Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tatastātaḥ sabhāṃ dṛṣṭvā tathā saṃjātasaṃpadam |
yathāpradhānamābhāṣya vinītavadabhāṣata || 1 ||
[Analyze grammar]

kimatra pṛcchyate yatra kṣiptāṅgirasabuddhayaḥ |
apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ || 2 ||
[Analyze grammar]

tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam |
tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatāmiti || 3 ||
[Analyze grammar]

atha prastāvae etasminnanujñātapraveśayā |
kaliṅgasenayā rājā dūrādeva namaskṛtaḥ || 4 ||
[Analyze grammar]

ehīti sā nṛpeṇoktā na atimantharavikramā |
upagamyopaparyaṅkamadhyāstādiṣṭamāsanam || 5 ||
[Analyze grammar]

āyuktamauktikastokabhūṣaṇā vimalāmbarā |
saradvimalahaṃseva cakāśatkāśacāmarā || 6 ||
[Analyze grammar]

kaṃdharāmūlavisrastaślathabandhaśiroruhā |
paścimācalakūṭasthatimirā dyaurivoṣasi || 7 ||
[Analyze grammar]

yauvanāntamanuprāptā prāvṛḍantamivāpagā |
calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ || 8 ||
[Analyze grammar]

vinītāpi pragalbheva sthavireva taruṇyapi |
mitavāgapi vācālāvyākhyātavyā hi tanmatiḥ || 9 ||
[Analyze grammar]

upaviṣṭā purastasyādaśavarṣeva bālikā |
tayā me dṛṣṭirākṛṣṭā guṇairnauriva mantharā || 10 ||
[Analyze grammar]

acirasthāpitasphītabhaṅgurasnigdhamūrdhajā |
nilīnakokilakulā tanvī cūtalateva sā || 11 ||
[Analyze grammar]

nimeṣonmeṣaśūnyena sahajāyāmaśobhinā |
cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣamivākarot || 12 ||
[Analyze grammar]

rūḍhā dāḍimagarbhābhadaśanodbhāsatiānanā |
drāḍimīmukulākāravibhaktadaśanacchadā || 13 ||
[Analyze grammar]

sitasārasanonnadhamahārajanakañcukā |
raktendīvaramāleva mṛṇāladalabandhanā || 14 ||
[Analyze grammar]

unnīyante sma bālāyāścihnairaṅgāni komalaiḥ |
latāyāḥ sahakārasya phalāni mukulairiva || 15 ||
[Analyze grammar]

athāpṛcchanmahīpālaḥ kasyeyaṃ rūpiṇīriti |
duhitṛtvamanuprāptā nāmāsyāḥ kathyatāmiti || 16 ||
[Analyze grammar]

kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama |
yāmeva pṛcchati svāmī bhṛtyāṃ madanamañjukām || 17 ||
[Analyze grammar]

tataḥ sasnehamāhūya mātarehīti bhūpatiḥ |
ūrūmāropayadbālāṃ sā cemāṃ vāmalocanām || 18 ||
[Analyze grammar]

drutamādityaśarmā ca gṛhītvā lagnamabravīt |
aho citramiti smeramabhūcca nṛpatermukham || 19 ||
[Analyze grammar]

yudhamānarajanmeṣaviṣāṇonmeṣajanmanā |
dhvanināpi na taccakṣurākṣiptaṃ nihitaṃ mayi || 20 ||
[Analyze grammar]

rājā tu vastrābharaṇamanalpamapakalmaṣam |
sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat || 21 ||
[Analyze grammar]

antaḥpuraṃ mahīpālaḥ kumāravaṭakāmaham |
dīrghamuṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau || 22 ||
[Analyze grammar]

atha puṇye dine rājā dvijarājajanāvṛtaḥ |
svayaṃ bhadrāsanasthaṃ māṃ yauvarājye'bhiṣiktavān || 23 ||
[Analyze grammar]

tathā hariśikhaṃ rājā mudājñāpitavāniti |
yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham || 24 ||
[Analyze grammar]

senāpatiśca mantrī ca bhavānbhavatu sodyamaḥ |
ityājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ || 25 ||
[Analyze grammar]

khaḍgacarmadharo rakṣedapramattaḥ prabhuṃ bhavān |
ityājñayā pramuditaṃ kṛtavānmarubhūtikam || 26 ||
[Analyze grammar]

ādiśadgomukhaṃ bhartū ramaṇīyaṃ manastvayā |
ramaṇīyaiḥ kriyālāpairapavādojjhitairiti || 27 ||
[Analyze grammar]

tapantakamathāvocatkarṇakuṇḍalavṛttinā |
na tyājyo bhavatā svāmī kadāciditi pārthivaḥ || 28 ||
[Analyze grammar]

tairahaṃ saṃvṛto'nyaiśca gṛhītachattracāmaraiḥ |
maṅgalālaṃkṛtāṅgaśca suraviprānavandiṣi || 29 ||
[Analyze grammar]

piturmātaramāsīnāṃ pitaraṃ ca samantriṇam |
ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam || 30 ||
[Analyze grammar]

tataḥ puṣparathārūḍhaḥ prasarpanmaṅgaladhvanim |
puṣpapallavalājādyāmākrāmaṃ paritaḥ purīm || 31 ||
[Analyze grammar]

tataḥ prāptābhiṣeko'haṃ sārdhaṃ hariśikhādibhiḥ |
svādhikāraparaiḥ krīḍan saṃvatsaramayāpayam || 32 ||
[Analyze grammar]

varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare |
āvṛttyā sarvavidyānāṃ sthiratāmudapādayam || 33 ||
[Analyze grammar]

evaṃ me samatīteṣu keṣuciddivaseṣvaham |
prātarbhojanavelāyāṃ na paśyāmi sma gomukham || 34 ||
[Analyze grammar]

na cānena vinā mahyaṃ nirvāṇamapi rocate |
tenānena vināsmabhirabhuktairgamitaṃ dinam || 35 ||
[Analyze grammar]

jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ |
unmattakaḥ sa saṃvṛtta ityavocadgatāgataḥ || 36 ||
[Analyze grammar]

yadi cātrāryaputrasya nāsti saṃpratyayastataḥ |
gatvā tapantakastasya vikārānprekṣatāmiti || 37 ||
[Analyze grammar]

tatastapantako gatvā punarāgatya coktavān |
āryaputra na tanmithyā yadāha marubhūtikaḥ || 38 ||
[Analyze grammar]

vimalādarśasaṃkrāntaṃ mukhamālokya gomukhaḥ |
kampayitvā śiraḥ krodhānnirdārayati locane || 39 ||
[Analyze grammar]

kadācicca smitaṃ kṛtvā prasanne netratārake |
saṃcārayati karṇāntaṃ kadācinnāsikāntaram || 40 ||
[Analyze grammar]

madhūcchiṣṭanigṛṣṭau ca tāmbūladravalohitau |
vivṛtya dūramadharau dantāntenāpi niśyati || 41 ||
[Analyze grammar]

vikārānevamākārāndṛṣṭvā tasyāhamāgataḥ |
tenāryaputra tvaritaṃ kriyāsya kriyatāmiti || 42 ||
[Analyze grammar]

athānantaramāgatya saṃbhogamṛditāmbaraḥ |
prāgalbhyānmṛduvailakṣyo māmavandata gomukhaḥ || 43 ||
[Analyze grammar]

kaccitsvastho'si bhadreti mayoktaḥ sannabhāṣata |
kimarthaṃ cāhaṃ svastho na hyahaṃ marubhūtikaḥ || 44 ||
[Analyze grammar]

yo hi nāgarakaṃ manyo manyate māmanāmayam |
unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ || 45 ||
[Analyze grammar]

atha śāstropaniṣadastāta yaugandharāyaṇāt |
ahaṃ śikṣitumārabdhaḥ sa cāpi vyāpṛtaḥ sadā || 46 ||
[Analyze grammar]

vyācaṣṭe ca tadā mahyamantaraṃ labhate yadā |
tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti || 47 ||
[Analyze grammar]

tataścārabhya divasātsāyamāyātavānayam |
kadāciddivase'nyasmindvayostriṣu gateṣu ca || 48 ||
[Analyze grammar]

ekadā bhojanasyānte kuto'pyāgatya sādaraḥ |
aho śobhantae ityuccaiḥ prāśaṃsatkhaṇḍamodakān || 49 ||
[Analyze grammar]

mayā tu dāpitānanyān krudhyanniva vihāya saḥ |
balādākṛṣya gatavān svayamucchiṣṭamodakān || 50 ||
[Analyze grammar]

āryaputra sphuṭībhūtamunmattatvaṃ priyasya vaḥ |
acikitsyaśca saṃvṛtta ityavocattapantakaḥ || 51 ||
[Analyze grammar]

evamābharaṇaṃ vāsastāmbūlaṃ candanādi ca |
labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ || 52 ||
[Analyze grammar]

evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ |
niveditābhyāgamano rumaṇvānmāmavandata || 53 ||
[Analyze grammar]

taṃ tātamiva dṛṣṭvāhamupakrāntaśca vanditum |
tena coddhatahastena tāta mā meti vāritaḥ || 54 ||
[Analyze grammar]

uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ |
vandyastvamadhunā prāpto loke'smiṃl lokapālatām || 55 ||
[Analyze grammar]

anyacca rājasaṃdeśamākhyātumahamāgataḥ |
yattvāmāha mahārājaḥ sabhṛtyaṃ tannibodhyatām || 56 ||
[Analyze grammar]

puryāmatra śaratkāle yātrā citrā pravartitā |
yā nāgavanayātreti na kvacinna vikathyate || 57 ||
[Analyze grammar]

etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā |
mā bhūdvidyāvighāto vastadvyākṣiptadhiyāmiti || 58 ||
[Analyze grammar]

cittāpahāriṇī yātrā hāryacittā ca bālatā |
cittavidyā ca vidyeta durghaṭastrikasaṃgamaḥ || 59 ||
[Analyze grammar]

uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ |
granthabhīrośca sidhyanti na śāstrāṇi tapāṃsi ca || 60 ||
[Analyze grammar]

adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ |
bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ || 61 ||
[Analyze grammar]

tadasti yadi vaḥ kāṅkṣā taṃ yātrotsavamīkṣitum |
tato yāta nirāśaṅkānāsti cedāsyatāmiti || 62 ||
[Analyze grammar]

mayoktaṃ suhṛdaḥ pṛṣṭvā yadno niṣpadyate hitam |
tadvo vijñāpayiṣyāmi tāvatpṛcchāmi tāniti || 63 ||
[Analyze grammar]

rumaṇvatā tataḥ proktaṃ kapolāgalitāśruṇā |
haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat || 64 ||
[Analyze grammar]

bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam |
yannaḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ || 65 ||
[Analyze grammar]

ityuktvā nirgate tasmin suhṛdaḥ pṛṣṭavānaham |
yasya yadvaḥ sthitaṃ buddhau tena tatkathyatāmiti || 66 ||
[Analyze grammar]

tato hariśikhenoktaṃ na me gamanamīpsitam |
yataḥ śūnyāni durgāṇi gṛhyante'nantarairnṛpaiḥ || 67 ||
[Analyze grammar]

śrutamevāryaputreṇa proṣite jagatīpatau |
vijñāya nagarīṃ śūnyāṃ yattadāruṇinā kṛtam || 68 ||
[Analyze grammar]

durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ |
khyāpitaṃ dhīracittatvamātmanaśca bhavediti || 69 ||
[Analyze grammar]

tvaṃ kimāttheti pṛṣṭaḥ sannavocanmarubhūtikaḥ |
yuktaṃ hariśikhenoktamityetacca tapantakaḥ || 70 ||
[Analyze grammar]

athoktavān smitamukhaḥ sāsūya iva gomukhaḥ |
kimatra bhaṇyate ko'nyo mantrī hariśikhādvaraḥ || 71 ||
[Analyze grammar]

idaṃ tvācakṣva kenāyaṃ niyukto durgarakṣaṇe |
rakṣataścāniyuktasya doṣamandha na paśyasi || 72 ||
[Analyze grammar]

yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ |
bhavadādisahāyaśca kathaṃ yāyādacittatām || 73 ||
[Analyze grammar]

yacca rājoditaṃ vakṣye nāsti cedāsyatāmiti |
tadāśayaparīkṣārthamapi cettanna duṣyati || 74 ||
[Analyze grammar]

ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ |
praśnānugrahamarhanti nedṛśakūṭamantriṇaḥ || 75 ||
[Analyze grammar]

ahaṃ punarguṇopāyaprayogakuśalo yataḥ |
cetasyaiḥ saha saṃparkaḥ prayogakuśalairmama || 76 ||
[Analyze grammar]

sukhaṃ naḥ sevituṃ kālo na ṣāḍguṇyakadarthanām |
yaccoktaṃ dharmaśāstreṇa tattāvadavadhīyatām || 77 ||
[Analyze grammar]

vayasaḥ karmaṇo'rthasya śrutasyābhijanasya ca |
veṣavāgbuddhisārūpyamācaranvicarediha || 78 ||
[Analyze grammar]

tenottiṣṭhata gacchāmo yātrāmadbhutadarśanām |
krīḍiṣyāmaśca kāntāsu sthalīṣu mṛgayāmiti || 79 ||
[Analyze grammar]

tacca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ |
yuktasaccānukūlaṃ ca vacaḥ kasmai na rocate || 80 ||
[Analyze grammar]

punaśca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ |
prāsādatalamāruhya samṛddhirdṛśyatāmiti || 81 ||
[Analyze grammar]

athāhamabhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam |
prāsādamārohamudāraśobhaṃ śaśīva pūrvācalarājakūṭam || 82 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 7

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: