Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 2.1

[English text for this chapter is available]

bhūtapūrvamabhūtapūrvaṃ janapadaṃ paradeśāpavāhanena svadeśābhiṣyandavamanena niveśayet || KAZ_02.01.01 ||

śūdrakarṣakaprāyaṃ kulaśatāvaraṃ pañcakulaśataparaṃ grāmaṃ krośadvikrośasīmānamanyonyārakṣaṃ niveśayet || KAZ_02.01.02 ||

nalīśailavanabhṛṣṭidarīsetubandhaśamīśālmalīkṣīravṛkṣānanteṣu sīmnāṃ sthāpayet || KAZ_02.01.03 ||

aṣṭaśatagrāmyā madhye sthānīyaṃ catuhśatagrāmyā droṇamukham dviśatagrāmyāḥ kārvaṭikam daśagrāmīsaṃgraheṇa saṃgrahaṃ sthāpayet || KAZ_02.01.04 ||

anteṣvantapāladurgāṇi janapadadvārāṇyantapālādhiṣṭhitāni sthāpayet || KAZ_02.01.05 ||

teṣāmantarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ || KAZ_02.01.06 ||

ṛtvigācāryapurohitaśrotriyebhyo brahmadeyānyadaṇḍakarāṇyabhirūpadāyādakāni prayacchet || KAZ_02.01.07a ||

adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni || KAZ_02.01.07b ||

karadebhyaḥ kṛtakṣetrāṇyaikapuruṣikāṇi prayacchet || KAZ_02.01.08 ||

akṛtāni kartṛbhyo nādeyāni || KAZ_02.01.09 ||

akṛṣatāmāchidyānyebhyaḥ prayacchet || KAZ_02.01.10 ||

grāmabhṛtakavaidehakā kṛṣeyuḥ || KAZ_02.01.11 ||

akṛṣanto vāvahīnaṃ dadyuḥ || KAZ_02.01.12 ||

dhānyapaśuhiraṇyaiścaitānanugṛhṇīyāt || KAZ_02.01.13 ||

tānyanu sukhena dadyuḥ || KAZ_02.01.14 ||

anugrahaparihārau caitebbhyaḥ kośavṛddhikarau dadyātkośopaghātakau varjayet || KAZ_02.01.15 ||

alpakośo hi rājā paurajānapadāneva grasate || KAZ_02.01.16 ||

niveśasamakālaṃ yathāgatakaṃ parihāraṃ dadyāt || KAZ_02.01.17 ||

nivṛttaparihārānpitevānugṛhṇīyāt || KAZ_02.01.18 ||

ākarakarmāntadravyahastivanavrajavaṇikpathapracārānvāristhalapathapaṇyapattanāni ca niveśayet || KAZ_02.01.19 ||

sahodakamāhāryodakaṃ setuṃ bandhayet || KAZ_02.01.20 ||

anyeṣāṃ badhnatāṃ bhūmimārgavṛkṣopakaraṇānugrahaṃ kuryātpuṇyasthānārāmāṇāṃ ca || KAZ_02.01.21 ||

sambhūyasetubandhādapakrāmataḥ karmakarabalīvardāḥ karma kuryuḥ || KAZ_02.01.22 ||

vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta || KAZ_02.01.23 ||

matsyaplavaharitapaṇyānāṃ setuṣu rājā svāmyaṃ gacchet || KAZ_02.01.24 ||

dāsāhitakabandhūnaśṛṇvato rājā vinayaṃ grāhayet || KAZ_02.01.25 ||

bālavṛddhavyasanyanāthāṃśca rājā bibhṛyātstriyamaprajātāṃ prajātāyaśca putrān || KAZ_02.01.26 ||

bāladravyaṃ grāmavṛddhā vardhayeyurā vyavahāraprāpaṇātdevadravyaṃ ca || KAZ_02.01.27 ||

apatyadāraṃ mātāpitarau bhrātṛṛnaprāptavyavahārānbhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ || KAZ_02.01.28 ||

putradāramapratividhāya pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ striyaṃ ca pravrājayataḥ || KAZ_02.01.29 ||

luptavyāyāmaḥ pravrajedāpṛcchya dharmasthān || KAZ_02.01.30 ||

anyathā niyamyeta || KAZ_02.01.31 ||

vānaprasthādanyaḥ pravrajitabhāvaḥ sajātādanyaḥ saṃghaḥ sāmutthāyikādanyaḥ samayānubandho nāsya janapadamupaniviśeta || KAZ_02.01.32 ||

na ca tatrārāmā vihārārthā śālāḥ syuḥ || KAZ_02.01.33 ||

naṭanartakagāyanavādakavāgjīvanakuśīlavā na karmavighnaṃ kuryuḥ || KAZ_02.01.34 ||

nirāśrayatvādgrāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhirbhavati || KAZ_02.01.35 ||

paracakrāṭavīgrastaṃ vyādhidurbhikṣapīḍitam || KAZ_02.01.36ab ||

deśaṃ parihared rājā vyayakrīḍāśca vārayet || KAZ_02.01.36cd ||

daṇḍaviṣṭikarābādhai rakṣedupahatāṃ kṛṣim || KAZ_02.01.37ab ||

stenavyālaviṣagrāhairvyādhibhiśca paśuvrajān || KAZ_02.01.37cd ||

vallabhaiḥ kārmikaiḥ stenairantapālaiśca pīḍitam || KAZ_02.01.38ab ||

śodhayetpaśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham || KAZ_02.01.38cd ||

evaṃ dravyadvipavanaṃ setubandhamathākarān || KAZ_02.01.39ab ||

rakṣetpūrvakṛtān rājā navāṃścābhipravartayet || KAZ_02.01.39cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.1

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: