Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

pitṛmātṛpatibhrātṛ jñātibhiḥ strīdhanaṃ striyai |
yathāśaktyā dvisāhasrāddātavyaṃ sthāvarādṛte || 1 [902] ||
[Analyze grammar]

yattu sopādhikaṃ dattaṃ yacca yogavaśena vā |
pitrā bhrātrātha vā patyā na tatstrīdhanaṃ iṣyate || 2 [903] ||
[Analyze grammar]

prāptaṃ śilpaistu yadvittaṃ prītyā caiva yadanyataḥ |
bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam || 3 [904] ||
[Analyze grammar]

saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryaṃ iṣyate |
yasmāttadānṛśasyārthaṃ tairdattaṃ upajīvanam || 4 [905] ||
[Analyze grammar]

saudāyike sadā strīṇāṃ svātantryaṃ parikīrtitam |
vikraye caiva dāne ca yatheṣṭaṃ sthāvareṣvapi || 5 [906] ||
[Analyze grammar]

bhartṛdāyaṃ mṛte patyau vinyasetstrī yatheṣṭataḥ |
vidyamāne tu saṃrakṣetkṣapayettatkule'nyathā || 6 [907] ||
[Analyze grammar]

atha cetsa dvibhāryaḥ syānna ca tāṃ bhajate punaḥ |
prītyā nisṛṣṭaṃ api cetpratidāpyaḥ sa tadbalāt || 7 [908] ||
[Analyze grammar]

grāsācchādanavāsānāṃ ācchedo yatra yoṣitaḥ |
tatra svaṃ ādadīta strī vibhāgaṃ rikthināṃ tathā || 8 [909] ||
[Analyze grammar]

likhitasyeti dharmo'yaṃ prāpte bhartṛkule vaset |
vyādhitā pretakāle tu gacchedbandhujanaṃ tataḥ || 9 [910] ||
[Analyze grammar]

na bhartā naiva ca suto na pitā bhrātaro na ca |
ādāne vā visarge vā strīdhane prabhaviṣṇavaḥ || 10 [911] ||
[Analyze grammar]

yadi hyekataro'pyeṣāṃ strīdhanaṃ bhakṣayedbalāt |
savṛddhikaṃ pradāpyaḥ syāddaṇḍaṃ caiva samāpnuyāt || 11 [912] ||
[Analyze grammar]

tadeva yadyanujñāpya bhakṣayetprītipūrvakam |
mūlyaṃ eva pradāpyaḥ syādyadyasau dhanavānbhavet || 12 [913] ||
[Analyze grammar]

vyādhitaṃ vyasanasthaṃ ca dhanikairvopapīḍitam |
jñātvā nisṛṣṭaṃ yatprītyā dadyādātmecchayā tu saḥ || 13 [914] ||
[Analyze grammar]

jīvantyāḥ patiputrāstu devarāḥ pitṛbāndhavāḥ |
anīśāḥ strīdhanasyoktā daṇḍyāstvapaharanti ye || 14 [915] ||
[Analyze grammar]

bhartrā pratiśrutaṃ deyaṃ ṛṇavatstrīdhanaṃ sutaiḥ |
tiṣṭhedbhartṛkule yā tu na sā pitṛkule vaset || 15 [916] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 76

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: