Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.29

[English text for this chapter is available]

go'dhyakṣo vetanopagrāhikaṃ karapratikaraṃ bhagnotsṛṣṭakaṃ bhāgānupraviṣṭakaṃ vrajaparyagraṃ naṣṭaṃ vinaṣṭaṃ kṣīraghṛtasaṃjātaṃ copalabheta ||

KAZ_02.29.01 ||

gopālakapiṇḍārakadohakamanthakalubdhakāḥ śataṃ śataṃ dhenūnāṃ hiraṇyabhṛtāḥ pālayeyuḥ || KAZ_02.29.02 ||

kṣīraghṛtabhṛtā hi vatsānupahanyuḥ | iti vetanopagrāhikam || KAZ_02.29.03 ||

jaradgudhenugarbhiṇīpaṣṭhauhīvatsatarīṇāṃ samavibhāgaṃ rūpaśatamekaḥ pālayet || KAZ_02.29.04 ||

ghṛtasyāṣṭau vārakānpaṇikaṃ pucchamaṅkacarma ca vārṣikaṃ dadyāt | iti karapratikaraḥ || KAZ_02.29.05 ||

vyādhitānyaṅgānanyadohīdurdohāputraghnīnāṃ ca samavibhāgaṃ rūpaśataṃ pālayantastajjātikaṃ bhāgaṃ dadyuḥ | iti bhagnotṣṛṣṭakam || KAZ_02.29.06 ||

paracakrāṭavībhayādanupraviṣṭānāṃ paśūnāṃ pālanadharmeṇa daśabhagaṃ dadyuḥ | iti bhāgānupraviṣṭakam || KAZ_02.29.07 ||

vatsā vatsatarā damyā vahino vṛṣā ukṣāṇaśca puṃgavāḥ yugavāhanaśakaṭavahā vṛṣabhāḥ sūnāmahiṣāḥ pṛṣṭaskandhavāhinaśca mahiṣāḥ vatsikā vatsatarī paṣṭahuhī garbhiṇī dhenuścāprajātā vandhyāśca gāvo mahiṣyaśca māsadvimāsajātāstāsāmupajā vatsā vatsikāśca || KAZ_02.29.08 ||

māsadvimāsajātānaṅkayet || KAZ_02.29.09 ||

māsadvimāsaparyuṣitamaṅkayet || KAZ_02.29.10 ||

aṅkaṃ cihnaṃ varṇaṃ śṛṅgāntaraṃ ca lakṣaṇamevamupajā nibandhayet | iti vrajaparyagram || KAZ_02.29.11 ||

corahṛtamanyayūthapraviṣṭamavalīnaṃ naṣṭam || KAZ_02.29.12 ||

paṅkaviṣamavyādhijarātoyāhārāvasannaṃ vṛkṣataṭakāṣṭhaśilābhihatamīśānavyālasarpagrāhadāvāgnivipannaṃ vinaṣṭam || KAZ_02.29.13 ||

pramādādabhyāvaheyuḥ || KAZ_02.29.14 ||

evaṃ rūpāgraṃ vidyāt || KAZ_02.29.15 ||

svayaṃ hantā ghātayitā hartā hārayitā ca vadhyaḥ || KAZ_02.29.16 ||

parapaśūnāṃ rājāṅkena parivartayitā rūpasya pūrvaṃ sāhasadaṇḍaṃ dadyāt || KAZ_02.29.17 ||

svadeśīyānāṃ corahṛtaṃ pratyānīya paṇitaṃ rūpaṃ haret || KAZ_02.29.18 ||

paradeśīyānāṃ mokṣayitārdhaṃ haret || KAZ_02.29.19 ||

bālavṛddhavyādhitānāṃ gopālakāḥ pratikuryuḥ || KAZ_02.29.20 ||

lubdhakaśvagaṇibhirapāstastenāvyālaparābādhabhayamṛtuvibhaktamaraṇyaṃ cārayeyuḥ || KAZ_02.29.21 ||

sarpavyālatrāsanārthaṃ gocarānupātajñānārthaṃ ca trasnūnāṃ ghaṇṭātūryaṃ ca badhnīyuḥ || KAZ_02.29.22 ||

samavyūḍhatīrthamakardamagrāhamudakamavatārayeyuḥ pālayeyuśca || KAZ_02.29.23 ||

stenavyālasarpagrāhagṛhītaṃ vyādhijarāvasannaṃ cāvedayeyuḥ anyathā rūpamūlyaṃ bhajeran || KAZ_02.29.24 ||

kāraṇamṛtasyāṅkacarma gomahiṣasya karṇalakṣaṇamajāvikānām pucchamaṅkacarma cāśvakharoṣṭrāṇām bālacarmabastipittasnāyudantakhuraśṛṅgāsthīni cāhareyuḥ || KAZ_02.29.25 ||

māṃsamārdraṃ śuṣkaṃ vikrīṇīyuḥ || KAZ_02.29.26 ||

udaśvicchvavarāhebhyo dadyuḥ || KAZ_02.29.27 ||

kūrcikāṃ senābhaktārthamāhareyuḥ || KAZ_02.29.28 ||

kilāṭo ghāṇapiṇyākakledārthaḥ || KAZ_02.29.29 ||

paśuvikretā pādikaṃ rūpaṃ dadyāt || KAZ_02.29.30 ||

varṣāśaraddhemantānubhayataḥkālaṃ duhyuḥ śiśiravasantagrīṣmānekakālam || KAZ_02.29.31 ||

dvitīyakāladogdhuraṅguṣṭhacchedo daṇḍaḥ || KAZ_02.29.32 ||

dohanakālamatikrāmatastatphalahānaṃ daṇḍaḥ || KAZ_02.29.33 ||

etena nasyadamyayugapiṅganavartanakālā vyākhyātāḥ || KAZ_02.29.34 ||

kṣīradroṇe gavāṃ ghṛtaprasthaḥ pañcabhāgādhiko mahiṣīṇām dvibhāgādhiko'jāvīnām || KAZ_02.29.35 ||

mantho sarveṣāṃ pramāṇam || KAZ_02.29.36 ||

bhūmitṛṇodakaviśeṣādd hi kṣīraghṛtavṛddhirbhavati || KAZ_02.29.37 ||

yūthavṛṣaṃ vṛṣeṇāvapātayataḥ pūrvaḥ sāhasadaṇḍaḥ ghātayata uttamaḥ || KAZ_02.29.38 ||

varṇāvarodhena daśatī rakṣā || KAZ_02.29.39 ||

upaniveśadigvibhāgo gopracārādbalānvayato gavāṃ rakṣāsāmarthyācca || KAZ_02.29.40 ||

ajāvīnāṃ ṣaṇmāsikīmūrṇāṃ grāhayet || KAZ_02.29.41 ||

tenāśvakharoṣṭravarāhavrajā vyākhyātāḥ || KAZ_02.29.42 ||

balīvardānāṃ nasyāśvabhadragativāhināṃ yavasasyārdhabhārastṛṇasya dviguṇam tulā ghāṇapiṇyākasya daśāḍhakaṃ kaṇakuṇḍakasya pañcapalikaṃ mukhalavanAm tailakuḍubo nasyaṃ prasthaḥ pānaṃ māṃsatulā dadhnaścāḍhakam yavadroṇaṃ māṣāṇāṃ pulākaḥ kṣīradroṇamardhāḍhakaṃ surāyāḥ snehaprasthaḥ kṣāradaśapalaṃ śṛṅgiberapalaṃ ca pratipānam || KAZ_02.29.43 ||

pādonamaśvataragokharāṇām dviguṇaṃ mahiṣoṣṭrāṇām || KAZ_02.29.44 ||

karmakarabalīvardānāṃ pāyanārthānāṃ ca dhenūnāṃ karmakālataḥ phalataśca vidhādānam || KAZ_02.29.45 ||

sarveṣāṃ tṛṇodakaprākāmyam || KAZ_02.29.46 ||

iti gomaṇḍalaṃ vyākhyātam || KAZ_02.29.47 ||

pañcarṣabhaṃ kharāśvānāmajāvīnāṃ daśarṣabham || KAZ_02.29.48ab ||

śatyaṃ gomahiṣoṣṭrāṇāṃ yūthaṃ kuryāccaturvṛṣam || KAZ_02.29.48cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.29

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: