Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 55 - prāsādalakṣaṇādhyāyaḥ [prāsādalakṣaṇa-adhyāya]

[English text for this chapter is available]

kṛtvā prabhūtaṃ salilamārāmānviniveśya ca |
devatāyatanaṃ kuryād yaśodharmābhivṛddhaye || 1 ||
[Analyze grammar]

iṣṭāpūrtena labhyante ye lokāstānbubhūṣatā |
devānāmālayaḥ kāryo dvayamapi atra dṛśyate || 2 ||
[Analyze grammar]

salilodyānayukteṣu kṛteṣvakṛteṣu ca |
sthāneṣveteṣu sānnidhyamupagacchanti devatāḥ || 3 ||
[Analyze grammar]

saraḥsu nalinīchatranirastaraviraśmiṣu |
haṃsāṃsākṣiptakahlāravīthī || 4 ||
[vīcīvimalavāriṣu | vīthī]
[Analyze grammar]

haṃsakāraṇḍavakrauñcacakravākavirāviṣu |
paryantaniculacchāyāviśrāntajalacāriṣu || 5 ||
[Analyze grammar]

krauñcakāñcīkalāpāśca kalahaṃsakalasvarāḥ |
nadyastoyāṃśukā yatra śapharīkṛtamekhalāḥ || 6 ||
[svanāḥ]
[Analyze grammar]

phullatīradrumottaṃsāḥ saṅgamaśroṇimaṇḍalāḥ |
pulinābhyunnatorasyā haṃsavāsāśca nimnagāḥ || 7 ||
[haṃsahāsāś]
[Analyze grammar]

vanopāntanadīśailanirjharopāntabhūmiṣu |
ramante devatā nityaṃ pureṣūdyānavatsu ca || 8 ||
[Analyze grammar]

bhūmayo brāhmaṇādīnāṃ yāḥ proktā vāstukarmaṇi |
tā eva teṣāṃ śasyante devatāyataneṣvapi || 9 ||
[Analyze grammar]

catuḥṣaṣṭipadaṃ kāryaṃ devatāyatanaṃ sadā |
dvāraṃ ca madhyamaṃ tasmin samadiksthaṃ praśasyate || 10 ||
[tatra]
[Analyze grammar]

yo vistāro bhaved yasya dviguṇā tatsamunnatiḥ |
ucchrāyād yastṛtīyāṃśastena tulyā kaṭiḥ smṛtā || 11 ||
[kaṭirbhavet]
[Analyze grammar]

vistārārdhaṃ bhavedgarbho bhittayo'nyāḥ samantataḥ |
garbhapādena vistīrṇaṃ dvāraṃ dviguṇamucchritam || 12 ||
[Analyze grammar]

ucchrāyātpādavistīrṇā śākhā tadvadudumbaraḥ |
vistārapādapratimaṃ bāhulyaṃ śākhayoḥ smṛtam || 13 ||
[Analyze grammar]

tripañcasaptanavabhiḥ śākhābhistatpraśasyate |
adhaḥ śākhācaturbhāge pratīhārau niveśayet || 14 ||
[Analyze grammar]

śeṣaṃ maṅgalyavihagaiḥ śrīvṛkṣaiḥ svastikairghaṭaiḥ |
mithunaiḥ patravallībhiḥ pramathaiścopaśobhayet || 15 ||
[śrīvṛkṣasvastikair]
[Analyze grammar]

dvāramānāṣṭabhāgonā pratimā syātsapiṇḍikā |
dvau bhāgau pratimā tatra tṛtīyāṃśaśca piṇḍikā || 16 ||
[Analyze grammar]

merumandarakailāsavimānacchandanandanāḥ |
samudgapadmagaruḍanandivardhanakuñjarāḥ || 17 ||
[Analyze grammar]

guharājo vṛṣo haṃsaḥ sarvatobhadrako ghaṭaḥ |
siṃho vṛttaścatuṣkoṇaḥ ṣoḍaśāṣṭāśrayastathā || 18 ||
[Analyze grammar]

ityete viṃśatiḥ proktāḥ prāsādāḥ saṃjñayā mayā |
yathoktānukrameṇaiva lakṣaṇāni vadāmyataḥ || 19 ||
[Analyze grammar]

tatra ṣaḍaśrirmerurdvādaśabhaumo vicitrakuharaśca |
dvārairyutaścaturbhirdvātriṃśaddhastavistīrṇaḥ || 20 ||
[Analyze grammar]

triṃśaddhastāyāmo daśabhaumo mandaraḥ śikharayuktaḥ |
kailāso'pi śikharavānaṣṭāviṃśo'ṣṭabhaumaśca || 21 ||
[Analyze grammar]

jālagavākṣakayukto vimānasaṃjñastrisaptakāyāmaḥ |
nandana iti ṣaḍbhaumo dvātriṃśaḥ ṣoḍaśāṇḍayuktaḥ || 22 ||
[Analyze grammar]

vṛttaḥ samudganāmā padmaḥ padmākṛtiḥ śayā aṣṭau |
śṛṅgeṇaikena bhavedekaiva ca bhūmikā tasya || 23 ||
[śayānāṣṭau]
[Analyze grammar]

garuḍākṛtiśca garuḍo nandīti ca ṣaṭcatuṣkavistīrṇaḥ |
kāryastu saptabhaumo vibhūṣito'ṇḍaistu viṃśatyā || 24 ||
[ca | ca]
[Analyze grammar]

kuñjara iti gajapṛṣṭhaḥ ṣoḍaśahastaḥ samantato mūlāt |
guharājaḥ ṣoḍaśakastricandraśālā bhavedvalabhī || 25 ||
[Analyze grammar]

vṛṣa ekabhūmiśṛṅgo dvādaśahastaḥ samantato vṛttaḥ |
haṃso haṃsākāro ghaṭo'ṣṭahastaḥ kalaśarūpaḥ || 26 ||
[Analyze grammar]

dvārairyutaścaturbhirbahuśikharo bhavati sarvatobhadraḥ |
bahuruciracandraśālaḥ ṣaḍviṃśaḥ pañcabhaumaśca || 27 ||
[Analyze grammar]

siṃhaḥ siṃhākrānto dvādaśakoṇo'ṣṭahastavistīrṇaḥ |
catvāro'ñjanarūpāḥ pañcāṇḍayutastu caturasraḥ || 28 ||
[caturaśraḥ]
[Analyze grammar]

bhūmikāṅgulamānena mayasyāṣṭottaraṃ śatam |
sārdhaṃ hastatrayaṃ caiva kathitaṃ viśvakarmaṇā || 29 ||
[Analyze grammar]

prāhuḥ sthapatayaścātra matamekaṃ vipaścitaḥ |
kapotapālisaṃyuktā nyūnā gacchanti tulyatām || 30 ||
[Analyze grammar]

prāsādalakṣaṇamidaṃ kathitaṃ samāsādgargeṇa yadviracitaṃ tadihāsti sarvam |
manvādibhirviracitāni pṛthūni yāni tatsaṃspṛśanprati mayātra kṛto'dhikāraḥ || 31 ||
[tatsaṃsmṛtiṃ]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the prāsādalakṣaṇādhyāyaḥ [prāsādalakṣaṇa-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: