Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
ataḥ paraṃ pravakṣyāmi rājankāñcanadhenukām |
yāṃ dattvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 1 ||
[Analyze grammar]

surāpo brahmahā goghno bhīrurbhagnavrato'pi vā |
gurughātī svasṛgāmī paradārarataśca yaḥ || 2 ||
[Analyze grammar]

mucyate pātakaiḥ sarvairdattvā kāñcanadhenukām |
saṃśuddhasya suvarṇasya paṃcāśatpalikāṃ śubhām || 3 ||
[Analyze grammar]

arddhena vā prakurvīta śaktyā vā nṛpasattama |
ukhāṃ paścimabhāge tu dṛṣṭakukṣipayodharām || 4 ||
[Analyze grammar]

vibhaktāṅgīṃ sujaghanāṃ sumanoharakarṇikām |
sarvaratnavicitrāṅgīṃ kārayetkapilāṃ śubhām || 5 ||
[Analyze grammar]

caturthena tu bhāgena vatsaṃ tasyāḥ prakalpayet |
raupyaghaṭāṃ ca dattvā tu kauśeyaparivāritām || 6 ||
[Analyze grammar]

tāmraśṛṃgīṃ tathā kuryādvaiḍūryamayakaṃbalām |
muktāphalamaye netre vaidrumī rasanā tathā || 7 ||
[Analyze grammar]

kṛṣṇājine guḍaprasthaṃ tatrasthāṃ kārayecchubhām |
kuṃbhāṣṭakasamopetāṃ nānā phalasamanvitām || 8 ||
[Analyze grammar]

tathāṣṭādaśa dhānyātapatropānadyugānvitām |
bhājanaṃ vasanaṃ caiva tāmradohanakaṃ tathā || 9 ||
[Analyze grammar]

dīpakānnādilavaṇaśarkarādhānyakānvitām |
pradadyādbrāhmaṇaṃ pūjya vastrairābharaṇaiḥ śubhaiḥ || 10 ||
[Analyze grammar]

snātaḥ pradakṣiṇīkṛtya dhenuṃ sarvāṅgasaṃyutām |
guḍadhenūktamaṃtraiśca āvāhya pratipūjya ca || 11 ||
[Analyze grammar]

tvaṃ sarvadevagaṇamandirabhūṣaṇāsi viśveśvaratripathagodadhiparvatānām |
śraddhāmbutīkṣṇaśakalīkṛtapātakaughaḥ prāpnoti nirvṛtimatīva parāṃ namāmi || 12 ||
[Analyze grammar]

loke yathepsitaphalārthavidhāyinī tvāmāsādya ko hi bhayabhāgbhavatīha martyaḥ |
saṃsāraduḥkhaśamanāya yatastvakāmāstvāṃ kāmadhenumiti vedavido vadaṃti || 13 ||
[Analyze grammar]

evamāmantrya tāṃ dhenuṃ viprāya pratipādayet |
sadakṣiṇopaskarāṃ ca praṇipatya kṣamāpayet || 14 ||
[Analyze grammar]

dānakāle tu ye devāstīrthāni manavastathā |
śarīre nivasaṃtyasyāstāñchṛṇuṣva narādhipa || 15 ||
[Analyze grammar]

netrayoḥ sūryaśaśinau jihvāyāṃ tu sarasvatī |
daṃteṣu maruto devāḥ karṇayośca tathāśvinau || 16 ||
[Analyze grammar]

śṛṃgāgragau sadā cāsyā devau rudrapitāmahau |
gaṃdharvāpsarasaścaiva kakuddeśaṃ pratiṣṭhitāḥ |
kukṣau samudrāśca tvāro yonau tripathagāminī || 17 ||
[Analyze grammar]

ṛṣayo romakūpeṣu apāne vasudhā sthitā |
antreṣu nāgā vijñeyāḥ parvatāścāsthiṣu sthitāḥ || 18 ||
[Analyze grammar]

dharmakāmārthamokṣāstu pādeṣu parisaṃsthitāḥ |
huṃkāre ca caturvedāḥ kaṃṭhe rudrāḥ pratiṣṭhitāḥ || 19 ||
[Analyze grammar]

pṛṣṭhabhāge sthito merurviṣṇuḥ sarvaśarīragaḥ |
evaṃ sarvamayī devī pāvanī viśvarūpiṇī || 20 ||
[Analyze grammar]

kāñcanena kṛtā dhenuḥ sarvadevamayī smṛtā |
yo dadyāttādṛśīṃ dhenuṃ sarvadānaprado hi saḥ || 21 ||
[Analyze grammar]

karmabhūmau hi martyānāṃ dānametatsudurlabham |
tasmāddeyamidaṃ śaktyā sarvakalmaṣanāśanam || 22 ||
[Analyze grammar]

pāvanaṃ tāraṇaṃ caiva kīrtidaṃ śāṃtidaṃ tathā |
varṣakoṭiśataṃ sāgraṃ svargaloke gato naraḥ || 23 ||
[Analyze grammar]

nārī vā pūjyate devairvimānavaramāsthitā |
gaṃdharvaigīyamānastu puṣpairmālāvibhūṣitaiḥ || 24 ||
[Analyze grammar]

sarvābharaṇasaṃpannaḥ sarvadvaṃdvavivarjitaḥ |
svarge sthitvā ciraṃ kālaṃ tato martye'bhijāyate || 25 ||
[Analyze grammar]

ādhi vyādhi vinirmukto rūpavānpriyadarśanaḥ |
evaṃ naro vā nārī vā dattvā dānamidaṃ bhuvi |
sarvānkāmānavāpnoti jāyamānaḥ punaḥ punaḥ || 26 ||
[Analyze grammar]

āmantrya sādhukulaśīlaguṇānvitāya viprāya yaḥ kanakadhenumimāṃ pradadyāt |
prāpnoti siddhamunikinnaradevajuṣṭaṃ kanyāśataiḥ parivṛtaṃ padamindumauleḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 156

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: