Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.18

[English text for this chapter is available]

madhyamasyātmā tṛtīyā pañcamī ca prakṛtī prakṛtayaḥ || KAZ_07.18.01 ||

dvitīyā caturthī ṣaṣṭhī ca vikṛtayaḥ || KAZ_07.18.02 ||

taccedubhayaṃ madhyamo'nugṛhṇīyāt vijigīṣurmadhyamānulomaḥ syāt || KAZ_07.18.03 ||

na cedanugṛhṇīyātprakṛtyanulomaḥ syāt || KAZ_07.18.04 ||

madyamaścedvijigīṣormitraṃ mitrabhāvi lipseta mitrasyātmanaśca mitrāṇyutthāpya madhyamācca mitrāṇi bhedayitvā mitraṃ trāyeta || KAZ_07.18.05 ||

maṇḍalaṃ protsāhayet atipravṛddho'yaṃ madhyamaḥ sarveṣāṃ no vināśāyābhyutthitaḥ sambhūyāsya yātrāṃ vihanāma iti || KAZ_07.18.06 ||

taccenmaṇḍalamanugṛhṇīyātmadhyamāvagraheṇātmānamupabṛṃhayet || KAZ_07.18.07 ||

na cedanugṛhṇīyātkośadaṇḍābhyāṃ mitramanugṛhya ye madhyamadveṣiṇo rājānaḥ parasparānugṛhītā bahavastiṣṭheyuḥ ekasiddhau bahavaḥ sidhyeyuḥ parasparādvā śaṅkitā nottiṣṭheranteṣāṃ pradhānamekamāsannaṃ sāmadānābhyāṃ labheta || KAZ_07.18.08 ||

dviguṇo dvitīyaṃ trigunastṛtīyam || KAZ_07.18.09 ||

evamabhyuccito madhyamamavagṛhṇīyāt || KAZ_07.18.10 ||

deśakālātipattau saṃdhāya madhyamena mitrasya sācivyaṃ kuryātdūṣyeṣu karmasaṃdhim || KAZ_07.18.11 ||

karśanīyaṃ vāsya mitraṃ madhyamo lipseta pratistambhayedenaṃ ahaṃ tvā trāyeya iti ā karśanāt || KAZ_07.18.12 ||

karśitamenaṃ trāyeta || KAZ_07.18.13 ||

ucchedanīyaṃ vāsya mitraṃ madhyamo lipseta karśitamenaṃ trāyeta madhyamavṛddhibhayāt || KAZ_07.18.14 ||

ucchinnaṃ bhūmyanugraheṇa haste kuryādanyatrāpasārabhayāt || KAZ_07.18.15 ||

karśanīyocchedanīyayoścenmitrāṇi madhyamasya sācivyakarāṇi syuḥ puruṣāntareṇa saṃdhīyeta || KAZ_07.18.16 ||

vijigīṣorvā tayormitrāṇyavagrahasamarthāni syuḥ saṃdhimupeyāt || KAZ_07.18.17 ||

amitraṃ vāsya madhyamo lipseta saṃdhimupeyāt || KAZ_07.18.18 ||

evaṃ svārthaśca kṛto bhavati madhyamasya priyaṃ ca || KAZ_07.18.19 ||

madhyamaścetsvamitraṃ mitrabhāvi lipseta puruṣāntareṇa saṃdadhyāt || KAZ_07.18.20 ||

sāpekṣaṃ nārhasi mitramucchettumiti vārayet || KAZ_07.18.21 ||

upekṣeta maṇḍalamasya kupyatu svapakṣavadhāt iti || KAZ_07.18.22 ||

amitramātmano madhyamo lipseta kośadaṇḍābhyāmenamadṛśyamāno'nugṛhṇīyāt || KAZ_07.18.23 ||

udāsīnaṃ madhyamo lipseta asmai sāhāyyaṃ dadyādudāsīnādbhidyatāmiti || KAZ_07.18.24 ||

madhyamodāsīnayoryo maṇḍalasyābhipretastamāśrayeta || KAZ_07.18.25 ||

madhyamacaritenodāsīnacaritaṃ vyākhyātam || KAZ_07.18.26 ||

udāsīnaścenmadhyamaṃ lipseta yataḥ śatrumatisaṃdadhyānmitrasyopakāraṃ kuryādudāsīnaṃ daṇḍopakāriṇaṃ labheta tataḥ pariṇameta || KAZ_07.18.27 ||

evamupabṛhyātmānamariprakṛtiṃ karśayenmitraprakṛtiṃ copagṛhṇīyāt || KAZ_07.18.28 ||

satyapyamitrabhāve tasyānātmavānnityāpakārī śatruḥ śatrusaṃhitaḥ pārṣṇigrāho vyasanī yātavyo vyasane neturabhiyoktā ityaribhāvinaḥ ekārthābhiprayātaḥ pṛthagarthābhiprayātaḥ sambhūyayātrikaḥ saṃhitaprayāṇikaḥ svārthābhiprayātaḥ sāmutthāyikaḥ kośadaṇḍayoranyatarasya kretā vikretā dvaidhībhāvika iti mitrabhāvinaḥ || KAZ_07.18.29a ||

sāmanto balavataḥ pratighāto'ntardhiḥ prativeśo balavataḥ pārṣṇigrāho svayamupanataḥ pratāpopanato daṇḍopanata iti bhṛtyabhāvinaḥ sāmantāḥ || KAZ_07.18.29b ||

tairbhūmyekāntarā vyākhyātāḥ || KAZ_07.18.30 ||

teṣāṃ śatruvirodhe yanmitramekārthatāṃ vrajet || KAZ_07.18.31ab ||

śaktyā tadanugṛhṇīyādviṣaheta yayā param || KAZ_07.18.31cd ||

prasādhya śatruṃ yanmitraṃ vṛddhaṃ gacchedavaśyatām || KAZ_07.18.32ab ||

sāmantaikāntarābhyāṃ tatprakṛtibhyāṃ virodhayet || KAZ_07.18.32cd ||

tatkulīnāparuddhābhyāṃ bhūmiṃ tasya hārayet || KAZ_07.18.33ab ||

yathā vānugrahāpekṣaṃ vaśyaṃ tiṣṭhettathā caret || KAZ_07.18.33cd ||

nopakuryādamitraṃ gacched yadatikarśitam || KAZ_07.18.34ab ||

tadahīnamavṛddhaṃ ca sthāpayenmitramarthavit || KAZ_07.18.34cd ||

arthayuktyā calaṃ mitraṃ saṃdhiṃ yadupagacchati || KAZ_07.18.35ab ||

tasyāpagamane hetuṃ vihanyānna caled yathā || KAZ_07.18.35cd ||

arisādhāraṇaṃ yadvā tiṣṭhettadaritaḥ śaṭham || KAZ_07.18.36ab ||

bhedayedbhinnamucchindyāttataḥ śatrumanantaram || KAZ_07.18.36cd ||

udāsīnaṃ ca yattiṣṭhetsāmantaistadvirodhayet || KAZ_07.18.37ab ||

tato vigrahasaṃtaptamupakāre niveśayet || KAZ_07.18.37cd ||

amitraṃ vijigīṣuṃ ca yatsaṃcarati durbalam || KAZ_07.18.38ab ||

tadbalenānugṛhṇīyād yathā syānna parānmukham || KAZ_07.18.38cd ||

apanīya tato'nyasyāṃ bhūmau samniveśayet || KAZ_07.18.39ab ||

niveśya pūrvaṃ tatrānyaddaṇḍānugrahahetunā || KAZ_07.18.39cd ||

apakuryātsamarthaṃ nopakuryād yadāpadi || KAZ_07.18.40ab ||

ucchindyādeva tanmitraṃ viśvasyāṅkamupasthitam || KAZ_07.18.40cd ||

mitravyasanato vāriruttiṣṭhed yo'navagrahaḥ || KAZ_07.18.41ab ||

mitreṇaiva bhavetsādhyaśchāditavyasanena saḥ || KAZ_07.18.41cd ||

amitravyasanānmitramutthitaṃ yadvirajyati || KAZ_07.18.41ab ||

arivyasanasiddhyā tacchatruṇaiva prasidhyati || KAZ_07.18.41cd ||

vṛddhiṃ kṣayaṃ ca sthānaṃ ca karśanocchedanaṃ tathā || KAZ_07.18.42ab ||

sarvopāyān samādadhyādetānyaścārthaśāstravit || KAZ_07.18.42cd ||

evamanyonyasaṃcāraṃ ṣāḍguṇyaṃ yo'nupaśyati || KAZ_07.18.43ab ||

sa buddhinigalairbaddhairiṣṭaṃ krīḍati pārthivaiḥ || KAZ_07.18.43cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.18

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: