Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 6.2

[English text for this chapter is available]

śamavyāyāmau yogakṣemayoryoniḥ || KAZ_06.2.01 ||

karmārambhāṇāṃ yogārādhano vyāyāmaḥ || KAZ_06.2.02 ||

karmaphalopabhogānāṃ kṣemārādhanaḥ śamaḥ || KAZ_06.2.03 ||

śamavyāyāmayoryoniḥ ṣāḍguṇyam || KAZ_06.2.04 ||

kṣayaḥ sthānaṃ vṛddhirityudayāstasya || KAZ_06.2.05 ||

mānuṣaṃ nayāpanayau daivamayānayau || KAZ_06.2.06 ||

daivamānuṣaṃ hi karma lokaṃ yāpayati || KAZ_06.2.07 ||

adṛṣṭakāritaṃ daivam || KAZ_06.2.08 ||

tasminniṣṭena phalena yogo'yaḥ aniṣṭenānayaḥ || KAZ_06.2.09 ||

dṛṣṭakāritaṃ mānuṣam || KAZ_06.2.10 ||

tasminyogakṣemaniṣpattirnayaḥ vipattirapanayaḥ || KAZ_06.2.11 ||

taccintyamacintyaṃ daivam || KAZ_06.2.12 ||

rājā ātmadravyaprakṛtisampanno nayasyādhiṣṭhānaṃ vijigīṣuḥ || KAZ_06.2.13 ||

tasya samantato maṇḍalībhūtā bhūmyanantarā ariprakṛtiḥ || KAZ_06.2.14 ||

tathaiva bhūmyekāntarā mitraprakṛtiḥ || KAZ_06.2.15 ||

arisampadyuktaḥ sāmantaḥ śatruḥ vyasanī yātavyaḥ anapāśrayo durbalāśrayo vocchedanīyaḥ viparyaye pīḍanīyaḥ karśanīyo || KAZ_06.2.16 ||

ityariviśeṣāḥ || KAZ_06.2.17 ||

tasmānmitramarimitraṃ mitramitramarimitramitraṃ cānantaryeṇa bhūmīnāṃ prasajyante purastātpaścātpārṣṇigrāha ākrandaḥ pārṣṇigrāhāsāra ākrandāsāraḥ || KAZ_06.2.18 ||

bhūmyanantaraḥ prakṛtimitraḥ tulyābhijanaḥ sahajaḥ viruddho virodhayitā kṛtrimaḥ || KAZ_06.2.19 ||

bhūmyekāntaraṃ prakṛtimitraṃ mātāpitṛsambaddhaṃ sahajam dhanajīvitahetorāśritaṃ kṛtrimam || KAZ_06.2.20 ||

arivijigīṣvorbhūmyanantaraḥ saṃhatāsaṃhatayoranugrahasamartho nigrahe cāsaṃhatayormadhyamaḥ || KAZ_06.2.21 ||

arivijigīṣumadhyānāṃ bahiḥ prakṛtibhyo balavattaraḥ saṃhatāsaṃhatānāmarivijigīṣumadhyamānāmanugrahasamartho nigrahe cāsaṃhatānāmudāsīnaḥ || KAZ_06.2.22 ||

iti prakṛtayaḥ || KAZ_06.2.23 ||

vijigīṣurmitraṃ mitramitraṃ vāsya prakṛtayastisraḥ || KAZ_06.2.24 ||

tāḥ pañcabhiramātyajanapadadurgakośadaṇḍaprakṛtibhirekaikaśaḥ samyuktā maṇḍalamaṣṭādaśakaṃ bhavati || KAZ_06.2.25 ||

anena maṇḍalapṛthaktvaṃ vyākhyātamarimadhyamodāsīnānām || KAZ_06.2.26 ||

evaṃ caturmaṇḍalasaṃkṣepaḥ || KAZ_06.2.27 ||

dvādaśa rājaprakṛtayaḥ ṣaṣṭirdravyaprakṛtayaḥ saṃkṣepeṇa dvisaptatiḥ || KAZ_06.2.28 ||

tāsāṃ yathāsvaṃ sampadaḥ || KAZ_06.2.29 ||

śaktiḥ siddhiśca || KAZ_06.2.30 ||

balaṃ śaktiḥ || KAZ_06.2.31 ||

sukhaṃ siddhiḥ || KAZ_06.2.32 ||

śaktistrividhā jñānabalaṃ mantraśaktiḥ kośadaṇḍabalaṃ prabhuśaktiḥ vikramabalamutsāhaśaktiḥ || KAZ_06.2.33 ||

evaṃ siddhistrividhaiva mantraśaktisādhyā mantrasiddhiḥ prabhuśaktisādhyā prabhusiddhiḥ utsāhaśaktisādhyā utsāhasiddhiḥ || KAZ_06.2.34 ||

tābhirabhyuccito jyāyānbhavati apacito hīnaḥ tulyaśaktiḥ samaḥ || KAZ_06.2.35 ||

tasmācchaktiṃ siddhiṃ ca ghaṭetātmanyāveśayituṃ sādhāraṇo dravyaprakṛtiṣvānantaryeṇa śaucavaśena || KAZ_06.2.36 ||

dūṣyāmitrābhyāṃ vāpakraṣṭuṃ yateta || KAZ_06.2.37 ||

yadi paśyet amitro me śaktiyukto vāgdaṇḍapāruṣyārthadūṣaṇaiḥ prakṛtīrupahaniṣyati siddhiyukto mṛgayādyūtamadyastrībhiḥ pramādaṃ gamiṣyati sa viraktaprakṛtirupakṣīṇaḥ pramatto sādhyo me bhaviṣyati vigrahābhiyukto sarvasaṃdohenaikastho'durgastho sthāsyati sa saṃhatasainyo mitradurgaviyuktaḥ sādhyo me bhaviṣyati balavānvā rājā parataḥ śatrumucchettukāmaḥ tamucchidya māmucchindyāditi balavatā prārthitasya me vipannakarmārambhasya sāhāyyaṃ dāsyati madhyamalipsāyāṃ ca ityevaṃ ādiṣu kāraṇeṣvamitrasyāpi śaktiṃ siddhiṃ cecchet || KAZ_06.2.38 ||

nemimekāntarān rājñaḥ kṛtvā cānantarānarān || KAZ_06.2.39ab ||

nābhimātmānamāyacchennetā prakṛtimaṇḍale || KAZ_06.2.39cd ||

madhye hyupahitaḥ śatrurneturmitrasya cobhayoḥ || KAZ_06.2.40ab ||

ucchedyaḥ pīḍanīyo balavānapi jāyate || KAZ_06.2.40cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 6.2

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: