Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

pṛthuruvāca |
ekasyārthāya yo hanyādātmano vā parasya vā |
bahūnvai prāṇino loke bhavettasyeha pātakam || 1 ||
[Analyze grammar]

sukhamedhanti bahavo yasmiṃstu nihate śubhe |
tasmin hate nāsti bhadre pātakaṃ nopapātakam || 2 ||
[Analyze grammar]

ekasminyatra nidhanaṃ prāpite duṣṭakāriṇi || 2 ||
[Analyze grammar]

bahūnāṃ bhavati kṣemaṃ tatra puṇyaprado vadhaḥ || 2 ||
[Analyze grammar]

so'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare |
yadi me vacanaṃ nādya kariṣyasi jagaddhitam || 3 ||
[Analyze grammar]

tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm |
ātmānaṃ prathayitvāhaṃ prajā dhārayitā svayam || 4 ||
[Analyze grammar]

sā tvaṃ śāsanamāsthāya mama dharmabhṛtāṃ vare |
saṃjīvaya prajāḥ sarvāḥ samarthā hyasi dhāraṇe || 5 ||
[Analyze grammar]

duhitṛtvaṃ ca me gaccha tata enamahaṃ śaram |
niyaccheyaṃ tvadvadhārthamudyataṃ ghoradarśanam || 6 ||
[Analyze grammar]

vasuṃdharovāca |
sarvametadahaṃ vīra vidhāsyāmi na saṃśayaḥ |
vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā || 7 ||
[Analyze grammar]

samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara |
yathā viṣyandamānaṃ me kṣīraṃ sarvatra bhāvayet || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tata utsārayāmāsa śilāḥ śatasahasraśaḥ |
dhanuṣkoṭyā tadā vainyastena śailā vivardhitāḥ || 9 ||
[Analyze grammar]

pṛthurvainyastadā rājā mahīṃ cakre samāṃ tataḥ || 9 ||
[Analyze grammar]

manvantareṣvatīteṣu viṣamāsīdvasuṃdharā || 9 ||
[Analyze grammar]

svabhāvenābhavaṃstasyā samāni viṣamāṇi ca || 9 ||
[Analyze grammar]

cākṣuṣasyāntare pūrvamāsīdevaṃ tadā kila || 9 ||
[Analyze grammar]

na hi pūrvavisarge vai viṣame pṛthivītale |
pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vā tadābhavat || 10 ||
[Analyze grammar]

na sasyāni na gorakṣyaṃ na kṛṣirna vaṇikpathaḥ |
naiva satyānṛtaṃ tatra na lobho na ca matsaraḥ |
vaivasvate'ntare tasmin sāṃprate samupasthite |
vainyātprabhṛti rājendra sarvasyaitasya saṃbhavaḥ || 11 ||
[Analyze grammar]

yatra yatra samaṃ tvasyā bhūmerāsīttadānagha |
tatra tatra prajāḥ sarvā nivāsaṃ samarocayan || 12 ||
[Analyze grammar]

āhāraḥ phalamūlāni prajānāmabhavattadā |
kṛcchreṇa mahatā yukta ityevamanuśuśruma || 13 ||
[Analyze grammar]

saṃkalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum |
sve pāṇau puruṣavyāghra dudoha pṛthivīṃ tataḥ || 14 ||
[Analyze grammar]

sasyajātāni sarvāṇi pṛthurvainyaḥ pratāpavān |
sasyāni tena vai dugdhā vainyeneyaṃ vasuṃdharā |
tenānnena prajāstāta vartante'dyāpi nityaśaḥ || 15 ||
[Analyze grammar]

ṛṣibhiḥ śrūyate cāpi punardugdhhā vasuṃdharā |
vatsaḥ somo'bhavatteṣāṃ dogdhā cāṅgirasaḥ sutaḥ || 16 ||
[Analyze grammar]

bṛhaspatirmahātejāḥ pātraṃ chandāṃsi bhārata |
kṣīramāsīdanupamaṃ tapo brahma ca śāśvatam || 17 ||
[Analyze grammar]

tataḥ punardevagaṇaiḥ puraṃdarapurogamaiḥ |
kāñcanaṃ pātramādāya dugdheyaṃ śrūyate mahī || 18 ||
[Analyze grammar]

vatsastu maghavānāsīddogdhā tu savitā vibhuḥ |
kṣīramūrjaskaraṃ caiva yena vartanti devatāḥ || 19 ||
[Analyze grammar]

pitṛbhiḥ śrūyate cāpi punardugdhā vasuṃdharā |
rājataṃ pātramādāya svadhāmamitavikramaiḥ || 20 ||
[Analyze grammar]

yamo vaivasvatasteṣāmāsīdvatsaḥ pratāpavān |
antakaścābhavaddogdhā kālo lokaprakālanaḥ || 21 ||
[Analyze grammar]

nāgaiśca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam |
alābupātramādāya viṣaṃ kṣīraṃ narottama || 22 ||
[Analyze grammar]

teṣāmairāvato dogdhā dhṛtarāṣṭraḥ pratāpavān |
nāgānāṃ bharataśreṣṭha sarpāṇāṃ ca mahīpate || 23 ||
[Analyze grammar]

tenaiva vartayantyugrā mahākāyā mahābalāḥ |
tadāhārāstadācārāstadvīryāstadapāśrayāḥ || 24 ||
[Analyze grammar]

asuraiḥ śrūyate cāpi punardugdhā vasuṃdharā |
āyasaṃ pātramādāya māyāḥ śatrunibarhaṇīḥ || 25 ||
[Analyze grammar]

virocanastu prāhrādirvatsasteṣāmabhūttadā |
ṛtvigdvimūrdhā daityānāṃ madhurdogdhā mahābalaḥ || 26 ||
[Analyze grammar]

tayaite māyayādyāpi sarve māyāvino'surāḥ |
vartayantyamitaprajñāstadeṣāmamitaṃ balam || 27 ||
[Analyze grammar]

yakṣaiśca śrūyate rājanpunardugdhā vasuṃdharā |
āmapātre mahārāja purāntardhānamakṣayam || 28 ||
[Analyze grammar]

vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanaistathā |
dogdhā rajatanābhastu pitā maṇivarasya yaḥ |
yakṣātmajo mahātejāstriśīrṣaḥ sumahātapāḥ |
dogdhā tu dhanadaḥ svāminnevaṃ taiśca vasuṃdharā |
tena te vartayantīha paramarṣiruvāca ha || 29 ||
[Analyze grammar]

rākṣasaiśca piśācaiśca punardugdhā vasuṃdharā |
śāvaṃ kapālamādāya prajā bhoktuṃ nararṣabha || 30 ||
[Analyze grammar]

dogdhā rajatanābhastu teṣāmāsītkurūdvaha |
vatsaḥ sumālī kauravya kṣīraṃ rudhirameva ca || 31 ||
[Analyze grammar]

tena kṣīreṇa rakṣāṃsi yakṣāścaivāmaropamāḥ |
vartayanti piśācāśca bhūtasaṃghāstathaiva ca || 32 ||
[Analyze grammar]

padmapatre punardugdhā gandharvaiḥ sāpsarogaṇaiḥ |
vatsaṃ citrarathaṃ kṛtvā śucīn gandhānnarottama || 33 ||
[Analyze grammar]

teṣāṃ ca surucistvāsīddogdhā bharatasattama |
gandharvarājo'tibalo mahātmā sūryasaṃnibhaḥ || 34 ||
[Analyze grammar]

śailaiśca śrūyate dugdhā punardevī vasuṃdharā |
oṣadhīrvai mūrtimatī ratnāni vividhāni ca || 35 ||
[Analyze grammar]

vatsastu himavānāsīddogdhā merurmahāgiriḥ |
pātraṃ tu śailamevāsīttena śailāḥ pratiṣṭhitāḥ || 36 ||
[Analyze grammar]

dugdheyaṃ vṛkṣavīrudbhiḥ śrūyate ca vasuṃdharā |
pālāśaṃ pātramādāya cchinnadagdhaprarohaṇam || 37 ||
[Analyze grammar]

sarvakāmadughā dogdhrī pṛthivī janamejaya || 37 ||
[Analyze grammar]

seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā |
carācarasya sarvasya pratiṣṭhā yonireva ca |
sarvakāmadughā dogdhrī sarvasasyaprarohiṇī || 38 ||
[Analyze grammar]

āsīdiyaṃ samudrāntā medinīti pariśrutā |
madhukaiṭabhayoḥ kṛtsnā medasābhipariplutā || 39 ||
[Analyze grammar]

teneyaṃ medinī devī procyate brahmavādibhiḥ || 39 ||
[Analyze grammar]

tato'bhyupagamād rājñaḥ pṛthorvainyasya bhārata |
duhitṛtvamanuprāptā devī pṛthvīti cocyate || 40 ||
[Analyze grammar]

pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā |
sasyākaravatī sphītā purapattanamālinī || 41 ||
[Analyze grammar]

evaṃprabhāvo vainyaḥ sa rājāsīd rājasattama |
namasyaścaiva pūjyaśca bhūtagrāmairna saṃśayaḥ || 42 ||
[Analyze grammar]

brāhmaṇaiśca mahābhāgairvedavedāṅgapāragaiḥ |
pṛthureva namaskāryo vṛttidaḥ sa sanātanaḥ || 43 ||
[Analyze grammar]

pārthivaiśca mahābhāgaiḥ pārthivatvamabhīpsubhiḥ |
ādirājo namaskāryaḥ pṛthurvainyaḥ pratāpavān || 44 ||
[Analyze grammar]

yodhairapi ca vikrāntaiḥ prāptukāmairjayaṃ yudhi |
ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ || 45 ||
[Analyze grammar]

yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam |
sa ghorarūpān saṃgrāmān kṣemī tarati kīrtimān || 46 ||
[Analyze grammar]

vaiśyairapi ca vittāḍhyairvaiśyavṛttimanuṣṭhitaiḥ |
pṛthureva namaskāryo vṛttidātā mahāyaśāḥ || 47 ||
[Analyze grammar]

tathaiva śūdraiḥ śucibhistrivarṇaparicāribhiḥ |
pṛthureva namaskāryaḥ śreyaḥ paramabhīpsubhiḥ || 48 ||
[Analyze grammar]

ete vatsaviśeṣāśca dogdhāraḥ kṣīrameva ca |
pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi te || 49 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ pṛthoścaritamāditaḥ || 49 ||
[Analyze grammar]

putrapautrasamāyukto modate suciraṃ bhuvi || 49 ||
[Analyze grammar]

uktāni bharataśreṣṭha vainyasyeha mahātmanaḥ || 49 ||
[Analyze grammar]

kimanyadbharataśreṣṭha pṛcchasi tvaṃ nareśvara || 49 ||
[Analyze grammar]

yaḥ śṛṇoti sadā bhaktyā sa svargī nātra saṃśayaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 6

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: