Kathasaritsagara [sanskrit]

by C. H. Tawney | 2014 | 226,424 words | ISBN-13: 9789350501351

The Sanskrit edition of the Kathasaritsagara referencing the English translation and grammatical analysis. Written by Somadeva and dating from the 12th century, the Kathasaritsagara (or Katha-sarit-sagara) represents an epic legend narrating the adventures of Naravahanadatta as he strives to become the destined emperor of the Vidyadharas. Alternative titles: (Kathāsaritsāgara, कथासरित्सागर, Kathā-sarit-sāgara)

Chapter 7

tato gṛhītamauno 'haṃ rājāntikamupāgamam |
tara ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam || 1 ||
[Analyze grammar]

taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā |
tatrālokya ca tatrastho janaḥ pramudito 'bhavat || 2 ||
[Analyze grammar]

tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt |
svayaṃ kathaya devena kahaṃ te 'nugrahaḥ kṛtaḥ || 3 ||
[Analyze grammar]

tacchrutvānugrahaṃ rājñaḥ śarvavarmābhyabhāṣata |
ito rājannirāhāro maunastho 'haṃ tadā gataḥ || 4 ||
[Analyze grammar]

tato 'dhvani manāk cheṣe jāte tīvratapaḥkṛśaḥ |
klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale || 5 ||
[Analyze grammar]

uttiṣṭha putra sarvaṃ te saṃpatsyata iti sphuṭam |
śaktihastaḥ pumānetya jāne māmabravīttadā || 6 ||
[Analyze grammar]

tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam |
prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam || 7 ||
[Analyze grammar]

atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ |
snātvā garbhagṛhaṃ tasya praviṣṭo 'bhūvamunmanāḥ || 8 ||
[Analyze grammar]

tato 'ntaḥ prabhuṇā tena skandena mama darśanam |
dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī || 9 ||
[Analyze grammar]

athāsu bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ |
siddho varṇasamāmnāya iti sūtramudairayat || 10 ||
[Analyze grammar]

tacchrutvaiva manuṣyatvasulabhācāpalādbata |
uttaraṃ sūtramabhyūhya svayameva mayoditam || 11 ||
[Analyze grammar]

athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi |
abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam || 12 ||
[Analyze grammar]

adhunā svalpatantratvātkātantrākhyaṃ bhaviṣyati |
madvāhanakalāpasya nāmnā kālāpakaṃ tathā || 13 ||
[Analyze grammar]

ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu |
sākṣādeva sa māṃ devaḥ punarevamabhāṣata || 14 ||
[Analyze grammar]

yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ |
bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ || 15 ||
[Analyze grammar]

tulyābhilāṣām ālokya sa caikāṃ munikanyakām |
yayāv akasmāt puṣpeṣuśaraghātarasajñatām || 16 ||
[Analyze grammar]

ataḥ sa śapto munibhiravatīrṇa ihādhunā |
sā cāvatīrṇā devītve tasyaiva munikanyakā || 17 ||
[Analyze grammar]

itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ |
dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā || 18 ||
[Analyze grammar]

akleśalabhyā hi bhavantyuttamārthā mahātmanām |
janmāntarārjitāḥ sphārasaṃskārākṣiptasiddhayaḥ || 19 ||
[Analyze grammar]

ityuktvāntarhite deve niragacchamahaṃ bahiḥ |
taṇḍulā me pradattāśca tatra devopajīvibhiḥ || 20 ||
[Analyze grammar]

tato 'ham āgato rājaṃs taṇḍulās te ca me pathi |
citraṃ tāvanta evāsan bhujyamānā dine dine || 21 ||
[Analyze grammar]

evamuktvā svavṛttāntaṃ virate śarvavarmaṇi |
udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ || 22 ||
[Analyze grammar]

tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ |
anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim || 23 ||
[Analyze grammar]

nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ |
tapase niścito draṣṭumāgato vindhyavāsinīm || 24 ||
[Analyze grammar]

svapnādeśena devyā ca tayaiva preṣitastataḥ |
vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām || 25 ||
[Analyze grammar]

pulindavākyād āsādya sārthaṃ daivātkathaṃcana |
iha prāpto 'hamadrākṣaṃ piśācānsubahūnamūn || 26 ||
[Analyze grammar]

anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā |
mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam || 27 ||
[Analyze grammar]

upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam |
pratipālitavānasmi yāvadabhyāgato bhavān || 28 ||
[Analyze grammar]

dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā |
mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani || 29 ||
[Analyze grammar]

evamukte guṇāḍhyena kāṇabhūtiruvāca tam |
tvadāgamo mayā jñāto yathādya niśi tacchṛṇu || 30 ||
[Analyze grammar]

rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me |
gatavānasmi codyānamujjayinyāṃ tadāspadam || 31 ||
[Analyze grammar]

tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt |
divā nāsti prabhāvo nāstiṣṭha rātrau vadāmyataḥ || 32 ||
[Analyze grammar]

tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām |
tamapṛcchaṃ prasaṅgena bhūtānāṃ harṣakāraṇam || 33 ||
[Analyze grammar]

purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat |
śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt || 34 ||
[Analyze grammar]

divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā |
yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśī || 35 ||
[Analyze grammar]

na pūjyante surā yatra na ca viprā yathocitam |
bhujyate 'vidhinā vāpi tatraite prabhavanti ca || 36 ||
[Analyze grammar]

amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī |
śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana || 37 ||
[Analyze grammar]

ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ |
gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam || 38 ||
[Analyze grammar]

śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho |
kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām || 39 ||
[Analyze grammar]

kiṃ tvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā |
sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ || 40 ||
[Analyze grammar]

kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata |
gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ || 41 ||
[Analyze grammar]

tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ |
tasya bhāryāgnidattā ca babhūva patidevatā || 42 ||
[Analyze grammar]

sa kālena dvijastasyāṃ pañca putrānajījanat |
te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ || 43 ||
[Analyze grammar]

atha govindadattasya gṛhānatithirāyayau |
vipro vaiśvānaro nāma vaiśvānara ivāparaḥ || 44 ||
[Analyze grammar]

govindadatte tatkālaṃ gṛhādapi bahiḥ sthite |
tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam || 45 ||
[Analyze grammar]

hāsamātraṃ ca taistasya kṛtaṃ pratyabhivādanam |
tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ || 46 ||
[Analyze grammar]

āgatenātha govindadattena sa tathāvidhaḥ |
kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ || 47 ||
[Analyze grammar]

putrāste patitā mūrkhāstatsaṃparkādbhavānapi |
tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet || 48 ||
[Analyze grammar]

atha govindadattastamuvāca śapathottaram |
na spṛśāmyapi jātvetānahaṃ kutanayāniti || 49 ||
[Analyze grammar]

tadbhāryāpi tathaivaitya tamuvācātithipriyā |
tataḥ kathaṃcid ātithyaṃ tatra vaiśvānaro 'grahīt || 50 ||
[Analyze grammar]

taddṛṣṭvā devadattākhyastasyaikastanayastadā |
abhūdrovindadattasya nairghṛṇyenānutāpavān || 51 ||
[Analyze grammar]

vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam |
sanirvedaḥ sa tapase toṣayiṣyannumāpatim || 52 ||
[Analyze grammar]

tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram |
tasthau cirāya tapase toṣayiṣyann umāpatim || 53 ||
[Analyze grammar]

dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ |
tasyaivānucaratvaṃ ca sa vavre varamīśvarāt || 54 ||
[Analyze grammar]

vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava |
bhavitābhimataṃ sarvamiti śaṃbhustamādiśat || 55 ||
[Analyze grammar]

tataḥ sa gatvā vidyārthī puraṃ pāṭaliputrakam |
siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi || 56 ||
[Analyze grammar]

tatrasthaṃ tamupādhyāyapatnī jātu smarāturā |
haṭhādvrave bata strīṇāṃ cañcalāścittavṛttayaḥ || 57 ||
[Analyze grammar]

tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ |
sa devadattaḥ prayayau pratiṣṭhānamatadritaḥ || 58 ||
[Analyze grammar]

tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam |
mantrasvāmyākhyamabhyarthya vidyāḥ samyagadhītavān || 59 ||
[Analyze grammar]

kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā |
suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam || 60 ||
[Analyze grammar]

so 'pi tāṃ dṛṣṭavān kanyāṃ sthitāṃ vātayanopari |
viharantīṃ vimānena candrasyevādhidevatām || 61 ||
[Analyze grammar]

baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā |
nāpasartuṃ samarthau tau babhūvaturubhāvapi || 62 ||
[Analyze grammar]

sātha tasyaikayāṅgulyā mūrtayeva smarājñayā |
ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā || 63 ||
[Analyze grammar]

tataḥ samīpaṃ tasyāśca yayāvantaḥpurācca saḥ |
sā ca cikṣepa dantena puṣpamādāya taṃ prati || 64 ||
[Analyze grammar]

saṃjñāmetāmajānāno gūḍhāṃ rājasutākṛtām |
sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau || 65 ||
[Analyze grammar]

luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ |
tāpena dahyamāno 'ntarmūkaḥ prabhuṣito yathā || 66 ||
[Analyze grammar]

vitarkya kāmajaiścihnairupādhyāyena dhīmatā |
yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ || 67 ||
[Analyze grammar]

tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt |
dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava || 68 ||
[Analyze grammar]

yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram |
tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti || 69 ||
[Analyze grammar]

śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā |
tato devagṛhasyāntastasya gatvā sthito 'bhavat || 70 ||
[Analyze grammar]

sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau |
ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat || 71 ||
[Analyze grammar]

dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā |
gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ || 72 ||
[Analyze grammar]

citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā |
upādhyāyena sā jñātā na mayeti jagāda saḥ || 73 ||
[Analyze grammar]

muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā |
mantrabhedabhayātsātha rājakanyā tato yayau || 74 ||
[Analyze grammar]

so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām |
devadatto viyogāgnivigalajjīvito 'bhavat || 75 ||
[Analyze grammar]

dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat |
gaṇaṃ pañcaśikhaṃ nāma tasyābhīpsitasiddhaye || 76 ||
[Analyze grammar]

sa cagatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ |
akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt || 77 ||
[Analyze grammar]

tatastena samaṃ gatvā taṃ suśarmamahīpatim |
janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ || 78 ||
[Analyze grammar]

putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham |
tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām || 79 ||
[Analyze grammar]

tacchrutvā śāpabhītena tenādāya suśarmaṇā |
svakanyāntaḥpure gupte strīti saṃsthāpite yuvā || 80 ||
[Analyze grammar]

tataḥ pañcaśikhe yāte svapriyāntaḥpure vasan |
strīveṣaḥ sa dvijastasyāvisrambhāspadatāṃ yayau || 81 ||
[Analyze grammar]

ekadā cotsukā rātrau tenātmānaṃ prakāśya sā |
guptaṃ gāndharvavidhinā pariṇītā nṛpāmajā || 82 ||
[Analyze grammar]

tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ |
smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam || 83 ||
[Analyze grammar]

tatastasya samutsārya yūnaḥ strīveṣamāśu tam |
prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ || 84 ||
[Analyze grammar]

tenaiva saha gatvā ca suśarmanṛpam abhyadhāt |
adya prāpto mayā rājan putras tad dehi me snuṣām || 85 ||
[Analyze grammar]

tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām |
tacchāpabhayasaṃbhrānto mantribhya idamabravīt || 86 ||
[Analyze grammar]

na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ |
evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ || 87 ||
[Analyze grammar]

tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ |
dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ || 88 ||
[Analyze grammar]

taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam |
māyākapotavapuṣaṃ dharmam anvapatad drutam || 89 ||
[Analyze grammar]

kapotaśca bhayādgatvā śiberaṅkamaśiśriyat |
manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt || 90 ||
[Analyze grammar]

rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me |
anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet || 91 ||
[Analyze grammar]

tataḥ śibiruvācainameṣa me śaraṇāgataḥ |
atyājyastaddadāmyanyanmāṃsametatsamaṃ tava || 92 ||
[Analyze grammar]

śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me |
tateti tatprahṛṣṭaḥ sansa rājā pratyapadyata || 93 ||
[Analyze grammar]

yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ |
tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat || 94 ||
[Analyze grammar]

tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat |
sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ || 95 ||
[Analyze grammar]

indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ |
tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim || 96 ||
[Analyze grammar]

dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ |
evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ || 97 ||
[Analyze grammar]

ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ |
tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam || 98 ||
[Analyze grammar]

abhayaṃ dehi sādyaiva snuṣā te hāritā niśi |
māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam || 99 ||
[Analyze grammar]

kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt |
tarhi putrāya rājanme dehi svāṃ tanayāmiti || 100 ||
[Analyze grammar]

tacchrutvā śāpabhītena rājñā tasmai nijā sutā |
sā dattā devadattāya tataḥ pañcaśikho yayau || 101 ||
[Analyze grammar]

devadatto 'pi tāṃ bhūyaḥ prakāśaṃ prāpya vallabhām |
jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu || 102 ||
[Analyze grammar]

kālena tasya putraṃ ca dauhitramabiṣicya saḥ |
rājye mahīdharaṃ nāma suśarmā śiśriye vanam || 103 ||
[Analyze grammar]

tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam |
rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat || 104 ||
[Analyze grammar]

tatrārādhyaḥ punaḥ śaṃbhuṃ tyaktvā martyakalevaram |
tatprasādena tasyaiva gaṇabhāvamupāgataḥ || 105 ||
[Analyze grammar]

priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ |
ataḥ sa puṣpadantākhyaḥ saṃpanno gaṇasaṃsadi || 106 ||
[Analyze grammar]

tadbhāryā ca pratīhārī devyā jātā jayābhidhā |
itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu || 107 ||
[Analyze grammar]

yaḥ sa govindadattākhyo devadattapitā dvijaḥ |
tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā || 108 ||
[Analyze grammar]

tenaiva manyunā gatvā tapaścāhaṃ himācale |
akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā || 109 ||
[Analyze grammar]

tathaiva prakaṭībhūtātprasannādinduśekharāt |
yaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam || 110 ||
[Analyze grammar]

yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena |
tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām || 111 ||
[Analyze grammar]

atha martyavapurvimucya puṇyāṃ sahasā tadgaṇatāmahaṃ prapannaḥ |
iti dhūrjaṭinā kṛtaṃ prasādād abhidhānaṃ mama mālyavānitīdam || 112 ||
[Analyze grammar]

so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte |
tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Kathasaritsagara Chapter 7

Cover of edition (2014)

The Ocean of Story
by C.H. Tawney (2014)

Being C.H. Tawney's Translation of Somadeva's Katha Sarit Sagara (Kathasaritsagara): (Ten Volumes)

Buy now!
Cover of edition (2005)

Kathasaritsagar
by Kedarnath Sharma Saraswat (2005)

The Only Edition with the Sanskrit Text and its Hindi Translation (An Old and Rare Book) Set of 3 Vol.

Buy now!
Cover of edition (2013)

Kathasaritsagara of Somadeva Bhatta (Sanskrit Text Only)
by Vasudeva Laksmana Sastri (2013)

Buy now!
Cover of edition (1995)

Katha Sarit Sagar in Marathi
by H. A Bhave (1995)

Set of 5 Volumes; Published by Varada Books, Pune. 2256 pages (Throughout B/W Illustrations).

Buy now!
Cover of edition (2014)

Katha Sarit Sagara (Tamil)
by S. V. Ganapati (எஸ். வி. கணபதி) (2014)

[கதா சரித் சாகரம்] Published by Alliance Publications.

Buy now!
Cover of Bengali edition

Galpa Shono
by Abhijit Chattopadhyay (2014)

[গল্প শোনো] Galpa Shono: Bengali Translation of 'Suno Kahani From Katha Sarit Sagar'; 9788126015436; Published by Sahitya Akademi, Delhi.

Buy now!
Like what you read? Consider supporting this website: