Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
tanme kathaya deveśa yena dattena mānavaḥ |
bahuputro bahudhano bahubhṛtyaśca jāyate || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
purā bhārata vaṃśesminrājāsīddhavyavāhanaḥ || |
pitṛpaitāmahaṃ tena prāptaṃ rājya makaṃṭakam || 2 ||
[Analyze grammar]

na tasya rājye vidhvaṃso na vairijanitaṃ bhayam |
śarīrotthamahāvyādhirna caivāṃtaradāyakaḥ || 3 ||
[Analyze grammar]

tasyaivaṃ kurvato rājyaṃ pūrvakarmārjitāśubhāt |
nāsti bhṛtyo bhārasahaḥ sarvarājyadhuraṃdharaḥ || 4 ||
[Analyze grammar]

na putraḥ priyakṛtkaścinna maṃtrī madhurākṣaraḥ |
na mitraṃ kāryakaraṇe samartho na suhṛttathā || 5 ||
[Analyze grammar]

na bhojyasamaye prāpte bhojanaṃ sārvakāmikam |
na pūgaphalasaṃyuktaṃ tāṃbūlaṃ vasanaṃ na ca || 6 ||
[Analyze grammar]

na dhanaṃ janasaṃbandhakārako ratnasaṃcayaḥ |
tasyaivaṃ kurvato rājyamavyāhatamaceṣṭitam || 7 ||
[Analyze grammar]

athaikasmindine vipraḥ pippalādo'tiviśrutaḥ |
ājagāma mahāyogī rājñaḥ pārśvaṃ mahādyutiḥ || 8 ||
[Analyze grammar]

tamāgataṃ muniṃ dṛṣṭvā rājapatnī śubhāvatī |
pādyārghyāsanadānena sarvathā tamapūjayat || 9 ||
[Analyze grammar]

tataḥ kathāṃte kasmiṃścittamuvāca śubhāvatī |
bhagavanrājyametannaḥ sarvabādhāvivarjitam || 10 ||
[Analyze grammar]

kasmānna bhṛtyāḥ putrā vā maṃtrimitrādikaṃ dvija |
bhogāvāptirna ca tathā sarvalokātiśāyinī || 11 ||
[Analyze grammar]

pippalāda uvāca |
yadyena pūrvavihitaṃ tadasau prākṛte phalam |
karmabhūmiriyaṃ rājñi nātaḥ śocitumarhasi || 12 ||
[Analyze grammar]

na tatkurvaṃti rājāno na dāyādā na śatravaḥ |
na bāṃdhavā na mitrāṇi yadyena na purā kṛtam || 13 ||
[Analyze grammar]

tasmādbhavadbhiyarddattaṃ prāptaṃ tadrājyamuttamam |
bhṛtyamitrādisaṃbaṃdho na dattaḥ prāpyate kutaḥ || 14 ||
[Analyze grammar]

śubhāvatyuvāca |
idānīmeva viprarṣe kasmāttannopadiśyate |
yena me bahavaḥ putrā dhanaṃ bhṛtyā bhavaṃti vai || 15 ||
[Analyze grammar]

maṃtro vā siddhayogo vā vrataṃ dānamupoṣitam |
kathayasvāmalamate yena saṃpadyate sukham || 16 ||
[Analyze grammar]

tataḥ sa kathayāmāsa pippalādo dvijottamaḥ |
āpākākhyaṃ mahādānaṃ sarvasaṃpatpradāyakam || 17 ||
[Analyze grammar]

śraddhayā kuruśārdūla nārī vāpyatha vā pumān |
yena dattena bhāgyānāṃ bahūnāṃ bhājanaṃ bhavet || 18 ||
[Analyze grammar]

tacchrutvā sa dadau rājā'pākākhyaṃ dānamuttamam |
lebhe putrānpaśūnbhṛtyānmaṃtrimitrasuhṛjjanān || 19 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
āpākākhyaṃ mahādānaṃ kathayāmi yudhiṣṭhira |
dattena yena kāmānāṃ pumānbhavati bhājanam || 20 ||
[Analyze grammar]

grahatārābalaṃ labdhvā bhārgavaṃ pūjayecchubham |
vāsobhirbhūṣaṇaiścaiva puṣpairagarucaṃdanaiḥ || 21 ||
[Analyze grammar]

kuryāttathaiva sammānaṃ yathā tuṣṭo'bhijāyate |
kuruṣva tvaṃ me bhāṃḍāni gurūṇi ca laghūni ca || 22 ||
[Analyze grammar]

maṇikādīni śubhrāṇi sthālyaśca sumanoharāḥ |
ghaṭakāḥ karakāścaiva galaṃtyaḥ kuṃḍalāni ca || 23 ||
[Analyze grammar]

śarāvādīni pātrāṇi bhāṃḍamuccāvacaṃ bahu |
saṃpādaya mahābhāga viśvakarmā tvameva hi || 24 ||
[Analyze grammar]

bhārgavo'pi prayatnena nānā bhāṃḍānvitaṃ śubham |
āpākaṃ kalpayeddivyaṃ vidhidṛṣṭena karmaṇā || 29 ||
[Analyze grammar]

sahasramekaṃ bhāṃḍānāṃ sthāpayitvā vicakṣaṇaḥ |
saṃdhyākāle jvalitvā tu dadyāccāpi hutāśanam || 26 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryādgītamaṅgalanisvanaiḥ |
tataḥ prabhāte vimale jñātvā nirvāpitaṃ śanaiḥ || 27 ||
[Analyze grammar]

raktavastraiḥ samācchādya puṣpamālābhirarcayet |
yajamānastataḥ snātvā śuklāṃbaradharaḥ śuciḥ || 28 ||
[Analyze grammar]

hemaraupyāṇi bhāṃḍāni tāmralohamayāni ca |
paritaḥ sthāpayitvā ca svaśaktyā tāni ṣoḍaśa || 29 ||
[Analyze grammar]

pūjayitvā prayatnena kṛtvā cāru pradakṣiṇām |
brāhmaṇānpūjayitvā ca bhārgavaṃ pūjya yatnataḥ || 30 ||
[Analyze grammar]

nāryaścāvidhavāstatra samānīya prapūjya ca |
pradakṣiṇaṃ tataḥ kṛtvā maṃtreṇānena pūjayet || 31 ||
[Analyze grammar]

āpākabrahmarūposi bhāṃḍānīmāni jaṃtavaḥ |
pradānātte prajāpuṣṭiḥ svargaścāstu mamākṣayaḥ || 32 ||
[Analyze grammar]

bhāṃḍarūpāṇi yānyatra kalpitāni mayā kila |
bhūtvā satpātrarūpāṇi upatiṣṭhaṃtu tāni me || 33 ||
[Analyze grammar]

yā ca yadbhāṃḍamādatte tasyaitaddāpayettataḥ |
svecchayā caiva gṛhṇātu na nivāryāstu kāścana || 34 ||
[Analyze grammar]

anena vidhinā yastu dānametatprayacchati |
viśvakarmā bhavettuṣṭastasya janmatrayaṃ nṛpa || 35 ||
[Analyze grammar]

nārī ca dattvā saubhāgyamatulaṃ pratipadyate |
gṛhaṃ sarvaguṇopetaṃ bhṛtyamitrajanairvṛtam || 36 ||
[Analyze grammar]

aviyogaṃ sadā bhartrā rūpaṃ cānuttamaṃ labhet |
bhūdānametannirdiṣṭaṃ prakāreṇa tavānagha |
bhidyate bahubhirbhedairbhūmireṣā nareśvara || 37 ||
[Analyze grammar]

niṣpādya bhāṃḍanicayoccataraṃ prayatnādāpākadānamiha yā kurute varastrī |
sā putrapautrapaśuvṛddhimukhāni bhuktvā pretya svabhartṛsahitā sukhinī sadāste || 38 ||
[Analyze grammar]

iti śrībhaviṣye mahāpurāṇa uttaraparvaṇi śrīkṛṣṇayudhiṣṭhirasaṃvāda āpākadānavidhivarṇanaṃ nāma saptaṣaṣṭyuttaraśatatamo'dhyāyaḥ || 167 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 167

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: