Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
mahāśāṃtiṃ pravakṣyāmi mahādevena bhāṣitām |
pārthivānāṃ hitārthāya mahādustaratāriṇīm || 1 ||
[Analyze grammar]

nṛpābhiṣeke sā kāryā yātrākāle nṛpasya tu |
duḥsvapne durnimitte ca grahavaiguṇyasaṃbhave || 2 ||
[Analyze grammar]

vidyudulkānipāte ca janmarkṣe grahadaivate |
ketūdaye'tha saṃjāte nirghāte kṣitikampane || 3 ||
[Analyze grammar]

prasūtau mūlagaṇḍānte yamalasya tu saṃbhave |
chatrāṇāṃ ca dhvajānāṃ ca svasthānātpatane bhuvi |
kākolūkakapotānāṃ praveśe veśmanastathā || 4 ||
[Analyze grammar]

krūragrahāṇāṃ vakratve janmādiṣu viśeṣataḥ |
janmani dvādaśe caiva caturthe vāṣṭame tathā || 5 ||
[Analyze grammar]

yadā syurgurumandā'rāḥ sūryaścaiva viśeṣataḥ |
yuddhe grahāṇāṃ sarveṣāṃ sūryaśītāṃśukīlake || 6 ||
[Analyze grammar]

vastrāyudhagavāśveṣu maṇikeśavināśane |
yadyagre paridṛśyeta rātrāviṃdradhanustathā || 7 ||
[Analyze grammar]

veśmanaśca tulābhaṃge garbheṣvaśvatarīṣu ca |
ravīndvoruparāgeṣu mahāśāṃtiḥ praśasyate || 8 ||
[Analyze grammar]

sarvāṇi durnimittāni praśamaṃ yānti sarvathā |
tāṃ kuryurbrāhmaṇāḥ paṃca kulaśīlasamanvitāḥ || 9 ||
[Analyze grammar]

caturvedāstrivedāśca dvivedāścāpi pāṃḍava |
ātharvaṇā viśeṣeṇa bahvṛcā yajusaṃyutāḥ || 10 ||
[Analyze grammar]

śucayaḥ śrutasaṃpannā japahomaparāyaṇāḥ |
kṛcchrapārākanaktādyaiḥ kṛtakāya viśodhanāḥ || 11 ||
[Analyze grammar]

pūrvamārādhya maṃtraistu prārabheta kriyāṃ tataḥ |
daśadvādaśahastaṃ vā maṃḍapaṃ kārayecchubham || 12 ||
[Analyze grammar]

tanmadhye vedikāṃ kuryāccaturhasta pramāṇataḥ |
āgneyyāṃ kārayetkuṃḍaṃ hastamātraṃ suśobhanam || 13 ||
[Analyze grammar]

mekhalātrayasaṃyuktaṃ yonyā cāpi vibhūṣitam |
baddhacandanamālaṃ ca toraṇālaṃkṛtaṃ tathā || 14 ||
[Analyze grammar]

gomayenopalipte ca maṃḍape tu dvijātayaḥ |
śuklāmbaradharaḥ snātāḥ śuklamālyānulepanāḥ || 15 ||
[Analyze grammar]

tataśca pañca kalaśāṃstasyāṃ vedyāṃ niyojayet |
āgneyādiṣu koṇeṣu pañcamaṃ madhyatastathā || 16 ||
[Analyze grammar]

aṣṭāsrālaṃkṛte padme cūtapallavaśobhite |
brahmakūrcavidhānena paṃcagavyaṃ tu kārayet || 17 ||
[Analyze grammar]

auṣadhīḥ pañcaratnāni rocanāṃ candanaṃ tathā |
siddhārthakāñchamīdūrvāḥ kuśānvrīhiryavāṃstathā || 18 ||
[Analyze grammar]

apāmārgaṃ phalavatīṃ nyagrodhoduṃbarau tathā |
plakṣāśvatthakapitthāṃśca priyaṃgucūtapallavān || 19 ||
[Analyze grammar]

hastidaṃtamṛdaṃ caiva koṇakumbheṣu nikṣipet |
puṇyatīrthodakānnaṃ ca dhānyaṃ gavyaṃ ca madhyame || 20 ||
[Analyze grammar]

kūrcaṃ vācamitīdaṃ ca vahnikumbhābhimantraṇam |
āśuḥ śiśāno mantreṇa mantraṇaṃ vāyugocare || 21 ||
[Analyze grammar]

īśāvāsyaṃ caturthasya kumbhasya cābhimaṃtraṇam |
madhyame japitavyāstu rudrakumbhe bhavodbhavāḥ || 22 ||
[Analyze grammar]

gaṃdhapuṣpākṣatairvastrairnaivaidyairghṛtapācitaiḥ |
phalaiśca nārikelādyairdīpakaiḥ kuṃbhapūjanam || 23 ||
[Analyze grammar]

svastivācanakaṃ caiva kārayettadanaṃtaram |
krameṇānena śanakairagnikāryaṃ prayojayet || 24 ||
[Analyze grammar]

agniṃ dūtamiti hyagniṃ pūrvameva nidhāpayet |
hiraṇyagarbhaḥ samiti brahmāsananiyojanam || 25 ||
[Analyze grammar]

kapotasupraṇītena maṃtreṇa viniśeṣayet |
kṛtvā cāvaraṇaṃ vahnerājyasaṃskārameva ca || 26 ||
[Analyze grammar]

atha cāsādayeddravyaṃ yathāvatsaprayojanam |
tataḥ puruṣasūktena pāyasaśrapaṇaṃ bhavet || 27 ||
[Analyze grammar]

abhighāryātha saṃsiddhaṃ tathā saṃsthāpayedbhuvi |
aṣṭādaśapramāṇedhmāndadyādatha śamīmayān || 28 ||
[Analyze grammar]

pālāśī samidhaḥ sapta tathā sapteti dāpayet |
āghārāvājyabhāgau tu hutvā pūrvakrameṇa tu || 29 ||
[Analyze grammar]

juhuyādāhutīḥ sapta jātavedasa ityṛcā |
sthālīpākasya juhuyātpunarvai jātavedasā || 30 ||
[Analyze grammar]

taratsamaṃdī sūktena catasro juhuyāttataḥ |
yamāyeti ca saptānyāḥ svāhāṃtā juhuyāttataḥ || 31 ||
[Analyze grammar]

idaṃ viṣṇustataḥ sapta juhuyādāhutīrnṛpa |
nakṣatrebhyastataḥ svāhā saptaviṃśada thāhutīḥ || 32 ||
[Analyze grammar]

yatkarmaṇaiti juhuyāttataḥ sviṣṭakṛtaṃ punaḥ |
grahahomastataḥ kāryastilairājyapariplutaiḥ || 33 ||
[Analyze grammar]

prāyaścittaṃ tato hutvā homakarma samāpayet |
tatastu tūryanirghoṣaiḥ kāhalāśaṃkhaniḥsvanaiḥ || 34 ||
[Analyze grammar]

yajamānasya kartavyo hyabhiṣeko dvijottamaiḥ |
kāśmaryavṛkṣasaṃbhūte bhadre bhadrāsane sthitam || 35 ||
[Analyze grammar]

vedimadhyagataṃ kṛtvā durnimittapraśāṃtaye |
paṃcabhiḥ kalaśaiḥ pūrṇairmaṃtrairebhiryathākramam || 36 ||
[Analyze grammar]

sahasrākṣeṇa prathamaṃ tataścaiva śatā yuṣā |
sajoṣasā ca indreti viśvānītyṛgbhireva ca || 37 ||
[Analyze grammar]

ṛtamastviti ca tataḥ snāpayeyuḥ samāhitāḥ |
tato diśāṃ baliṃ dadyādvicitrānna samāyutam || 38 ||
[Analyze grammar]

namostu sarvabhūtebhya iti mantramudāharan |
snātasya brāhmaṇāḥ sarve paṭheyuḥ śāṃtimuttamām || 39 ||
[Analyze grammar]

śāṃtitoyena dhārāṃ ca pātayitvā saṃmatataḥ |
puṇyāhavācanaṃ kṛtvā śāṃtikarma samāpayet || 40 ||
[Analyze grammar]

kṣitiṃ hiraṇyaṃ vāsāṃsi śayanānyāsanāni ca |
viprebhyo dakṣiṇāṃ dadyādyathā śaktyā vimatsaraḥ || 41 ||
[Analyze grammar]

dīnānāthaviśiṣṭebhyaḥ śrotriyebhyaśca dāpayet |
bhojanaṃ śobhanaṃ dattvā tataḥ sarvaṃ prasiddhyati || 42 ||
[Analyze grammar]

āyuśca labhate dīrghaṃ śatrūnvijayate kṣaṇāt |
durgāṇi cāsya sidyanti putrāṃśca labhate śubhān || 43 ||
[Analyze grammar]

yathāśastraprahārāṇāṃ kavacaṃ vāraṇaṃ bhavet |
tathā daivopaghātānāṃ śāntirbhavati vāraṇam || 44 ||
[Analyze grammar]

ahiṃsakasya dāṃtasya dharmārjitadhanasya ca |
dayādākṣiṇyayuktasya sarve sānugrahā grahāḥ || 45 ||
[Analyze grammar]

arthānsamarthayati varddhayate ca dharmaṃ kāmaṃ prasādhayati tasya pinaṣṭi pāpam |
yaḥ kārayetsakaladoṣaharīṃ samarthāṃ śāṃtiṃ praśāṃtahṛdayaḥ puruṣaḥ sadaiva || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 143

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: