Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 4.12

[English text for this chapter is available]

savarṇāmaprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato daṇḍaḥ || KAZ_04.12.01 ||

mṛtāyāṃ vadhaḥ || KAZ_04.12.02 ||

prāptaphalāṃ prakurvato madhyamāpradeśinīvadho dviśato daṇḍaḥ || KAZ_04.12.03 ||

pituścāvahīnaṃ dadyāt || KAZ_04.12.04 ||

na ca prākāmyamakāmāyāṃ labbheta || KAZ_04.12.05 ||

sakāmāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ striyāstvardhadaṇḍaḥ || KAZ_04.12.06 ||

paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato daṇḍaḥ śulkadānaṃ ca || KAZ_04.12.07 ||

saptārtavaprajātāṃ varaṇādūrdhvamalabhamānaḥ prakṛtya prākāmī syāt na ca pituravahīnaṃ dadyāt || KAZ_04.12.08 ||

ṛtupratirodhibhiḥ svāmyādapakrāmati || KAZ_04.12.09 ||

trivarṣaprajātārtavāyāstulyo gantumadoṣaḥ tataḥ paramatulyo'pyanalaṃkṛtāyāḥ || KAZ_04.12.10 ||

pitṛdravyādāne steyaṃ bhajeta || KAZ_04.12.11 ||

paramuddiśyānyasya vindato dviśato daṇḍaḥ || KAZ_04.12.12 ||

na ca prākāṃyamakāmāyāṃ labheta || KAZ_04.12.13 ||

kanyāmanyāṃ darśayitvānyāṃ prayacchataḥ śatyo daṇḍastulyāyām hīnāyāṃ dviguṇaḥ || KAZ_04.12.14 ||

prakarmaṇyakumāryāścatuṣpañcāśatpaṇo daṇḍaḥ śulkavyayakarmaṇī ca pratidadyāt || KAZ_04.12.15 ||

avasthāya tajjātaṃ paścātkṛtā dviguṇaṃ dadyāt || KAZ_04.12.16 ||

anyaśoṇitopadhāne dviśato daṇḍaḥ mithyābhiśaṃsinaśca puṃsaḥ || KAZ_04.12.17 ||

śulkavyayakarmaṇī ca jīyeta || KAZ_04.12.18 ||

na ca prākāṃyamakāmāyāṃ labheta || KAZ_04.12.19 ||

strīprakṛtā sakāmā samānā dvādaśapaṇaṃ daṇḍaṃ dadyātprakartrī dviguṇam || KAZ_04.12.20 ||

akāmāyāḥ śatyo daṇḍa ātmarāgārthaṃ śulkadānaṃ ca || KAZ_04.12.21 ||

svayaṃ prakṛtā rājadāsyaṃ gacchet || KAZ_04.12.22 ||

bahirgrāmasya prakṛtāyāṃ mithyābhiśaṃsane ca dviguṇo daṇḍaḥ || KAZ_04.12.23 ||

prasahya kanyāmapaharato dviśataḥ sasuvarṇāmuttamaḥ || KAZ_04.12.24 ||

bahūnāṃ kanyāpahāriṇāṃ pṛthag yathoktā daṇḍāḥ || KAZ_04.12.25 ||

gaṇikāduhitaraṃ prakurvataścatuṣpañcāśatpaṇo daṇḍaḥ śulkaṃ māturbhogaḥ ṣoḍaśaguṇaḥ || KAZ_04.12.26 ||

dāsasya dāsyā duhitaramadāsīṃ prakurvataścaturviṃśatipaṇo daṇḍaḥ śulkābandhyadānaṃ ca || KAZ_04.12.27 ||

niṣkrayānurūpāṃ dāsīṃ prakurvato dvādaśapaṇo daṇḍo vastrābandhyadānaṃ ca || KAZ_04.12.28 ||

sācivyāvakāśadāne kartṛsamo daṇḍaḥ || KAZ_04.12.29 ||

proṣitapatikāmapacarantīṃ patibandhustatpuruṣo saṃgṛhṇīyāt || KAZ_04.12.30 ||

saṃgṛhītā patimākāṅkṣeta || KAZ_04.12.31 ||

patiścetkṣameta visṛjyetobhayam || KAZ_04.12.32 ||

akṣamāyāṃ striyāḥ karṇanāsācchedanam vadhaṃ jāraśca prāpnuyāt || KAZ_04.12.33 ||

jāraṃ cora ityabhiharataḥ pañcaśato daṇḍaḥ hiraṇyena muñcatastadaṣṭaguṇaḥ || KAZ_04.12.34 ||

keśākeśikaṃ saṃgrahaṇamupaliṅganādvā śarīropabhogānām tajjātebhyaḥ (tajjñātebhyaḥ) strīvacanādvā || KAZ_04.12.35 ||

paracakrāṭavīhṛtāmoghapravyūḍhāmaraṇyeṣu durbhikṣe tyaktāṃ pretabhāvotsṛṣṭāṃ parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta || KAZ_04.12.36 ||

jātiviśiṣṭāmakāmāmapatyavatīṃ niṣkrayeṇa dadyāt || KAZ_04.12.37 ||

corahastānnadīvegāddurbhikṣāddeśavibhramāt || KAZ_04.12.38ab ||

nistārayitvā kāntārānnaṣṭāṃ tyaktāṃ mṛteti || KAZ_04.12.38cd ||

bhuñjīta striyamanyeṣāṃ yathāsaṃbhāṣitaṃ naraḥ || KAZ_04.12.39ab ||

na tu rājapratāpena pramuktāṃ svajanena || KAZ_04.12.39cd ||

na cottamāṃ na cākāmāṃ pūrvāpatyavatīṃ na ca || KAZ_04.12.40ab ||

īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet || KAZ_04.12.40cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 4.12

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: