Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

unmattenaiva mattena tathā bhāvāntareṇa vā |
yaddattaṃ yatkṛtaṃ vātha pramāṇaṃ naiva tadbhavet || 1 [464] ||
[Analyze grammar]

asvatantrakṛtaṃ kāryaṃ tasya svāmī nivartayet |
na bhartrā vivadetānyo bhītonmattakṛtādṛte || 2 [465] ||
[Analyze grammar]

pitāsvatantraḥ pitṛmānbhrātā bhātṛvya eva vā |
kaniṣṭho vāvibhaktasvo dāsaḥ karmakarastathā || 3 [466] ||
[Analyze grammar]

na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ |
asvatantrakṛtāḥ siddhiṃ prāpnuyurnānuvarṇitāḥ || 4 [467] ||
[Analyze grammar]

pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye |
yadi saṃvyavahāraṃ te kurvanto'pyanumoditāḥ || 5 [468] ||
[Analyze grammar]

kṣetrādīṇāṃ tathaiva syurbhrātā bhrātṛsutaḥ sutaḥ |
nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā || 6 [469] ||
[Analyze grammar]

nisṛṣṭārthastu yo yasmintasminnarthe prabhustu saḥ |
tadbhartā tatkṛtaṃ kāryaṃ nānyathā kartuṃ arhati || 7 [470] ||
[Analyze grammar]

sutasya sutadārāṇāṃ vaśitvaṃ tvanuśāsane |
vikraye caiva dāne ca vaśitvaṃ na sute pituḥ || 8 [471] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 41

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: