Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

Chapter 109

aho nāsti bhayaṃ nūnaṃ tasya loke sudurmateḥ |
vāsudevasya yaḥ krodhaṃ prajvālayati duḥsaham || 5 ||
[Analyze grammar]

vyāditāsyasya yo mṛtyordaṃṣṭrāgre parivartate |
atikruddhasya siṃhasya ghnataśca gajasattamān |
śoṇitaṃ pātukāmasya daṃṣṭrānprodhṛtya daṃśataḥ |
sa vāsudevaṃ samare mohātpratyudiyād ripuḥ || 6 ||
[Analyze grammar]

idamevaṃvidhaṃ kṛtvā vipriyaṃ yadupuṃgave |
kathaṃ jīvanvimucyeta sākṣādapi śatakratuḥ || 7 ||
[Analyze grammar]

kṛtāgā na sa śocyastu vayaṃ tvadya vinākṛtāḥ |
viprayogena nāthasya kṛtāntavaśagāḥ kṛtāḥ || 8 ||
[Analyze grammar]

ityevaṃ tā rudantyaśca vadantyaśca punaḥ punaḥ |
netrajaṃ vāri mumucuraśivaṃ paramāṅganāḥ || 9 ||
[Analyze grammar]

tāsāṃ bāṣpābhipūrṇāni nayanāni cakāśire |
salilenāplutānīva paṅkajāni jalāgame || 10 ||
[Analyze grammar]

tāsāmarālapakṣmāṇi rājimanti śubhāni ca |
rudhireṇāplutānīva nayanāni cakāśire || 11 ||
[Analyze grammar]

tāsāṃ harmyatalasthānāṃ tūrṇamāsīnmahāsvanaḥ |
kurarīṇāmivākāśe rudatīnāṃ sahasraśaḥ || 12 ||
[Analyze grammar]

taṃ śrutvā ninadaṃ ghoramapūrvaṃ bhayamāgatam |
utpetuḥ sahasā khebhyo gṛhebhyaḥ puruṣarṣabhāḥ || 13 ||
[Analyze grammar]

kasmādeṣo'niruddhasya śrūyate sumahāsvanaḥ |
gṛhe kṛṣṇābhiguptānāṃ kuto no bhayamāgatam || 14 ||
[Analyze grammar]

ityevamūcuste'nyonyaṃ snehaviklavagadgadāḥ |
pradharṣitā yathā siṃhā guhābhya iva niḥsṛtāḥ || 15 ||
[Analyze grammar]

saṃnāhabherī kṛṣṇasya sabhāyāmāhatā tadā |
tasyāḥ śabdena te sarve sabhāmāgamya viṣṭhitāḥ || 16 ||
[Analyze grammar]

kimetaditi cānyonyaṃ samapṛcchanta yādavāḥ |
anyonyasya hi te sarve yathānyāyamavedayan || 17 ||
[Analyze grammar]

tataste bāṣpapūrṇākṣāḥ krodhasaṃraktalocanāḥ |
niḥśvasanto vyatiṣṭhanta yādavā yuddhadurmadāḥ || 18 ||
[Analyze grammar]

tūṣṇīṃbhūteṣu sarveṣu vipṛthurvākyamabravīt |
nītijño hitavaktā ca yādavānāṃ priyaṃkaraḥ |
kṛṣṇaṃ praharatāṃ śreṣṭhaṃ niḥśvasantaṃ muhurmuhuḥ || 19 ||
[Analyze grammar]

kimevaṃ cintayāviṣṭaḥ puruṣendra bhavāniha |
tava bāhubalaprāṇamāśritāḥ sarvayādavāḥ |
bhavantamāśritāḥ kṛṣṇa saṃvibhaktāśca sarvaśaḥ || 20 ||
[Analyze grammar]

tathaiva balahā śakrastvayyāveśya jayājayau |
sukhaṃ svapiti niścintaḥ kathaṃ tvaṃ cintayānvitaḥ || 21 ||
[Analyze grammar]

śokasāgaramakṣobhyaṃ sarve te jñātayo gatāḥ |
tānmajjamānānekastvaṃ samuddhara mahābhuja || 22 ||
[Analyze grammar]

kimevaṃ cintayāviṣṭo na kiṃcidapi bhāṣase |
cintāṃ kartuṃ vṛthā deva na tvamarhasi mādhava || 23 ||
[Analyze grammar]

ityevamuktaḥ kṛṣṇastu niḥśvasya suciraṃ punaḥ |
prāha vākyaṃ sa vākyajño bṛhaspatiriva svayam || 24 ||
[Analyze grammar]

vipṛtho cintayāviṣṭa etatkāryaṃ vicintayan |
vicintayaṃstvahaṃ cāsya kāryasya na labhe gatim |
tathāhaṃ bhavatāpyukto nottaraṃ vidadhe kvacit || 25 ||
[Analyze grammar]

dāśārhagaṇamadhye'dya vadāmyarthavatīṃ giram |
śṛṇudhvaṃ yādavāḥ sarve yathā cintānvito hyaham || 26 ||
[Analyze grammar]

aniruddhe hṛte vīre pṛthivyāṃ sarvapārthivāḥ |
aśaktāniva manyante sarvānasmān sabāndhavān || 27 ||
[Analyze grammar]

āhukaścaiva no rājā hṛtaḥ sālvena vai purā |
pratyānītastato'smābhiryuddhaṃ kṛtvā sudāruṇam || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 109

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: