Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

vikrayaṃ caiva dānaṃ ca na neyāḥ syuranicchavaḥ |
dārāḥ putrāśca sarvasvaṃ ātmanaiva tu yojayet || 1 [638] ||
[Analyze grammar]

āpatkāle tu kartavyaṃ dānaṃ vikraya eva vā |
anyathā na pravarteta iti śāstraviniścayaḥ || 2 [639] ||
[Analyze grammar]

sarvasvagṛhavarjaṃ tu kuṭumbabharaṇādhikam |
yaddravyaṃ tatsvakaṃ deyaṃ adeyaṃ syādato'nyathā || 3 [640] ||
[Analyze grammar]

ataśca sutadārāṇāṃ vaśitvaṃ tvanuśāsane |
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ || 4 [641] ||
[Analyze grammar]

svecchayā yaḥ pratiśrutya brāhmaṇāya pratigraham |
na dadyādṛṇava dāpyaḥ prāpnuyātpūrvasāhasam || 5 [642] ||
[Analyze grammar]

pratiśrutasyādānena dattasyācchādanena ca |
kalpakoṭiśataṃ martyastiryagyonau ca jāyate || 6 [643] ||
[Analyze grammar]

avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam |
upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā || 7 [644] ||
[Analyze grammar]

bhayatrāṇāya rakṣārthaṃ tathā kāryaprasādhanāt |
anena vidhinā labdhaṃ vidyātpratyupakārataḥ || 8 [645] ||
[Analyze grammar]

prāṇasaṃśayaṃ āpannaṃ yo māṃ uttārayeditaḥ |
sarvasvaṃ tasya dāsyāmītyukte'pi na tathā bhavet || 9 [646] ||
[Analyze grammar]

kāmakrodhāsvatantrārta klībonmattapramohitaiḥ |
vyatyāsaparihāsācca yaddattaṃ tatpunarharet || 10 [647] ||
[Analyze grammar]

yā tu kāryasya siddhyarthaṃ utkocā syātpratiśrutā |
tasminnapi pasiddhe'rthe na deyā syātkathaṃcana || 11 [648] ||
[Analyze grammar]

atha prāgeva dattā syātpratidāpyastathā balāt |
daṇḍaṃ caikādaśaguṇaṃ āhurgārgīyamānavāḥ || 12 [649] ||
[Analyze grammar]

stenasāhasikodvṛtta pārajāyikaśaṃsanāt |
darśanādvṛttanaṣṭasya tathāsatyapravartanāt || 13 [650] ||
[Analyze grammar]

prāptaṃ etaistu yatkiṃcittadutkocākhyaṃ ucyate |
na dātā tatra daṇḍyaḥ syānmadhyasthaścaiva doṣabhāk || 14 [651] ||
[Analyze grammar]

niyukto yastu kāryeṣu sa cedutkocaṃ āpnuyāt |
sa dāpyastaddhanaṃ kṛtsnaṃ damaścaikādaśādhikam || 15 [652] ||
[Analyze grammar]

aniyuktastu kāryārthaṃ utkocaṃ yaṃ avāpnuyāt |
kṛtapratyupakārārthastasya doṣo na vidyate || 16 [653] ||
[Analyze grammar]

svasthenārtena vā dattaṃ śrāvritaṃ dharmakāraṇāt |
adattvā tu mṛte dāpyastatsuto nātra saṃśayaḥ || 17 [654] ||
[Analyze grammar]

yogādhamanavikrītaṃ yogadānapatigraham |
yasya vāpyupadhiṃ paśyettatsarvaṃ vinivartayet || 18 [655] ||
[Analyze grammar]

bhṛtāvaniścitāyāṃ tu daśabhāgaṃ avāpnuyāt |
lābhagovīryasasyānāṃ vaṇiggopakṛṣīvalāḥ || 19 [656] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 57

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: