Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

indrasthāne'bhiśastānāṃ mahāpātakināṃ nṛṇām |
nṛpadrohe pravṛttānāṃ rājadvāre prayojayet || 1 [434] ||
[Analyze grammar]

prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe |
ato'nyeṣu sabhāmadhye divyaṃ deyaṃ vidurbudhāḥ || 2 [435] ||
[Analyze grammar]

kāladeśavirodhe tu yathāyuktaṃ prakalpayet |
anyena hārayeddivyaṃ vidhireṣa viparyaye || 3 [436] ||
[Analyze grammar]

adeśakāladattāni bahirvāsakṛtāni ca |
vyabhicāraṃ sadārtheṣu kurvantīha na saṃśayaḥ || 4 [437] ||
[Analyze grammar]

sādhayettatpunaḥ sādhyaṃ vyāghāte sādhanasya hi |
dattānyapi yathoktāni rājā divyāni varjayet |
mūrkhairlubdhaiśca duṣṭaiśca punardeyāni tāni vai || 5 [438] ||
[Analyze grammar]

tasmādyathoktavidhinā divyaṃ deyaṃ viśāradaiḥ |
ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane || 6 [439] ||
[Analyze grammar]

śikyacchede tulābhaṅge tathā vāpi guṇasya vā |
śuddhestu saṃśaye caiva parīkṣeta punarnaram || 7 [440] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 34

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: