Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
pārtha pārthiva divyastrīmukhapaṃkajaseṃdave |
śṛṇuṣvābhinavasyeṃdorudaye'rghyavidhiṃ param || 1 ||
[Analyze grammar]

ravirdvādaśabhirbhāgairvāruṇyāṃ dṛśyate yadi |
pradoṣasamaye pārtha arghyaṃ dadyāttadā vibhoḥ || 2 ||
[Analyze grammar]

dvitīyāyāṃ site pakṣe saṃdhyākāle hyupasthite |
saṃsthāpyābhinavaṃ candraṃ sa bhūmyāṃ dṛśyate yadi || 3 ||
[Analyze grammar]

gomayaṃ maṃḍalaṃ kṛtvā caṃdanena suśobhitam |
rohiṇyā sahitaṃ devaṃ kumudāmodasaṃbhavam || 4 ||
[Analyze grammar]

puṣpacandanadhūpaiśca dīpākṣatajalaiḥ śubhaiḥ |
dūrvāṃkurai ratnavarairdadhnā vastraiśca pāṃḍuraiḥ || 5 ||
[Analyze grammar]

maṃtreṇānena rājendra kṣatriyaḥ sapurohitaḥ |
navonavo'si māsāṃte jāyamānaḥ puna. punaḥ |
āpyāyasva sametvevaṃ somarāja namonamaḥ || 6 ||
[Analyze grammar]

anenavidhinācāryaṃ sarvakāmaphalapradam |
yaḥ prayacchati kauṃteya māsimāsi samāhitaḥ || 7 ||
[Analyze grammar]

sa kīrtyā yaśasā kāṃtyā dhanyaśca bhuvi mānavaḥ |
putrapautraiḥ parivṛto godhānyadhanasaṃkulaḥ || 8 ||
[Analyze grammar]

sthitvā varṣaśataṃ martye tataḥ somapuraṃ vrajet |
tatrāste divyavapuṣā bhogānbhuñjannṛpottama |
varastrībhiḥ sahātyarthaṃ yāvadābhūtasaṃplavam || 9 ||
[Analyze grammar]

dharmaṃ samṛddhimatulāṃ yadi vāñchasi tvaṃ māsānumāsamiha madvacanaṃ kuruṣva |
somasya somakulanaṃdana dhūpapuṣpairarghaṃ prayaccha natajānu navoditasya || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 119

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: