Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 7.1

[English text for this chapter is available]

ṣāḍguṇyasya prakṛtimaṇḍalaṃ yoniḥ || KAZ_07.1.01 ||

saṃdhivigrahāsanayānasaṃśrayadvaidhībhāvāḥ ṣāḍguṇyamityācāryāḥ || KAZ_07.1.02 ||

dvaiguṇyamiti vātavyādhiḥ || KAZ_07.1.03 ||

saṃdhivigrahābhyāṃ hi ṣāḍguṇyaṃ sampadyate iti || KAZ_07.1.04 ||

ṣāḍguṇyamevaitadavasthābhedāditi kauṭilyaḥ || KAZ_07.1.05 ||

tatra paṇabandhaḥ saṃdhiḥ || KAZ_07.1.06 ||

apakāro vigrahaḥ || KAZ_07.1.07 ||

upekṣaṇamāsanam || KAZ_07.1.08 ||

abhyuccayo yānam || KAZ_07.1.09 ||

parārpaṇaṃ saṃśrayaḥ || KAZ_07.1.10 ||

saṃdhivigrahopādānaṃ dvaidhībhāvaḥ || KAZ_07.1.11 ||

iti ṣaḍguṇāḥ || KAZ_07.1.12 ||

parasmādd hīyamānaḥ saṃdadhīta || KAZ_07.1.13 ||

abhyuccīyamāno vigṛhṇīyāt || KAZ_07.1.14 ||

na māṃ paro nāhaṃ paramupahantuṃ śaktaḥ ityāsīta || KAZ_07.1.15 ||

guṇātiśayayukto yāyāt || KAZ_07.1.16 ||

śaktihīnaḥ saṃśrayeta || KAZ_07.1.17 ||

sahāyasādhye kārye dvaidhībhāvaṃ gacchet || KAZ_07.1.18 ||

iti guṇāvasthāpanam || KAZ_07.1.19 ||

teṣāṃ yasminvā guṇe sthitaḥ paśyet ihasthaḥ śakṣyāmi durgasetukarmavaṇikpathaśūnyaniveśakhanidravyahastivanakarmāṇyātmanaḥ pravartayitum parasya caitāni karmāṇyupahantumiti tamātiṣṭhet || KAZ_07.1.20 ||

vṛddhiḥ || KAZ_07.1.21 ||

āśutarā me vṛddhirbhūyastarā vṛddhyudayatarā bhaviṣyati viparītā parasya iti jñātvā paravṛddhimupekṣeta || KAZ_07.1.22 ||

tulyakālaphalodayāyāṃ vṛddhau saṃdhimupeyāt || KAZ_07.1.23 ||

yasminvā guṇe sthitaḥ svakarmaṇāmupaghātaṃ paśyennetarasya tasminna tiṣṭhet || KAZ_07.1.24 ||

eṣa kṣayaḥ || KAZ_07.1.25 ||

ciratareṇālpataraṃ vṛddhyudayataraṃ kṣeṣye viparītaṃ paraḥ iti jñātvā kṣayamupekṣeta || KAZ_07.1.26 ||

tulyakālaphalodaye kṣaye saṃdhimupeyāt || KAZ_07.1.27 ||

yasminvā guṇe sthitaḥ svakarmavṛddhiṃ kṣayaṃ nābhipaśyedetatsthānam || KAZ_07.1.28 ||

hrasvataraṃ vṛddhyudayataraṃ sthāsyāmi viparītaṃ paraḥ iti jñātvā sthānamupekṣeta || KAZ_07.1.29 ||

tulyakālaphalodaye sthāne saṃdhimupeyādityācāryāḥ || KAZ_07.1.30 ||

naitadvibhāṣitamiti kauṭilyaḥ || KAZ_07.1.31 ||

yadi paśyetsandhau sthito mahāphalaiḥ svakarmabhiḥ parakarmāṇyupahaniṣyāmi mahāphalāni svakarmāṇyupabhokṣye parakarmāṇi saṃdhiviśvāsena yogopaniṣatpraṇidhibhiḥ parakarmāṇyupahaniṣyāmi sukhaṃ sānugrahaparihārasaukaryaṃ phalalābhabhūyastvena svakarmaṇāṃ parakarmayogāvahaṃ janamāsrāvayiṣyāmi || KAZ_07.1.32a ||

balinātimātreṇa saṃhitaḥ paraḥ svakarmopaghātaṃ prāpsyati yena vigṛhīto mayāsaṃdhatte tenāsya vigrahaṃ dīrghaṃ kariṣyāmi mayā saṃhitasya maddveṣiṇo janapadaṃ pīḍayiṣyati || KAZ_07.1.32b ||

paropahato vāsya janapado māmāgamiṣyati tataḥ karmasu vṛddhiṃ prāpsyāmi vipannakarmārambho viṣamasthaḥ paraḥ karmasu na me vikrameta || KAZ_07.1.32c ||

parataḥ pravṛttakarmārambho tābhyāṃ saṃhitaḥ karmasu vṛddhiṃ prāpsyāmi śatrupratibaddhaṃ śatruṇā saṃdhiṃ kṛtvā maṇḍalaṃ bhetsyāmi || KAZ_07.1.32d ||

bhinnamavāpsyāmi daṇḍānugraheṇa śatrumupagṛhya maṇḍalalipsāyāṃ vidveṣaṃ grāhayiṣyāmi vidviṣṭaṃ tenaiva ghātayiṣyāmi iti saṃdhinā vṛddhimātiṣṭhet || KAZ_07.1.32e ||

yadi paśyet āyudhīyaprāyaḥ śreṇīprāyo me janapadaḥ śailavananadīdurgaikadvārārakṣo śakṣyati parābhiyogaṃ pratihantum viṣayānte durgamaviṣahyamapāśrito śakṣyāmi parakarmāṇyupahantuṃ || KAZ_07.1.33a ||

vyasanapīḍopahatotsāho paraḥ samprāptakarmopaghātakālaḥ vigṛhītasyānyato śakṣyāmi janapadamapavāhayitumiti vigrahe sthito vṛddhimātiṣṭhet || KAZ_07.1.33b ||

yadi manyeta na me śaktaḥ paraḥ karmāṇyupahantuṃ nāhaṃ tasya karmopaghātī vyasanamasya śvavarāhayoriva kalahe svakarmānuṣṭhānaparo vardhiṣye ityāsanena vṛddhimātiṣṭhet || KAZ_07.1.34 ||

yadi manyeta yānasādhyaḥ karmopaghātaḥ śatroḥ prativihitasvakarmārakṣaścāsmi iti yānena vṛddhimātiṣṭhet || KAZ_07.1.35 ||

yadi manyeta nāsmi śaktaḥ parakarmāṇyupahantuṃ svakarmopaghātaṃ trātumiti balavantamāśritaḥ svakarmānuṣṭhānena kṣayātsthānaṃ sthānādvṛddhiṃ cākāṅkṣeta || KAZ_07.1.36 ||

yadi manyeta saṃdhinaikataḥ svakarmāṇi pravartayiṣyāmi vigraheṇaikataḥ parakarmāṇyupahaniṣyāmi iti dvaidhībhāvena vṛddhimātiṣṭhet || KAZ_07.1.37 ||

evaṃ ṣaḍbhirguṇairetaiḥ sthitaḥ prakṛtimaṇḍale || KAZ_07.1.38ab ||

paryeṣeta kṣayātsthānaṃ sthānādvṛddhiṃ ca karmasu || KAZ_07.1.38cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 7.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: