Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

atha bibhraddurucchedaṃ śokaṃ bhrātṛviyogajam |
utsṛṣṭapṛthivīcintaḥ pālakaḥ kālamakṣipat || 1 ||
[Analyze grammar]

taṃ purodhaḥprabhṛtayaḥ kadācidavadanprajāḥ |
utsīdantīḥ prajā rājannārhasi tvamupekṣitum || 2 ||
[Analyze grammar]

bhrātuḥ puraḥ pratijñāya dūrakṣāṃ rakṣituṃ kṣitim |
kiṃ śocasi na śoko'yamupāyaḥ kṣitirakṣaṇe || 3 ||
[Analyze grammar]

ṣaṣṭhaṃ pāpāṃśamādatte rakṣannapi nṛpaḥ prajāḥ |
nikṣiptakṣitirakṣastu sarvameva na muñcati || 4 ||
[Analyze grammar]

tasmājjighāṃsatā pāpaṃ puṇyaṃ copacicīṣatā |
rājandhanyāḥ prajāḥ kāryāḥ sukhaṃ cānububhūṣatā || 5 ||
[Analyze grammar]

na cedarthayamānānāṃ vacanaṃ naḥ kariṣyasi |
dhruvaṃ drakṣyasi saṃkrāntādeśān rājanvataḥ prajāḥ || 6 ||
[Analyze grammar]

avṛttapūrvamasmābhirudāsīne tvayi śrutam |
balādagnigṛhānnītaḥ puroḍāśaḥ śunā kila || 7 ||
[Analyze grammar]

baṭośca bhrāmyato bhikṣāṃ bhikṣāpātrādanāvṛtāt |
baṭutvātkṣiptacittasya hṛtaḥ kākena modakaḥ || 8 ||
[Analyze grammar]

iti śrutvā sasaṃtrāso rājā tāḍitadundubhiḥ |
mṛgendrāsanamadhyāste sumeruṃ maghavāniva || 9 ||
[Analyze grammar]

tasminnārūḍhamātre ca samaṃ vikasitāḥ prajāḥ |
udayācalakūṭasthe nalinya iva bhāskare || 10 ||
[Analyze grammar]

athātīte kvacitkāle viprānpapraccha pārthivaḥ |
dharmamācakṣatāṃ pūjyāḥ śuddhamityatha te'bruvan || 11 ||
[Analyze grammar]

sarvavidyāvidā dharmaḥ kastvayā nāvalokitaḥ |
ācāro'yamiti vyaktamanuyuktāstvayā vayam || 12 ||
[Analyze grammar]

rāgādimantaḥ puruṣāstairuktā hyapramāṇatā |
sāṃkhyādīnāmakāryatvādvedasyaiva pramāṇatā || 13 ||
[Analyze grammar]

tasmādvedeṣu vihitaṃ yattadāsevyatāmiti |
śrutvedaṃ nṛpatiryajñairīje niḥsaṃkhyadakṣiṇaiḥ || 14 ||
[Analyze grammar]

athotsṛṣṭaprajākāryaṃ dīkṣāsantānasevayā |
mantrinau jātasaṃtrāsau taṃ kadācidavocatām || 15 ||
[Analyze grammar]

uddhṛtaḥ śokapaṅkāttvaṃ balibhirdvijakuñjaraiḥ |
uddhāryaḥ sāṃprataṃ kena dīkṣāpaṅkādduruttarāt || 16 ||
[Analyze grammar]

kāmārthau yadyapi tyaktau sevyāveva tathāpi tau |
durlabho hi vinā tābhyāṃ dharmaḥ suddho nṛpairiti || 17 ||
[Analyze grammar]

upapannamidaṃ śrutvā pratiśrutya tatheti ca |
devatāyācanavyagrastrīkamantaḥpuraṃ yayau || 18 ||
[Analyze grammar]

pānābharaṇavāsaḥ srakpriyavāgdānamānitāḥ |
antaḥpuracarīḥ praiśyāścacāra paritoṣitāḥ || 19 ||
[Analyze grammar]

anantaramanujyeṣṭhaṃ devīḥ saṃmānya bhūpatiḥ |
vāsukinyā mahādevyā nināya saha yāminīm || 20 ||
[Analyze grammar]

sa tāmracūḍarutibhirbandivṛndairvibodhitaḥ |
upāsiṣṭa puraḥsaṃdhyāmādivākaradarśanāt || 21 ||
[Analyze grammar]

tato dhavalavāsaḥ sragalaṃkārānulepanaḥ |
stūyamāno jayāśīrbhirāsthānasthānamāgataḥ || 22 ||
[Analyze grammar]

purodhaḥprabhṛtīstatra prakṛtīḥ prakṛtipriyaḥ |
mānayitvā yathāyogyaṃ sopacāraṃ vyasarjayat || 23 ||
[Analyze grammar]

smayamānastato rājā mantriṇāvidamabravīt |
āpānabhūmirudyāne ramaṇīyā prakalpyatām || 24 ||
[Analyze grammar]

ko hi yuṣmadvidhasuhṛdvihitāpatpratikriyaḥ |
viṣayānna niṣeveta dṛṣṭādṛṣṭāvirodhinaḥ || 25 ||
[Analyze grammar]

so'haṃ paurajanaṃ bhṛtyānantaḥpuravicāriṇaḥ |
ātmānaṃ ca bhavannāthaṃ yojayāmi sukhairiti || 26 ||
[Analyze grammar]

atha tau prahvamūrdhānau svāmyabhiprāyavedinau |
pānopakaraṇaṃ sarvaṃ sajjamevetyavocatām || 27 ||
[Analyze grammar]

vyāhārya sa tatastatra sabālasthavirāṃ purīm |
vastrābharaṇamālyānnadānaiḥ prītāmakārayat || 28 ||
[Analyze grammar]

padmarāgādiśuktiṣṭhamutpalādyadhivāsitam |
kṛtajotkāramanyo'nyaṃ pīyate sma tato madhu || 29 ||
[Analyze grammar]

madhupānāntarāleṣu savipañcīsvanaṃ muhuḥ |
gīyate sma manohāri naṭādyairnṛtyate sma ca || 30 ||
[Analyze grammar]

vihṛtya dinamevaṃ ca śītaraśmau divākare |
visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ || 31 ||
[Analyze grammar]

tatrāpi śrutasaṃgīto dṛṣṭastrīpātranāṭakaḥ |
pāyitāśeṣabhāryaśca paścānnidrāmasevata || 32 ||
[Analyze grammar]

evamāsevamānasya sārtavaṃ viṣayān gatāḥ |
vivṛddhasukharāgasya bahavastasya vāsarāḥ || 33 ||
[Analyze grammar]

sa kadāciddvijādibhyaḥ saviṣādo nyavedayat |
svapno mayādya yo dṛṣṭaḥ praśasyaiḥ śrūyatāmasau || 34 ||
[Analyze grammar]

vāhyāvalokanāyāhaṃ nirgatastatra dṛṣṭavān |
mattaṃ mahāntamāyāntaṃ mātaṅgaṃ vanacāriṇam || 35 ||
[Analyze grammar]

tanmadāmodamāghrāya rājyahastyapi māmakaḥ |
krodhādunmūlitālāno yātaḥ prati vanadvipam || 36 ||
[Analyze grammar]

vanyastu hastamutkṣipya kiṃcidākuñcitāṅguliḥ |
āhūtavāniva yuddhaṃ sagarvaiḥ kaṇṭhagarjitaiḥ || 37 ||
[Analyze grammar]

madīyenātha nāgena vegenāpatya dūrataḥ |
saṃnipāto mahāndatto dantayorvanadantinaḥ || 38 ||
[Analyze grammar]

sphaṭikastambhaśubhrābhyāṃ dantābhyāṃ tena māmakaḥ |
dūramutkṣipya nikṣiptastato yātaḥ parāṅmukhaḥ || 39 ||
[Analyze grammar]

parājitaṃ pareṇātha dṛṣṭvā svaṃ rājyahastinam |
nivarttayitukāmo'hamāsannānidamuktavān || 40 ||
[Analyze grammar]

nivartayāmi rājyebhaṃ śīghramānayatāṅkuśam |
śikṣito vatsarājena hastiśikṣāmahaṃ nanu || 41 ||
[Analyze grammar]

iti mantrayamāṇo'hamalabdhaprārthitāṅkuśaḥ |
pratibuddhaḥ sasaṃtrāsaḥ kimetaditi cintayan || 42 ||
[Analyze grammar]

iti svapno mayā dṛṣṭaḥ kṣaṇadāyāḥ parikṣaye |
phalamiṣṭamaniṣṭaṃ vā pūjyairatrocyatāmiti || 43 ||
[Analyze grammar]

athāniṣṭaphalaṃ svapnaṃ jānanto'pi dvijātayaḥ |
rājopacāracaturāḥ sthāpayāmāsuranyathā || 44 ||
[Analyze grammar]

yau'sau rājan gajo vanyastaṃ budhyasva vināyakam |
yaścābhiṣekahastī taṃ rājyavighnaṃ śarīriṇam || 45 ||
[Analyze grammar]

tatte gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ |
tvamapyunmūlitānarthaściraṃ pāhi mahīmiti || 46 ||
[Analyze grammar]

iti duḥśliṣṭamākarṇya phalaṃ svapnasya kalpitam |
sukhaṃ nālabhatāthainamabrūtāṃ mantriṇāvidam || 47 ||
[Analyze grammar]

śrūyatāṃ deva yadvṛttaṃ vṛddhasya jagatīpateḥ |
āvābhyāṃ śrutametacca gṛhe kathayataḥ pituḥ || 48 ||
[Analyze grammar]

mṛgendrāsanamāroḍhuṃ pradyotena kilecchatā |
yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ || 49 ||
[Analyze grammar]

mama siṃhāsanasthasya sthito mūrdhni vihaṃgamaḥ |
vicitraiḥ saptabhiḥ pakṣaiḥ ko'sau vyākriyatāmiti || 50 ||
[Analyze grammar]

teṣu nirvacaneṣveko dvijaḥ śāṇḍilyanāmakaḥ |
sakampavacano'vocannīcaiścañcalabhīrukaḥ || 51 ||
[Analyze grammar]

rājñā svapnaphalaṃ pṛṣṭāḥ kiṃ tūṣṇīmāstha kathyatām |
trasyadbhiḥ paruṣādvāpi mādṛkkasmānna yujyatām || 52 ||
[Analyze grammar]

aniṣṭamapi vaktavyaṃ svanuṣṭhānapratikriyam |
duṣkarapratikāre tu yuktamitthamudāsitum || 53 ||
[Analyze grammar]

iti śrutvā mahāsenaḥ saṃśayāmṛṣṭamānasaḥ |
śāṇḍilyamidamaprākṣīdvivakṣuṃ sphuritādharam || 54 ||
[Analyze grammar]

brahman kathaya viśrabdhamanujñāto dvijairapi |
yasmāt vyāhartumārabdhaḥ pratiṣiddho na kenacit || 55 ||
[Analyze grammar]

ityuktaḥ kṣitipālena vyāhartumupacakrame |
ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ || 56 ||
[Analyze grammar]

yo'sau saptacchadaḥ pakṣī so'śanirduḥśravadhvaniḥ |
sapta pakṣāstu ye tasya sapta pakṣānnibodha tān || 57 ||
[Analyze grammar]

sarvathā vistareṇālamalaṃ siṃhāsanena te |
kaścidāropyatāmetad yasya necchasi jīvitam || 58 ||
[Analyze grammar]

kañcidadyedamārūḍhamardhamāseṣu saptāsu |
atīteṣvaśanirhanti patitvā mūrdhani dhruvam || 59 ||
[Analyze grammar]

iti śrutvā sphuratkrodhaḥ prabhūrbharatarohakam |
akṣiṇī mukharasyāsya khanyetāmityacodayat || 60 ||
[Analyze grammar]

yathājñāpayasītyuktvā badhnanparikaraṃ dvijān |
mantrī sākṣinikocena grāhyavākyānasūcayat || 61 ||
[Analyze grammar]

mṛdupūrvaṃ tato viprāmahīpālamabodhayan |
deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ || 62 ||
[Analyze grammar]

na ca kevalamunmatto brāhmaṇaścaiṣa mūḍhakaḥ |
tenāpi nayanoddhāraṃ naiva nigrahamarhati || 63 ||
[Analyze grammar]

kiṃ tu tāvadayaṃ baddhaḥ sthāpyatāṃ vidhavāsutaḥ |
pakṣāḥ sapta gatā yāvattataḥ prāpsyati nigraham || 64 ||
[Analyze grammar]

siṃhāsanamapi kṣipramārohatu narādhipaḥ |
lagne'sminneva sauvarṇaḥ parīkṣārthaṃ dvijanmanaḥ || 65 ||
[Analyze grammar]

yadi satyaiva vāgasya tataḥ satkāramāpsyati |
viparyaye khalīkāraṃ manvādiparibhāṣitam || 66 ||
[Analyze grammar]

devo'pi divasānetānvidbhiḥ brāhmaṇaiḥ saha |
kurvadbhiḥ śāntikarmāṇi mahākālaṃ niṣevatām || 67 ||
[Analyze grammar]

iti śrutvā dvijātibhyo yuktamityavadhārya ca |
bandhayitvā ca śāṇḍilyaṃ mahākālaṃ yayau nṛpaḥ || 68 ||
[Analyze grammar]

tatra sapta sthitaḥ pakṣānapaśyaddivase'ntime |
madhyaṃdine payodālīmunnamantīṃ raviṃ prati || 69 ||
[Analyze grammar]

atha sā kṣaṇamātreṇa vyāptānantadigantarā |
nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭimaśmanām || 70 ||
[Analyze grammar]

caṇḍaṃ caṭacaṭāghoṣamudghoṣyāśanirutkaṭaḥ |
rājapratikṛtiṃ piṣṭvā tatraivāntardadhe tataḥ || 71 ||
[Analyze grammar]

atha śāṇḍilyamāhvāyya kṛtvā vigatabandhanam |
kṣamayitvā ca vipulaiḥ saṃpradānairatoṣayat || 72 ||
[Analyze grammar]

rājñā cāsya kṛtaṃ nāma tacca loke pratiṣṭhitam |
so'yaṃ mukharaśāṇḍilyaḥ siddhādeśo'nuyujyatām || 73 ||
[Analyze grammar]

tena cāhūya pṛṣṭena niḥśaṅkena niveditam |
śṛṇu rājanna kopaṃ ca pitṛvatkartumarhasi || 74 ||
[Analyze grammar]

yo'sau vanyo gajaḥ so'nyo rājā rājannupāgataḥ |
bhavadīyo bhavāneva sarvathā śrūyatāmidam || 75 ||
[Analyze grammar]

tvamanyena mahīpāla mahīpālena rājyataḥ |
svataḥ pracyāvitastasmād yuktamāsthīyatāmiti || 76 ||
[Analyze grammar]

iti śrutvā mahīpāle viṣādānatamūrdhani |
śanairmukharaśāṇḍilyapramukhā niryayurdvijāḥ || 77 ||
[Analyze grammar]

mantrimātrasahāyastu rājā kṛtvā avaguṇṭhanam |
kaḥ syād rājeti cintāvānniṣasāda nṛpāsane || 78 ||
[Analyze grammar]

siddhādeśasya tu vacaḥ śraddadhānaḥ surohakaḥ |
viṣādāddīnayā vācā mahīpālamabhāṣata || 79 ||
[Analyze grammar]

mahāsenena duḥsvapnaḥ sa yathā vañcitastathā |
vañcaya tvamapi kṣipramatyāsannaphalo hyasau || 80 ||
[Analyze grammar]

tiryagyonigataḥ kaścidadhyāstāṃ pārthivāsanam |
devo'pi divasān kāṃcidvanavāsī bhavatviti || 81 ||
[Analyze grammar]

tuṣṇībhūtaṃ tu rājānameva bruvati mantriṇi |
gopālatanayastatra viveśāvantivardhanaḥ || 82 ||
[Analyze grammar]

tasya saṃkrīḍamānasya dūramutpatya kandukaḥ |
nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ || 83 ||
[Analyze grammar]

avantivardhanayaśā bhagini tena coditā |
siṃhāsanatalādeva kandukaḥ kṛṣyatāmiti || 84 ||
[Analyze grammar]

tayoktaṃ svayameva tvaṃ kiṃ na karṣasi kandukam |
kiṃ cāhaṃ bhavataḥ praiṣyā yenādiśasi māmiti || 85 ||
[Analyze grammar]

tataḥ paśyeti tāmuktvā tadutkṣipya nṛpāsanam |
avantivardhano'nyatra sthāpayāmāsa nirvyathaḥ || 86 ||
[Analyze grammar]

sa tu kandukamādātumārabdhaśca nṛpeṇa tu |
siṃhāsanādavaplutya pariṣvaktastrapānataḥ || 87 ||
[Analyze grammar]

athānantaramāhūya rājā prakṛtimaṇḍalam |
uvāca rājaputro'yamadya rajye'bhiṣicyatām || 88 ||
[Analyze grammar]

yuṣmatsamakṣamukto ahaṃ bhrātrā jyeṣṭhena gacchatā |
avantivardhanaṃ putraṃ matprītyā pālayeriti || 89 ||
[Analyze grammar]

tadādeśātsutatvācca so'yaṃ saṃvardhito'dhunā |
pitryamāsanamadhyāstāṃ nyāsaṃ pratyarpitaṃ mayā || 90 ||
[Analyze grammar]

athāsmin saṃkaṭe kārye pālakena pradarśite |
sabhāyāmānatāṅgāyāṃ na kaścid kiṃciduktavān || 91 ||
[Analyze grammar]

tato dharmārthakāmānāṃ mātrāmākhyāya pālakaḥ |
putramāropayāmāsa siṃhāsanamavantiyam || 92 ||
[Analyze grammar]

kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ |
adhyāsita munivaraiḥ saha kāśyapena mandaspṛho'sitagiriṃ tapase jagāma || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 2

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: