Katyayana-smriti [sanskrit]

by Manmatha Nath Dutt | 2006 | 9,945 words | ISBN-10: 8171102794

The Sanskrit edition of the Katyayana-smriti referencing the English translation and grammatical analysis. The Katyayana-smriti is one of the minor works on Dharmashastra as mentioned in the Yajnavalkya-smriti. Katyayana is the author of a clear and full treatise on law and also wrote on grammar and other subjects. Alternative titles: Kātyāyanasmṛti (कात्यायनस्मृतिः), Kātyāyana-smṛti (कात्यायन-स्मृति).

satyaṃ mithyottaraṃ caiva pratyavaskandanaṃ tathā |
pūrvanyāyavidhiścaivaṃ uttaraṃ syāccaturvidham || 1 [165] ||
[Analyze grammar]

śrutvā bhāṣārthaṃ anyastu yadā taṃ pratiṣedhati |
arthataḥ śabdato vāpi mithyā tajjñeyaṃ uttaram || 2 [166] ||
[Analyze grammar]

abhiyukto'bhiyogasya yadi kuryāttu nihnavam |
mithyā tattu vijānīyāduttaraṃ vyavahārataḥ || 3 [167] ||
[Analyze grammar]

sādhyasya satyavacanaṃ pratipattirudāhṛtā || 4 [168] ||
[Analyze grammar]

mithyaitannābhijānāmi tadā tatra na saṃnidhiḥ |
ajātaścāsmi tatkāla iti mithyā caturvidham || 5 [169] ||
[Analyze grammar]

yo'rthinārthaḥ samuddiṣṭaḥ pratyarthī yadi taṃ tathā |
prapadya kāraṇaṃ brūyādādharyaṃ gururabravīt || 6 [170] ||
[Analyze grammar]

ācāreṇāvasanno'pi punarlekhayate yadi |
so'bhidheyo jitaḥ pūrvaṃ prāṅnyāyastu sa ucyate || 7 [171] ||
[Analyze grammar]

vibhāvayāmi kulikaiḥ sākṣibhirlikhitena vā |
jitaścaiva mayāyaṃ prākprāṅnyāyastriprakārakaḥ || 8 [172] ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Katyayana-smriti Chapter 20

Cover of edition (2006)

Sixteen Minor Smrtis: 2 Volumes
by Manmatha Nath Dutt (2006)

Sanskrit Text, English Translation, Notes and an Introduction

Buy now!
Like what you read? Consider supporting this website: