Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
śayyādānaṃ pravakṣyāmi tava pāṃḍukulodvaha |
yaddattvā sukhabhāgī syādiha loke paratra ca || 1 ||
[Analyze grammar]

śayyādānaṃ prayacchaṃti sarvadaiva dvijottamāḥ |
anityaṃ jīvitaṃ yasmātkonyaḥ paścātpradāsyati || 2 ||
[Analyze grammar]

tāvatsa baṃdhuḥ sa pitā yāvajjīvati bhārata |
mṛto mṛta iti jñātvā kṣaṇātsneho nivartate || 3 ||
[Analyze grammar]

tasmātsvayaṃ pradātavyaṃ śayyābhojyajalādikam |
ātmaiva hyātmano bandhuriti saṃciṃtya cetasi || 4 ||
[Analyze grammar]

ātmaiva yo hi nātmānaṃ dānabhogaiḥ samarcayet |
ko'nyo hitatarastasmātkaḥ paścātpūjayiṣyati || 5 ||
[Analyze grammar]

tasmācchayyāṃ samāsādya sāradārumayīṃ dṛḍhām |
daṃtapatracitāṃ ramyāṃ himapaṭṭairalaṃkṛtām || 6 ||
[Analyze grammar]

haṃsatūlīpraticchannāṃ subhagāṃ sopadhānikām |
pracchādanapaṭīyuktāṃ gaṃdhadhūpādhivāsitām || 7 ||
[Analyze grammar]

tasyāṃ saṃsthāpayeddhaimaṃ hariṃ lakṣmīsamanvitam |
ucchīrṣake dhṛtaṃ caiva kalaśaṃ parikalpayet || 8 ||
[Analyze grammar]

vijñeyaṃ pāṃḍava sadā sanidrākalpakaṃ budhaiḥ |
tāṃbūlaṃ kuṃkumakṣodakarpūrāgaru caṃdanam || 9 ||
[Analyze grammar]

dīpakopānahacchatracāmarāsanabhojanam |
pārśveṣu sthāpayecchaktyā saptadhānyāni caiva hi || 10 ||
[Analyze grammar]

śayanasthasya bhavati yadanyadupakārakam |
bhṛṃgārakādyapuṣpāṇi paṃcavarṇavitānakam || 11 ||
[Analyze grammar]

śayyāmevaṃvidhāṃ kṛtvā brāhmaṇāyopadāpayet |
sapatnīkāya saṃpūjya puṇye'hni vidhipūrvakam || 12 ||
[Analyze grammar]

namaste sarvadeveśa śayyādānaṃ kṛtaṃ mayā |
dehi tasmācchāṃtiphalaṃ namaste puruṣottama || 13 ||
[Analyze grammar]

yathā na kṛṣṇa śayanaṃ śūnyaṃ sāgarajātayā |
śayyā mamāpyaśūnyāstu tathā janmanijanmani || 14 ||
[Analyze grammar]

dattvaivaṃ talpamamalaṃ praṇipatya visarjayet |
ekādaśāhe'pi tathā vidhireṣa prakīrtitaḥ || 15 ||
[Analyze grammar]

dadāti yadi dharmārthaṃ mānavo bāṃdhave mṛte |
viśeṣaṃ cātra rājeṃdra kathyamānaṃ nibodha me || 16 ||
[Analyze grammar]

tenopabhuktaṃ yadvastu kiṃcitpūrvaṃ gṛhe satā |
tadgātralagnaṃ ca tathā vastravāhanabhājanam || 17 ||
[Analyze grammar]

yadiṣṭaṃ ca tathāsyāsīttatsarvaṃ parikalpayet |
sa eva puruṣo haimastasyāṃtaṃ sthāpayettathā || 18 ||
[Analyze grammar]

pūjayitvā pradātavyo mṛtaśayyā yathoditā |
svarge puraṃdaragṛhe sūryaputrālayetha vā || 19 ||
[Analyze grammar]

sukhaṃ vasatyasau jaṃtuḥ śayyādānaprabhāvataḥ |
pīḍayaṃti na taṃ yāmyāḥ puruṣā bhīṣaṇānanāḥ || 20 ||
[Analyze grammar]

na dharmeṇa na śītena bādhyate sa naraḥ kvacit |
api pāpasamāyuktaḥ svargaloke mahīyate || 21 ||
[Analyze grammar]

vimānavaramārūḍhaḥ sevyamānopsarogaṇaiḥ |
ābhūtasaṃplavaṃ yāvattiṣṭhetpātakavarjitaḥ || 22 ||
[Analyze grammar]

śayyāpradānamamalaṃ tava pāṃḍuputrasaṃkīrtitaṃ sakalasaukhyānidhānametat |
tayo dadāti vidhivatsvayameva nāke talpe vikalparahitaḥ sa vibhāti satyam || 23 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāde śayyādānavidhivarṇanaṃ nāma caturaśītyuttaraśatatamo'dhyāyaḥ || 184 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 184

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: