Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 15 - nakṣatravyūhādhyāyaḥ [nakṣatravyūha-adhyāya]

[English text for this chapter is available]

āgneye sitakusumāhitāgnimantrajñasūtrabhāṣyajñāḥ |
ākarikanāpitadvijaghaṭakārapurohitābdajñāḥ || 1 ||
[Analyze grammar]

rohiṇyāṃ suvratapaṇyabhūpadhaniyogayuktaśākaṭikāḥ |
govṛṣajalacarakarṣakaśiloccayaiśvaryasampannāḥ || 2 ||
[Analyze grammar]

mṛgaśirasi surabhivastrābjakusumaphalaratnavanacaravihaṅgāḥ |
mṛgasomapīthigāndharvakāmukā lekhahārāśca || 3 ||
[Analyze grammar]

raudre vadhabandhānṛtaparadārasteyaśāṭhyabhedaratāḥ |
tuṣadhānyatīkṣṇamantrābhicāravetālakarmajñāḥ || 4 ||
[Analyze grammar]

āditye satyaudāryaśaucakularūpadhīyaśo'rthayutāḥ |
uttamadhānyaṃ vaṇijaḥ sevābhiratāḥ saśilpijanāḥ || 5 ||
[Analyze grammar]

puṣye yavagodhūmāḥ śālīkṣuvanāni mantriṇo bhūpāḥ |
salilopajīvinaḥ sādhavaśca yajñeṣṭisaktāśca || 6 ||
[Analyze grammar]

ahideve kṛtrimakandamūlaphalakīṭapannagaviṣāṇi |
paradhanaharaṇābhiratāstuṣadhānyaṃ sarvabhiṣajaśca || 7 ||
[Analyze grammar]

pitrye dhanadhānyāḍhyāḥ koṣṭhāgārāṇi parvatāśrayiṇaḥ |
pitṛbhaktavaṇigśūrāḥ kravyādāḥ strīdviṣo manujāḥ || 8 ||
[Analyze grammar]

prākphalgunīṣu naṭayuvatisubhagagāndharvaśilpipaṇyāni |
karpāsalavaṇamakṣikatailāni kumārakāścāpi || 9 ||
[mākṣika]
[Analyze grammar]

āryamṇe mārdavaśaucavinayapākhaṇḍidānaśāstraratāḥ |
śobhanadhānyamahādhanakarmānuratāḥ samanujendrāḥ || 10 ||
[pāṣaṇḍi]
[Analyze grammar]

haste taskarakuñjararathikamahāmātraśilpipaṇyāni |
tuṣadhānyaṃ śrutayuktā vaṇijastejoyutāścātra || 11 ||
[Analyze grammar]

tvāṣṭre bhūṣaṇamaṇirāgalekhyagāndharvagandhayuktijñāḥ |
gaṇitapaṭutantuvāyāḥ śālākyā rājadhānyāni || 12 ||
[Analyze grammar]

svātau khagamṛgaturagā vaṇijo dhānyāni vātabahulāni |
asthirasauhṛdalaghusattvatāpasāḥ paṇyakuśalāśca || 13 ||
[Analyze grammar]

indrāgnidaivate raktapuṣpaphalaśākhinaḥ satilamudgāḥ |
karpāsamāṣacaṇakāḥ purandarahutāśabhaktāśca || 14 ||
[Analyze grammar]

maitre śauryasametā gaṇanāyakasādhugoṣṭhiyānaratāḥ |
ye sādhavaśca loke sarvaṃ ca śaratsamutpannam || 15 ||
[Analyze grammar]

paurandare'tiśūrāḥ kulavittayaśo'nvitāḥ parasvahṛtaḥ |
vijigīṣavo narendrāḥ senānāṃ cāpi netāraḥ || 16 ||
[Analyze grammar]

mūle bheṣajabhiṣajo gaṇamukhyāḥ kusumamūlaphalavārtāḥ |
bījānyatidhanayuktāḥ phalamūlairye ca vartante || 17 ||
[vārttāḥ]
[Analyze grammar]

āpye mṛdavo jalamārgagāminaḥ satyaśaucadhanayuktāḥ |
setukaravārijīvakaphalakusumānyambujātāni || 18 ||
[Analyze grammar]

viśveśvare mahāmātramallakarituragadevatāsaktāḥ |
sthāvarayodhā bhogānvitāśca ye tejasā yuktāḥ || 19 ||
[bhaktāḥ | caujasā]
[Analyze grammar]

śravaṇe māyāpaṭavo nityodyuktāśca karmasu samarthāḥ |
utsāhinaḥ sadharmā bhāgavatāḥ satyavacanāśca || 20 ||
[Analyze grammar]

vasubhe mānonmuktāḥ klībācalasauhṛdāḥ striyāṃ dveṣyāḥ |
dānābhiratā bahuvittasaṃyutāḥ śamaparāśca narāḥ || 21 ||
[klībāś | dvaṣyāḥ | dveṣyāḥ]
[Analyze grammar]

varuṇeśe pāśikamatsyabandhajalajāni jalacarājīvāḥ |
saukarikarajakaśauṇḍikaśākunikāścāpi varge'smin || 22 ||
[Analyze grammar]

āje taskarapaśupālahiṃsrakīnāśanīcaśaṭhaceṣṭāḥ |
dharmavratairvirahitā niyuddhakuśalāśca ye manujāḥ || 23 ||
[Analyze grammar]

āhirbudhnye viprāḥ kratudānatapoyutā mahāvibhavāḥ |
āśramiṇaḥ pākhaṇḍā nareśvarāḥ sāradhānyaṃ ca || 24 ||
[āhirbudhnyu | pāṣaṇḍā]
[Analyze grammar]

pauṣṇe salilajaphalakusumalavaṇamaṇiśaṅkhamauktikābjāni |
surabhikusumāni gandhā vaṇijo naukarṇadhārāśca || 25 ||
[Analyze grammar]

aśvinyāmaśvaharāḥ senāpativaidyasevakāsturagāḥ |
turagārohā vaṇijo rūpopetāsturagarakṣāḥ || 26 ||
[turagārohāśca vanig]
[Analyze grammar]

yāmye'sṛkpiśitabhujaḥ krūrā vadhabandhatāḍanāsaktāḥ |
tuṣadhānyaṃ nīcakulodbhavā vihīnāśca sattvena || 27 ||
[Analyze grammar]

pūrvātrayaṃ sānalamagrajānāṃ rājñāṃ tu puṣyeṇa sahottarāṇi |
sapauṣṇamaitraṃ pitṛdaivataṃ ca prajāpaterbhaṃ ca kṛṣīvalānām || 28 ||
[Analyze grammar]

ādityahastābhijidāśvināni vaṇigjanānāṃ pravadanti tāni |
mūlatrinetrānilavāruṇāni bhānyugrajāteḥ prabhaviṣṇutāyāḥ || 29 ||
[bhāni | prabhaviṣṇutāyām]
[Analyze grammar]

saumyaindracitrāvasudaivatāni sevājanasvāmyamupāgatāni |
sārpaṃ viśākhā śravaṇo bharaṇyaścaṇḍālajāterabhinirdiśanti || 30 ||
[iti nirdaśanti]
[Analyze grammar]

raviravisutabhogamāgataṃ kṣitisutabhedanavakradūṣitam |
grahaṇagatamatholkayā hataṃ niyatamuṣākarapīḍitaṃ ca yat || 31 ||
[Analyze grammar]

tadupahatamiti pracakṣate prakṛtiviparyayayātameva vā |
nigaditaparivargadūṣaṇaṃ kathitaviparyayagaṃ samṛddhaye || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the nakṣatravyūhādhyāyaḥ [nakṣatravyūha-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Like what you read? Consider supporting this website: