Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 3.9

[English text for this chapter is available]

jñātisāmantadhanikāḥ krameṇa bhūmiparigrahān kretumabhyābhaveyuḥ || KAZ_03.9.01 ||

tato'nye bāhyāḥ || KAZ_03.9.02 ||

sāmantacatvāriṃśatkulyeṣu gṛhapratimukhe veśma śrāvayeyuḥ sāmantagrāmavṛddheṣu kṣetramārāmaṃ setubandhaṃ taṭākamādhāraṃ maryādāsu yathāsetubhogaṃ anenārgheṇa kaḥ kretā iti || KAZ_03.9.03 ||

trirāghuṣitamavyāhataṃ kretā kretuṃ labheta || KAZ_03.9.04 ||

spardhayā mūlyavardhane mūlyavṛddhiḥ saśulkā kośaṃ gacchet || KAZ_03.9.05 ||

vikrayapratikroṣṭā śulkaṃ dadyāt || KAZ_03.9.06 ||

asvāmipratikrośe caturviṃśatipaṇo daṇḍaḥ || KAZ_03.9.07 ||

saptarātrādūrdhvamanabhisarataḥ pratikruṣṭo vikrīṇīta || KAZ_03.9.08 ||

pratikruṣṭātikrame vāstuni dviśato daṇḍaḥ anyatra caturviṃśatipaṇo daṇḍaḥ | iti vāstuvikrayaḥ || KAZ_03.9.09 ||

sīmavivādaṃ grāmayorubhayoḥ sāmantā pañcagrāmī daśagrāmī setubhiḥ sthāvaraiḥ kṛtrimairvā kuryāt || KAZ_03.9.10 ||

karṣakagopālakavṛddhāḥ pūrvabhuktikā bāhyāḥ setūnāmabhijñā bahava eko nirdiśya sīmasetūnviparītaveṣāḥ sīmānaṃ nayeyuḥ || KAZ_03.9.11 ||

uddiṣṭānāṃ setūnāmadarśane sahasraṃ daṇḍaḥ || KAZ_03.9.12 ||

tadeva nīte sīmāpahāriṇāṃ setucchidāṃ ca kuryāt || KAZ_03.9.13 ||

pranaṣṭasetubhogaṃ sīmānaṃ rājā yathopakāraṃ vibhajet | iti sīmavivādaḥ || KAZ_03.9.14 ||

kṣetravivādaṃ sāmantagrāmavṛddhāḥ kuryuḥ || KAZ_03.9.15 ||

teṣāṃ dvaidhībhāve yato bahavaḥ śucayo'numatā tato niyaccheyuḥ madhyaṃ gṛhṇīyuḥ || KAZ_03.9.16 ||

tadubhayaparoktaṃ vāstu rājā haretpranaṣṭasvāmikaṃ ca || KAZ_03.9.17 ||

yathopakāraṃ vibhajet || KAZ_03.9.18 ||

prasahyādāne vāstuni steyadaṇḍaḥ || KAZ_03.9.19 ||

kāraṇādāne prayāsamājīvaṃ ca parisaṃkhyāya bandhaṃ dadyāt | iti kṣetravivādaḥ || KAZ_03.9.20 ||

maryādāpaharaṇe pūrvaḥ sāhasadaṇḍaḥ || KAZ_03.9.21 ||

maryādābhede caturviṃśatipaṇaḥ || KAZ_03.9.22 ||

tena tapovanavivītamahāpathaśmaśānadevakulayajanapuṇyasthānavivādā vyākhyātāḥ | iti maryādāsthāpanam || KAZ_03.9.23 ||

sarva eva vivādāḥ sāmantapratyayāḥ || KAZ_03.9.24 ||

vivītasthalakedāraṣaṇḍakhalaveśmavāhanakoṣṭhānāṃ pūrvaṃ pūrvamābādhaṃ saheta || KAZ_03.9.25 ||

brahmasomāraṇyadevayajanapuṇyasthānavarjāḥ sthalapradeśāḥ || KAZ_03.9.26 ||

ādhāraparivāhakedāropabhogaiḥ parakṣetrakṛṣṭabījahiṃsāyāṃ yathopaghātaṃ mūlyaṃ dadyuḥ || KAZ_03.9.27 ||

kedārārāmasetubandhānāṃ parasparahiṃsāyāṃ hiṃsādviguṇo daṇḍaḥ || KAZ_03.9.28 ||

paścānniviṣṭamadharataṭākaṃ noparitaṭākasya kedāramudakenāplāvayet || KAZ_03.9.29 ||

upariniviṣṭaṃ nādharataṭākasya pūrāsrāvaṃ vārayedanyatra trivarṣoparatakarmaṇaḥ || KAZ_03.9.30 ||

tasyātikrame pūrvaḥ sāhasadaṇḍaḥ taṭākavāmanaṃ ca || KAZ_03.9.31 ||

pañcavarṣoparatakarmaṇaḥ setubandhasya svāmyaṃ lupyeta anyatrāpadbhyaḥ || KAZ_03.9.32 ||

taṭākasetubandhānāṃ navapravartane pāñcavarṣikaḥ parihāraḥ bhagnotsṛṣṭānāṃ cāturvarṣikaḥ samupārūḍhānāṃ traivarṣikaḥ sthalasya dvaivarṣikaḥ || KAZ_03.9.33 ||

svātmādhāne vikraye ca || KAZ_03.9.34 ||

khātaprāvṛttimanadīnibandhāyatanataṭākakedārārāmaṣaṇḍavāpānāṃ sasyavarṇabhāgottarikamanyebhyo yathopakāraṃ dadyuḥ || KAZ_03.9.35 ||

prakrayāvakrayādhibhāgabhoganiṣṛṣṭopabhoktāraścaiṣāṃ pratikuryuḥ || KAZ_03.9.36 ||

arpatīkāre hīnadviguṇo daṇḍaḥ || KAZ_03.9.37 ||

setubhyo muñcatastoyamavāre ṣaṭpaṇo damaḥ || KAZ_03.9.38ab ||

vāre toyamanyeṣāṃ pramādenoparundhataḥ || KAZ_03.9.38cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 3.9

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: