Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.15

[English text for this chapter is available]

koṣṭhāgārādhyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopasthānānyupalabhet || KAZ_02.15.01 ||

sītādhyakṣopanītaḥ sasyavarṇakaḥ sītā || KAZ_02.15.02 ||

piṇḍakaraḥ ṣaḍbhāgaḥ senābhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikamaupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭram || KAZ_02.15.03 ||

dhānyamūlyaṃ kośanirhāraḥ prayogapratyādānaṃ ca krayimam || KAZ_02.15.04 ||

sasyavarṇānāmarghāntareṇa vinimayaḥ parivartakaḥ || KAZ_02.15.05 ||

sasyayācanamanyataḥ prāmityakam || KAZ_02.15.06 ||

tadeva pratidānārthamāpamityakam || KAZ_02.15.07 ||

kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanamaudracākrikeṣvikṣūṇāṃ ca kṣārakarma saṃhanikā || KAZ_02.15.08 ||

naṣṭaprasmṛtādiranyajātaḥ || KAZ_02.15.09 ||

vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ || KAZ_02.15.10 ||

tulāmānāntaraṃ hastapūraṇamutkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam | iti || KAZ_02.15.11 ||

dhānyasnehakṣāralavaṇānāṃ dhānyakalpaṃ sītādhyakṣe vakṣyāmaḥ || KAZ_02.15.12 ||

sarpistailavasāmajjānaḥ snehāḥ || KAZ_02.15.13 ||

phāṇitaguḍamatsyaṇḍikākhaṇḍaśarkarāḥ kṣāravargaḥ || KAZ_02.15.14 ||

saindhavasāmudrabiḍayavakṣārasauvarcalodbhedajā lavaṇavargaḥ || KAZ_02.15.15 ||

kṣaudraṃ mārdvīkaṃ ca madhu || KAZ_02.15.16 ||

ikṣurasaguḍamadhuphāṇitajāmbavapanasānāmanyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho śuktavargaḥ || KAZ_02.15.17 ||

vṛkṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ phalāmlavargaḥ || KAZ_02.15.18 ||

dadhidhānyāmlādirdravāmlavargaḥ || KAZ_02.15.19 ||

pippalīmaricaśṛṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ || KAZ_02.15.20 ||

śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ || KAZ_02.15.21 ||

tato'rdhamāpadarthaṃ jānapadānāṃ sthāpayedardhamupayuñjīta || KAZ_02.15.22 ||

navena cānavaṃ śodhayet || KAZ_02.15.23 ||

kṣuṇṇaghṛṣṭapiṣṭabhṛṣṭānāmārdraśuṣkasiddhānāṃ ca dhānyānāṃ vṛddhikṣayapramāṇāni pratyakṣīkurvīta || KAZ_02.15.24 ||

kodravavrīhīṇāmardhaṃ sāraḥ śālīnāmardhabhāgonaḥ tribhāgono varakāṇām || KAZ_02.15.25 ||

priyaṅgūṇāmardhaṃ sāro navabhāgavṛddhiśca || KAZ_02.15.26 ||

udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ || KAZ_02.15.27 ||

pañcabhāgavṛddhirgodhūmaḥ saktavaśca || KAZ_02.15.28 ||

pādonā kalāyacamasī || KAZ_02.15.29 ||

mudgamāṣāṇāmardhapādonā || KAZ_02.15.30 ||

śaumbyānāmardhaṃ sāraḥ tribhāgono masūrāṇām || KAZ_02.15.31 ||

piṣṭamāmaṃ kulmāṣāścādhyardhaguṇāḥ || KAZ_02.15.32 ||

dviguṇo yāvakaḥ pulākaḥ piṣṭaṃ ca siddham || KAZ_02.15.33 ||

kodravavarakodārakapriyaṅgūṇāṃ triguṇamannaṃ caturguṇaṃ vrīhīṇām pañcaguṇaṃ śālīnām || KAZ_02.15.34 ||

timitamaparānnaṃ dviguṇamardhādhikaṃ virūḍhānām || KAZ_02.15.35 ||

pañcabhāgavṛddhirbhṛṣṭānām || KAZ_02.15.36 ||

kalāyo dviguṇaḥ lājā bharujāśca || KAZ_02.15.37 ||

ṣaṭkaṃ tailamatasīnām || KAZ_02.15.38 ||

nimbakuśāmrakapitthādīnāṃ pañcabhāgaḥ || KAZ_02.15.39 ||

caturbhāgikāstilakusumbhamadhūkeṅgudīsnehāḥ || KAZ_02.15.40 ||

kārpāsakṣaumāṇāṃ pañcapale palaṃ sūtram || KAZ_02.15.41 ||

pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanamekādaśakaṃ vyālānām daśakamaupavāhyānāṃ navakaṃ sāmnāhyānāmaṣṭakaṃ pattīnāṃ saptakaṃ mukhyānāṃ ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñāmakhaṇḍapariśuddhānāṃ tuaṇḍulānāṃ prasthaḥ || KAZ_02.15.42 ||

taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikamāryabhaktaṃ puṃsaḥ || KAZ_02.15.43 ||

ṣaḍbhāgaḥ sūpaḥ ardhasnehamavarāṇām || KAZ_02.15.44 ||

pādonaṃ strīṇām || KAZ_02.15.45 ||

ardhaṃ bālānām || KAZ_02.15.46 ||

māṃsapalaviṃśatyā snehārdhakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidharaṇikaḥ kaṭukayogo dadhnuścārdhaprasthaḥ || KAZ_02.15.47 ||

tenottaraṃ vyākhyātam || KAZ_02.15.48 ||

śākānāmadhyardhaguṇaḥ śuṣkāṇāṃ dviguṇaḥ sa caiva yogaḥ || KAZ_02.15.49 ||

hastyaśvayostadadhyakṣe vidhāpramāṇaṃ vakṣyāmaḥ || KAZ_02.15.50 ||

balīvardānāṃ māṣadroṇaṃ yavānāṃ pulākaḥ śeṣamaśvavidhānam || KAZ_02.15.51 ||

viśeṣo ghāṇapiṇyākatulā kaṇakuṇḍakaṃ daśāḍhakaṃ || KAZ_02.15.52 ||

dviguṇaṃ mahiṣoṣṭrāṇām || KAZ_02.15.53 ||

ardhadroṇaṃ kharapṛṣatarohitānām || KAZ_02.15.54 ||

āḍhakameṇakuraṅgāṇām || KAZ_02.15.55 ||

ardhāḍhakamajaiḍakavarāhāṇām dviguṇaṃ kaṇakuṇḍakam || KAZ_02.15.56 ||

prasthaudanaḥ śunām || KAZ_02.15.57 ||

haṃsakrauñcamayūrāṇāmardhaprasthaḥ || KAZ_02.15.58 ||

śeṣāṇāmato mṛgapaśupakṣivyālānāmekabhaktādanumānaṃ grāhayet || KAZ_02.15.59 ||

aṅgārāṃstuṣān lohakarmāntabhittilepyānāṃ hārayet || KAZ_02.15.60 ||

kaṇikā dāsakarmakarasūpakārāṇāmato'nyadaudanikāpūpikebhyaḥ prayacchet || KAZ_02.15.61 ||

tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasammārjanyaścopakaraṇāni || KAZ_02.15.62 ||

mārjakarakṣakadharakamāyakamāpakadāyakadāpakaśalākāpratigrāhakadāsakarmakaravargaśca viṣṭiḥ || KAZ_02.15.63 ||

uccairdhānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ || KAZ_02.15.64ab ||

mṛtkāṣṭhakoṣṭhāḥ snehasya pṛthivī lavaṇasya ca || KAZ_02.15.64cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.15

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: