Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 59 - pratimāpratiṣṭhāpanādhyāyaḥ [pratimāpratiṣṭhāpana-adhyāya]

[English text for this chapter is available]

diśi yāmyāyāṃ kuryādadhivāsanamaṇḍapaṃ budhaḥ prāgvā |
toraṇacatuṣṭayayutaṃ śastadrumapallavacchannam || 1 ||
[saumyāyāṃ]
[Analyze grammar]

pūrve bhāge citrāḥ srajaḥ patākāśca maṇḍapasyoktāḥ |
āgneyyāṃ diśi raktāḥ kṛṣṇāḥ syuryāmyanairṛtyoḥ || 2 ||
[nairṛtayoḥ]
[Analyze grammar]

śvetā diśyaparasyām vāyavyāyāṃ tu pāṇḍurā eva |
citrāścottarapārśve pītāḥ pūrvottare kāryāḥ || 3 ||
[koṇe]
[Analyze grammar]

āyuḥ śrībalajayadā dārumayī mṛṇmayī tathā pratimā |
lokahitāya maṇimayī sauvarṇī puṣṭidā bhavati || 4 ||
[mṛnmayī]
[Analyze grammar]

rajatamayī kīrtikarī prajāvivṛddhiṃ karoti tāmramayī |
bhūlābhaṃ tu mahāntaṃ śailī pratimātha vā liṅgam || 5 ||
[Analyze grammar]

śaṅkhūpahatā pratimā pradhānapuruṣaṃ kulaṃ ca ghātayati |
śvabhropahatā rogānupadravāṃśca kṣayaṃ kurute || 6 ||
[akṣayān]
[Analyze grammar]

maṇḍapamadhye sthaṇḍilamupalipyāstīrya sikatayātha kuśaiḥ |
bhadrāsanakṛtaśīrṣopadhānapādāṃ nyasetpratimām || 07 ||
[Analyze grammar]

plakṣāśvatthodumbaraśirīṣavaṭasambhavaiḥ kaṣāyajalaiḥ |
maṅgalyasaṃjñitābhiḥ sarvauṣadhibhiḥ kuśādyābhiḥ || 8 ||
[Analyze grammar]

dvipavṛṣabhoddhataparvatavalmīkasaritsamāgamataṭeṣu |
padmasaraḥsu ca mṛdbhiḥ sapañcagavyaiśca tīrthajalaiḥ || 9 ||
[uddhṛta]
[Analyze grammar]

pūrvaśiraskāṃ snātāṃ suvarṇaratnāmbubhiśca sasugandhaiḥ |
nānātūryaninādaiḥ puṇyāhairvedanirghoṣaiḥ || 10 ||
[Analyze grammar]

aindryāṃ diśīndraliṅgā mantrāḥ prāgdakṣiṇe'gniliṅgāśca |
vaktavyā dvijamukhyaiḥ pūjyāste dakṣiṇābhiśca || 11 ||
[japtavyā]
[Analyze grammar]

yo devaḥ saṃsthāpyastanmantraiścānalaṃ dvijo juhuyāt |
agninimittāni mayā proktānīndradhvajotthāne || 12 ||
[ucchrāye]
[Analyze grammar]

dhūmākulo'pasavyo muhurmuhurviphuliṅgakṛnna śubhaḥ |
hotuḥ smṛtilopo vā prasarpaṇaṃ cāśubhaṃ proktam || 13 ||
[Analyze grammar]

snātāmabhuktavastrāṃ svalaṅkṛtāṃ pūjitāṃ kusumagandhaiḥ |
pratimāṃ svāstīrṇāyāṃ śayyāyāṃ sthāpakaḥ kuryāt || 14 ||
[Analyze grammar]

suptāṃ sagītanṛtyairjāgaraṇaiḥ samyagevamadhivāsya |
daivajñasampradiṣṭe kāle saṃsthāpanaṃ kuryāt || 15 ||
[sunṛtyagītairjāgarakaiḥ]
[Analyze grammar]

abhyarcya kusumavastrānulepanaiḥ śaṅkhatūryanirghoṣaiḥ |
prādakṣiṇyena nayedāyatanasya prayatnena || 16 ||
[Analyze grammar]

kṛtvā baliṃ prabhūtaṃ sampūjya brāhmaṇāṃśca sabhyāṃśca |
dattvā hiraṇyaśakalaṃ vinikṣipetpiṇḍikāśvabhre || 17 ||
[Analyze grammar]

sthāpakadaivajñadvijasabhyasthapatīnviśeṣato'bhyarcya |
kalyāṇānāṃ bhāgī bhavatīha paratra ca svargī || 18 ||
[Analyze grammar]

viṣṇorbhāgavatānmagāṃśca savituḥ śambhoḥ sabhasmadvijānmātṝṇāmapi maṇḍalakramavido viprānvidurbrahmaṇaḥ |
śākyān sarvahitasya śāntamanaso nagnān jinānāṃ vidurye yaṃ devamupāśritāḥ svavidhinā taistasya kāryā kriyā || 19 ||
[mātṛmaṇḍalavido]
[Analyze grammar]

udagayane sitapakṣe śiśiragabhastau ca jīvavargasthe |
lagne sthire sthirāṃśe saumyairdhīdharmakendragataiḥ || 20 ||
[Analyze grammar]

pāpairupacayasaṃsthairdhruvamṛduharitiṣyavāyudeveṣu |
vikuje dine'nukūle devānāṃ sthāpanaṃ śastam || 21 ||
[Analyze grammar]

sāmānyamidaṃ samāsato lokānāṃ hitadaṃ mayā kṛtam |
adhivāsanasanniveśane sāvitre pṛthageva vistarāt || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the pratimāpratiṣṭhāpanādhyāyaḥ [pratimāpratiṣṭhāpana-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: