Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.27

[English text for this chapter is available]

gaṇikādhyakṣo gaṇikānvayāmagaṇikānvayāṃ rūpayauvanaśilpasampannāṃ sahasreṇa gaṇikāṃ kārayetkuṭumbārdhena pratigaṇikām || KAZ_02.27.01 ||

niṣpatitāpretayorduhitā bhaginī kuṭumbaṃ bhareta mātā pratigaṇikāṃ sthāpayet || KAZ_02.27.02 ||

tāsāmabhāve rājā haret || KAZ_02.27.03 ||

saubhāgyālaṃkāravṛddhyā sahasreṇa vāraṃ kaniṣṭhaṃ madhyamamuttamaṃ vāropayet chatrabhṛṅgāravyajanaśibikāpīṭhikāratheṣu ca viśeṣārtham || KAZ_02.27.04 ||

saubhāgyabhaṅge mātṛkāṃ kuryāt || KAZ_02.27.05 ||

niṣkrayaścaturviṃśatisāhasro gaṇikāyāḥ dvādaśasāhasro gaṇikāputrasya || KAZ_02.27.06 ||

aṣṭavarṣātprabhṛti rājñaḥ kuśīlavakarma kuryāt || KAZ_02.27.07 ||

gaṇikādāsī bhagnabhogā koṣṭhāgāre mahānase karma kuryāt || KAZ_02.27.08 ||

aviśantī sapādapaṇamavaruddhā māsavetanaṃ dadyāt || KAZ_02.27.09 ||

bhogaṃ dāyamāyaṃ vyayamāyatiṃ ca gaṇikāyā nibandhayet ativyayakarma ca vārayet || KAZ_02.27.10 ||

mātṛhastādanyatra abharaṇanyāse sapādacatuṣpaṇo daṇḍaḥ || KAZ_02.27.11 ||

svāpateyaṃ vikrayamādhānaṃ nayantyāḥ sapādapañcāśatpaṇaḥ paṇo'rdhapaṇacchedane || KAZ_02.27.12 ||

akāmāyāḥ kumāryā sāhase uttamo daṇḍaḥ sakāmāyāḥ pūrvaḥ sāhasadaṇḍaḥ || KAZ_02.27.13 ||

gaṇikāmakāmāṃ rundhato niṣpātayato vraṇavidāraṇena rūpaṃ upaghnataḥ sahasraṃ daṇḍaḥ || KAZ_02.27.14 ||

sthānviśeṣeṇa daṇḍavṛddhiḥ āniṣkrayadviguṇāt || KAZ_02.27.15 ||

prāptādhikāraṃ gaṇikāṃ ghatayato niṣkrayatriguṇo daṇḍaḥ || KAZ_02.27.16 ||

mātṛkāduhitṛkārūpadāsīnāṃ ghāte uttamaḥ sāhasadaṇḍaḥ || KAZ_02.27.17 ||

sarvatra prathame'parādhe prathamaḥ dvitīye dviguṇaḥ tṛtīye triguṇaḥ caturthe yathākāmī syāt || KAZ_02.27.18 ||

rājājñayā puruṣamanabhigacchantī gaṇikā śiphāsahasraṃ labheeta pañcasahasraṃ daṇḍaḥ || KAZ_02.27.19 ||

bhogaṃ gṛhītvā dviṣatyā bhogadviguṇo daṇḍaḥ || KAZ_02.27.20 ||

vasatibhogāpahāre bhogamaṣṭaguṇaṃ dadyādanyatra vyādhipuruṣadoṣebhyaḥ || KAZ_02.27.21 ||

puruṣaṃ ghnatyāścitāpratāpe'psu praveśanaṃ || KAZ_02.27.22 ||

gaṇikābharaṇamarthaṃ bhogaṃ vāpaharato'ṣṭaguṇo daṇḍaḥ || KAZ_02.27.23 ||

gaṇikā bhogamāyatiṃ puruṣaṃ ca nivedayet || KAZ_02.27.24 ||

etena naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubhikacāraṇānāṃ strīvyavahāriṇāṃ striyo gūḍhājīvāśca vyākhyātāḥ || KAZ_02.27.25 ||

teṣāṃ tūryamāgantukaṃ pañcapaṇaṃ prekṣāvetanaṃ dadyāt || KAZ_02.27.26 ||

rūpājīvā bhogadvayaguṇaṃ māsaṃ dadyuḥ || KAZ_02.27.27 ||

gītavādyapāṭhyanṛtyanāṭyākṣaracitravīṇāveṇumṛdaṅgaparacittajñānagandhamālyasamyūhanasaṃvādanasaṃvāhanavaiśikakalājñānāni gaṇikā dāsī raṅgopajīvinīśca grāhayato rājamaṇḍalādājīvaṃ kuryāt || KAZ_02.27.28 ||

gaṇikāputrān raṅgopajīvināṃ ca mukhyānniṣpādayeyuḥ sarvatālāvacarāṇāṃ ca || KAZ_02.27.29 ||

saṃjñābhāṣāntarajñāśca striyasteṣāmanātmasu || KAZ_02.27.30ab ||

cāraghātapramādārthaṃ prayojyā bandhuvāhanāḥ || KAZ_02.27.30cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.27

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: