Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 29 - kusumalatādhyāyaḥ [kusumalata-adhyāya]

[English text for this chapter is available]

phalakusumasampravṛddhiṃ vanaspatīnāṃ vilokya vijñeyam |
sulabhatvaṃ dravyāṇāṃ niṣpattiścāpi sasyānām || 1 ||
[Analyze grammar]

śālena kalamaśālī raktāśokena raktaśāliśca |
pāṇḍūkaḥ kṣīrikayā nīlāśokena sūkarakaḥ || 2 ||
[Analyze grammar]

nyagrodhena tu yavakastindukavṛddhyā ca ṣaṣṭiko bhavati |
aśvatthena jñeyā niṣpattiḥ sarvasasyānām || 3 ||
[Analyze grammar]

jambūbhistilamāṣāḥ śirīṣavṛddhyā ca kaṅguniṣpattiḥ |
godhūmāśca madhūkairyavavṛddhiḥ saptaparṇena || 4 ||
[Analyze grammar]

atimuktakakundābhyāṃ karpāsaṃ sarṣapānvadedaśanaiḥ |
badarībhiśca kulatthāṃściravilvenādiśetmudgān || 5 ||
[cirabilvena]
[Analyze grammar]

atasī vetasapuṣpaiḥ palāśakusumaiśca kodravā jñeyāḥ |
tilakena śaṅkhamauktikarajatānyatha ceṅgudena śaṇāḥ || 6 ||
[śaṇaḥ]
[Analyze grammar]

kariṇaśca hastikarṇairādeśyā vājino'śvakarṇena |
gāvaśca pāṭalābhiḥ kadalībhirajāvikaṃ bhavati || 7 ||
[Analyze grammar]

campakakusumaiḥ kanakaṃ vidrumasampacca bandhujīvena |
kuravakavṛddhyā vajraṃ vaidūryaṃ nandikāvartaiḥ || 8 ||
[kuruvaka]
[Analyze grammar]

vindyācca sindhuvāreṇa mauktikaṃ kārukāḥ kusumbhena |
raktotpalena rājā mantrī nīlotpalenoktaḥ || 9 ||
[kuṅkumaṃ]
[Analyze grammar]

śreṣṭhī suvarṇapuṣpātpadmairviprāḥ purohitāḥ kumudaiḥ |
saugandhikena balapatirarkeṇa hiraṇyaparivṛddhiḥ || 10 ||
[suvarṇapuṣpaiḥ]
[Analyze grammar]

āmraiḥ kṣemaṃ bhallātakairbhayaṃ pīlubhistathārogyam |
khadiraśamībhyāṃ durbhikṣamarjunaiḥ śobhanā vṛṣṭiḥ || 11 ||
[Analyze grammar]

picumandanāgakusumaiḥ subhikṣamatha mārutaḥ kapitthena |
niculenāvṛṣṭibhayaṃ vyādhibhayaṃ bhavati kuṭajena || 12 ||
[Analyze grammar]

dūrvākuśakusumābhyāmikṣurvahniśca kovidāreṇa |
śyāmālatābhivṛddhyā bandhakyo vṛddhimāyānti || 13 ||
[Analyze grammar]

yasmin kāle snigdhaniśchidrapatrāḥ saṃdṛśyante vṛkṣagulmā latāśca |
tasminvṛṣṭiḥ śobhanā sapradiṣṭā rūkṣaiśchidrairalpamambhaḥ pradiṣṭam || 14 ||
[deśe]
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the kusumalatādhyāyaḥ [kusumalata-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: