadasya || KAZ_08.1.25 ||

śaktimattarāśca paurā jānapadebhyo nityāścāpadi sahāyā rājñaḥ || KAZ_08.1.26 ||

jānapadāstvamitrasādhāraṇāḥ iti || KAZ_08.1.27 ||

neti kauṭilyaḥ || KAZ_08.1.28 ||

janapadamūlā durgakośadaṇḍasetuvārttārambhāḥ || KAZ_08.1.29 ||

śauryaṃ sthairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu || KAZ_08.1.30 ||

parvatāntardvīpāśca durgā nādhyuṣyante janapadābhāvāt || KAZ_08.1.31 ||

karṣakaprāye tu durgavyasanamāyudhīyaprāye tu janapade janapadavyasanamiti || KAZ_08.1.32 ||

durgakośavyasanayoḥ kośavyasanamiti piśunaḥ || KAZ_08.1.33 ||

kośamūlo hi durgasaṃskāro durgarakṣaṇaṃ janapadamitrāmitranigraho deśāntaritānāmutsāhanaṃ daṇḍabalavyavahāraśca || KAZ_08.1.34 ||

durgaḥ kośādupajāpyaḥ pareṣām || KAZ_08.1.35 ||

kośamādāya ca vyasane śakyamapayātuṃ na durgamiti || KAZ_08.1.36 ||

neti kauṭilyaḥ || KAZ_08.1.37 ||

durgārpaṇaḥ kośo daṇḍastūṣṇīṃ yuddhaṃ svapakṣanigraho daṇḍabalavyavahāra āsārapratigrahaḥ paracakrāṭavīpratiṣedhaśca || KAZ_08.1.38 ||

durgābhāve ca kośaḥ pareṣām || KAZ_08.1.39 ||

dṛśyate hi durgavatāmanucchittiriti || KAZ_08.1.40 ||

kośadaṇḍavyasanayordaṇḍavyasanamiti kauṇapadantaḥ || KAZ_08.1.41 ||

daṇḍamūlo hi mitrāmitranigrahaḥ paradaṇḍotsāhanaṃ svadaṇḍapratigrahaśca || KAZ_08.1.42 ||

daṇḍābhāve ca dhruvaḥ kośavināśaḥ || KAZ_08.1.43 ||

kośābhāve ca śakyaḥ kupyena bhūmyā parabhūmisvayaṃ grāheṇa daṇḍaḥ piṇḍayitum daṇḍavatā ca kośaḥ || KAZ_08.1.44 ||

svāminaścāsannavṛttitvādamātyasadharmā daṇḍaḥ iti || KAZ_08.1.45 ||

neti kauṭilyaḥ || KAZ_08.1.46 ||

kośamūlo hi daṇḍaḥ || KAZ_08.1.47 ||

kośābhāve daṇḍaḥ paraṃ gacchati svāminaṃ hanti || KAZ_08.1.48 ||

sarvābhiyogakaraśca kośo dharmakāmahetuḥ || KAZ_08.1.49 ||

deśakālakāryavaśena tu kośadaṇḍayoranyataraḥ pramāṇībhavati || KAZ_08.1.50 ||

lambhapālano hi daṇḍaḥ kośasya kośaḥ kośasya daṇḍasya ca bhavati || KAZ_08.1.51 ||

sarvadravyaprayojakatvātkośavyasanaṃ garīya iti || KAZ_08.1.52 ||

daṇḍamitravyasanayormitravyasanamiti vātavyādhiḥ || KAZ_08.1.53 ||

mitramabhṛtaṃ vyavahitaṃ ca karma karoti pārṣṇigrāhamāsāramamitramāṭavikaṃ ca pratikaroti kośadaṇḍabhūmibhiścopakaroti vyasanāvasthāyogamiti || KAZ_08.1.54 ||

neti kauṭilyaḥ || KAZ_08.1.55 ||

daṇḍavato mitraṃ mitrabhāve tiṣṭhati amitro mitrabhāve || KAZ_08.1.56 ||

daṇḍamitrayostu sādhāraṇe kārye sārataḥ svayuddhadeśakālalābhādviśeṣaḥ || KAZ_08.1.57 ||

śīghrābhiyāne tvamitrāṭavikānabhyantarakope ca na mitraṃ vidyate || KAZ_08.1.58 ||

vyasanayaugapadye paravṛddhau ca mitramarthayuktau tiṣṭhati || KAZ_08.1.59 ||

iti prakṛtivyasanasampradhāraṇamuktam || KAZ_08.1.60 ||

prakṛtyavayavānāṃ tu vyasanasya viśeṣataḥ || KAZ_08.1.61ab ||

bahubhāvo'nurāgo sāro kāryasādhakaḥ || KAZ_08.1.61cd ||

dvayostu vyasane tulye viśeṣo guṇataḥ kṣayāt || KAZ_08.1.62ab ||

śeṣaprakṛtisādguṇyaṃ yadi syānnāvidheyakam || KAZ_08.1.62cd ||

śeṣaprakṛtināśastu yatraikavyasanādbhavet || KAZ_08.1.63ab ||

vyasanaṃ tadgarīyaḥ syātpradhānasyetarasya || KAZ_08.1.63cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 8.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: