Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam |
yatpradānānnaro yāti somalokaṃ narottama || 1 ||
[Analyze grammar]

sahasreṇa palānāṃ tu uttamo rajatācalaḥ |
paṃcabhirmadhyamaḥ proktastadarddhenāvaraḥ smṛtaḥ || 2 ||
[Analyze grammar]

aśakto viṃśaterūrdhvaṃ kārayedbhaktitaḥ sadā |
viṣkaṃbhaparvatāṃstadvatturīyāṃśena kalpayet || 3 ||
[Analyze grammar]

pūrvavadrājatānkuryānmaṃdarādīnvidhānataḥ |
kaladhautamayāṃstadvallokeśānkārayennṛpa || 4 ||
[Analyze grammar]

brahmaviṣṇuśivādīṃśca nitaṃbo'tra hiraṇmayaḥ |
rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāṃcanam || 5 ||
[Analyze grammar]

śeṣaṃ ca pūrvavatkṛtvā homajāgaraṇādikam |
dadyāttadvatprabhāte tu gurave raupyaparvatam || 6 ||
[Analyze grammar]

viṣkaṃbhaśailānṛtvigbhyaḥ pūjayecca vibhūṣaṇaiḥ |
imaṃ maṃtraṃ paṭhandadyāddarbhapāṇirvimatsaraḥ || 7 ||
[Analyze grammar]

pitṝṇāṃ vallabhaṃ yasmāccharmadaṃ śaṃkarasya ca |
rajataṃ pāhi tasmānno ghorātsaṃsārasāgarāt || 8 ||
[Analyze grammar]

itthaṃ niveśya yo dadyādrajatācalamuttamam |
gavāmayutadānasya phalaṃ prāpnoti mānavaḥ || 9 ||
[Analyze grammar]

somaloke sagaṃdharvakiṃnarāpsarasāṃ gaṇaiḥ |
pūjyamāno vasedvidvānyāvadābhūtasaṃplavam || 10 ||
[Analyze grammar]

rājeśa rājatagiriṃ kanakopalālīcchannaṃ prasannasalile sahitaṃ sarobhiḥ |
yacchaṃti ye sukṛtino virajo vi śokaṃ gacchaṃti te gatamalā nṛpa somalokam || 11 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde raupyācaladānavidhivarṇanaṃ nāma tryadhikadviśatatamo'dhyāyaḥ || 203 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 203

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: