Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.12

[English text for this chapter is available]

tvaṃ cāhaṃ ca durgaṃ kārayāvahe iti karmasaṃdhiḥ || KAZ_07.12.01 ||

tayoryo daivakṛtamaviṣahyamalpavyayārambhaṃ durgaṃ kārayati so'tisaṃdhatte || KAZ_07.12.02 ||

tatrāpi sthalanadīparvatadurgāṇāmuttarottaraṃ śreyaḥ || KAZ_07.12.03 ||

setubandhayorapyāhāryodakātsahodakaḥ śreyān || KAZ_07.12.04 ||

sahodakayorapi prabhūtavāpasthānaḥ śreyān || KAZ_07.12.05 ||

dravyavanayorapi yo mahatsāravaddravyāṭavīkaṃ viṣayānte nadīmātṛkaṃ dravyavanaṃ chedayati so'tisaṃdhatte || KAZ_07.12.06 ||

nadīmātṛkaṃ hi svājīvamapāśrayaścāpadi bhavati || KAZ_07.12.07 ||

hastivanayorapi yo bahuśūramṛgaṃ durbalaprativeśaṃ anantāvakleśi viṣayānte hastivanaṃ badhnāti so'tisaṃdhatte || KAZ_07.12.08 ||

tatrāpi bahukuṇṭhālpaśūrayoḥ alpaśūraṃ śreyaḥ śūreṣu hi yuddhamalpāḥ śūrā bahūnaśūrānbhañjanti te bhagnāḥ svasainyāvaghātino bhavanti ityācāryāḥ || KAZ_07.12.09 ||

neti kauṭilyaḥ || KAZ_07.12.10 ||

kuṇṭhā bahavaḥ śreyāṃsaḥ skandhaviniyogādanekaṃ karma kurvāṇāḥ sveṣāmapāśrayo yuddhe pareṣāṃ durdharṣā vibhīṣaṇāśca || KAZ_07.12.11 ||

bahuṣu hi kuṇṭheṣu vinayakarmaṇā śakyaṃ śauryamādhātuṃ na tvevālpeṣu śūreṣu bahutvamiti || KAZ_07.12.12 ||

khanyorapi yaḥ prabhūtasārāmadurgamārgāmalpavyayārambhāṃ khaniṃ khānayati so'tisaṃdhatte || KAZ_07.12.13 ||

tatrāpi mahāsāramalpamalpasāraṃ prabhūtamiti mahāsāramalpaṃ śreyaḥ vajramaṇimuktāpravālahemarūpyadhāturhi prabhūtamalpasāramatyargheṇa grasate ityācāryāḥ || KAZ_07.12.14 ||

neti kauṭilyaḥ || KAZ_07.12.15 ||

cirādalpo mahāsārasya kretā vidyate prabhūtaḥ sātatyādalpasārasya || KAZ_07.12.16 ||

etena vaṇikpatho vyākhyātaḥ || KAZ_07.12.17 ||

tatrāpi vāristhalapathayorvāripathaḥ śreyānalpavyayavyāyāmaḥ prabhūtapaṇyodayaśca ityācāryāḥ || KAZ_07.12.18 ||

neti kauṭilyaḥ || KAZ_07.12.19 ||

samruddhagatirasārvakālikaḥ prakṛṣṭabhayayonirniṣpratīkāraśca vāripathaḥ viparītaḥ sthalapathaḥ || KAZ_07.12.20 ||

vāripathe tu kūlasamyānapathayoḥ kūlapathaḥ paṇyapattanabāhulyācchreyānnadīpatho sātatyādviṣahyābādhatvācca || KAZ_07.12.21 ||

sthalapathe'pi haimavato dakṣiṇāpathācchreyān hastyaśvagandhadantājinarūpyasuvarṇapaṇyāḥ sāravattarāḥ ityācāryāḥ || KAZ_07.12.22 ||

neti kauṭilyaḥ || KAZ_07.12.23 ||

kambalājināśvapaṇyavarjāḥ śaṅkhavajramaṇimuktāsuvarṇapaṇyāśca prabhūtatarā dakṣiṇāpathe || KAZ_07.12.24 ||

dakṣiṇāpathe'pi bahukhaniḥ sārapaṇyaḥ prasiddhagatiralpavyayavyāyāmo vaṇikpathaḥ śreyānprabhūtaviṣayo phalgupuṇyaḥ || KAZ_07.12.25 ||

tena pūrvaḥ paścimaśca vaṇikpatho vyākhyātaḥ || KAZ_07.12.26 ||

tatrāpi cakrapādapathayoścakrapatho vipulārambhatvācchreyāndeśakālasambhāvano kharoṣṭrapathaḥ || KAZ_07.12.27 ||

ābhyāmaṃsapatho vyākhyātaḥ || KAZ_07.12.28 ||

parakarmodayo netuḥ kṣayo vṛddhirviparyaye || KAZ_07.12.29 ||

tulye karmapathe sthānaṃ jñeyaṃ svaṃ vijigīṣuṇā || KAZ_07.12.30 ||

alpāgamātivyayatā kṣayo vṛddhirviparyaye || KAZ_07.12.31 ||

samāyavyayatā sthānaṃ karmasu jñeyamātmanaḥ || KAZ_07.12.32 ||

tasmādalpavyayārambhaṃ durgādiṣu mahodayam || KAZ_07.12.33 ||

karma labdhvā viśiṣṭaḥ syādityuktāḥ karmasaṃdhayaḥ || KAZ_07.12.34 ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.12

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: