Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
upavāsāsamarthānāṃ sadaiva puruṣottama |
ekā yā dvādaśī puṇyā tāṃ vadasva mamānagha || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
māsi bhādrapade śuklā dvādaśī śravaṇānvitā |
sarvakāmapradā puṇyā copavāse mahāphalā || 2 ||
[Analyze grammar]

saṃgame saritāṃ snātvā dvādaśyāṃ samupoṣitaḥ |
ayatnātsamavāpnoti dvādaśadvādaśīphalam || 3 ||
[Analyze grammar]

budhaśravaṇadvādaśyāmevaṃ vai saṃyato bhavet |
atīva mahatī tasyāṃ kṛtaṃ sarvamathākṣayam || 4 ||
[Analyze grammar]

dvādaśī śravaṇopetā yadā bhavati bhārata |
saṃgame saritāṃ snātvā gaṃgādisnānajaṃ phalam |
sopavāsaḥ samāpnoti nātra kāryā vicāraṇā || 5 ||
[Analyze grammar]

jalapūrṇe tathā kuṃbhe sthāpayitvā vicakṣaṇaḥ |
paṃcaratnasamopetaṃ sopavītaṃ supūji tam || 6 ||
[Analyze grammar]

tasya skaṃdhe sughaṭitaṃ sthāpayitvā janārdanam |
yathāśakti svarṇamayaṃ śaṃkhaśārṅgavibhūṣitam || 7 ||
[Analyze grammar]

snāpayitvā vidhānena sitacaṃdana carcitam |
sitavastrayugacchannaṃ chatropānadyugānvitam || 8 ||
[Analyze grammar]

oṃ namo vāsudevāyeti śiraḥ saṃpūjayaddhareḥ |
śrīdharāya mukhaṃ tadvatkaṃṭha kṛṣṇāya vai punaḥ || 9 ||
[Analyze grammar]

oṃ namaḥ śrīmate vakṣo bhujau sarvāstradhāriṇe |
vyāpakāya namaḥ kukṣī keśavāyodaraṃ namaḥ || 10 ||
[Analyze grammar]

trailokyajanakāyeti evaṃ saṃpūjayeddharim |
sarvādhipataye jaṃghe pādau sarvātmane namaḥ || 11 ||
[Analyze grammar]

anena vidhinā rājanpuṣpairdhūpaiḥ samarcayet |
tatastasyāgrato deyaṃ naivedyaṃ ghṛtapācitam || 12 ||
[Analyze grammar]

sodakāṃśca navānkuṃbhāñchaktyā dadyādvicakṣaṇaḥ |
evaṃ saṃpūjya gorvidaṃ jāgaraṃ tatra kārayet || 13 ||
[Analyze grammar]

prabhāte vimale snātvā saṃpūjya garuḍadhvajam |
puṣpadhūpādinaivedyaiḥ phalairvastraiḥ suśobhanaiḥ |
tataḥ puṣpāṃjaliṃ baddhvā maṃtrametamudīrayet || 14 ||
[Analyze grammar]

namo namaste govinda budhaśravaṇa saṃjñaka |
aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava || 15 ||
[Analyze grammar]

evaṃ saṃpūjya goviṃda brāhmaṇaṃ pūjayettataḥ |
anaṃtaraṃ brāhmaṇe vai vedavedāṃtapārage |
purāṇajñe viśeṣeṇa vidhivatsaṃpradāpayet || 16 ||
[Analyze grammar]

dvādaśyāṃ śravaṇe yukte aśeṣāhaskarānvite |
karakaṃ saṃgame snātvā prīyatāṃ me janārdanaḥ || 17 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
atrāpyudāharaṃtīmamitihāsaṃ purātanam |
mahatyaraṇye yadvṛttaṃ bhūmipāla śṛṇuṣva tat || 18 ||
[Analyze grammar]

deśo daśārṇako nāma tasya bhāge tu paścime |
asti kaścinmarudeśaḥ sarvasattvabhayaṃkaraḥ || 19 ||
[Analyze grammar]

sutaptasikatā bhūmiryatra duṣṭā mahoragāḥ |
alpacchāyadrumākīrṇo mṛtaprāṇi samākulaḥ || 20 ||
[Analyze grammar]

śamīkhadirapālāśakarīraiḥ pīlubhiḥ saha |
tatra bhīmā drumāḥ pārtha kaṃṭakaiḥ śabalā dṛḍhaiḥ || 21 ||
[Analyze grammar]

dagdhaprāṇigaṇākīrṇā yatra bhūrddṛśyate kvacit |
annodakaṃ no labhaṃte rājaṃstatra balāhakāḥ || 22 ||
[Analyze grammar]

kadācidapi dṛśyaṃte bhrāmyanto hi vihagamāḥ |
vṛkṣāṃtaragatairnityaṃ śiśubhistṛṣitaiḥ samam |
utkṛttajīvitā rājandṛśyaṃte vihagottamāḥ || 23 ||
[Analyze grammar]

tṛṣāturāśca sahasā mṛgāḥ saikatamāgatāḥ |
saikateṣveva naśyaṃti jalaṃ saikatasetuvat || 24 ||
[Analyze grammar]

tasmiṃstathāvidhe deśe kaściddaivavaśādvaṇik |
nijasārthaparibhraṣṭaḥ praviṣṭo marujāṃgale || 25 ||
[Analyze grammar]

piśācānmalināṃstīkṣṇānnirmāṃsānbhīmadarśanān |
itastataḥ saṃcarato dadarśa vaṇiguttamaḥ || 26 ||
[Analyze grammar]

babhrāmodbhrāṃtahṛdayaḥ kṣuttṛṣābhramakarṣitaḥ |
kva grāmaḥ kva jalaṃ kvāhaṃ yāsyāmi na bubodha saḥ || 27 ||
[Analyze grammar]

atha pretāndadarśāsau tṛṣṇāvyākuliteṃdriyān |
snāyubaddhāsthicaraṇānprekṣamāṇānitastataḥ || 28 ||
[Analyze grammar]

pretaskaṃdhasamārūḍhamekaṃ pretaṃ dadarśa ha |
apaśyadbahubhiḥ pretaiḥ samaṃtātparivāritam || 29 ||
[Analyze grammar]

āgacchantaṃ tamavyagraṃ srutuśabdapuraḥsaram |
pretaskaṃdhānmahīṃ gatvā tasyāṃtikamupāgamat || 30 ||
[Analyze grammar]

sa dṛṣṭvātha vaṇikchreṣṭhamidaṃ vacanamabravīt |
asminvai nirjale deśe gamanaṃ bhavataḥ katham || 31 ||
[Analyze grammar]

tamuvāca vaṇigdhīmānsārthabhraṣṭasya caiva me |
praveśo daivayogena pūrvakarmakṛtena tu || 32 ||
[Analyze grammar]

tṛṣṇā māṃ bādhate'tyarthaṃ kṣuddunoti bhṛśaṃ tathā |
prāṇāḥ kaṃṭhamanuprāptā vacanaṃ naśyatīva me |
atropāyaṃ na paśyāmi jīveyaṃ yena kenacit || 33 ||
[Analyze grammar]

kṛṣṇa uvāca |
ityevamukte pretastaṃ vaṇijaṃ vākyamabravīt |
puṃnāgamimamāśritya pratīkṣasva muhūrtakam || 34 ||
[Analyze grammar]

kṛtātithyo yathālābhaṃ gamiṣyasi yathāsukham |
evamuktastathā cakre sa vaṇiktṛṣṇayārditaḥ || 35 ||
[Analyze grammar]

madhyāhnasamaye prāpte tatastaṃ deśamāgataḥ |
punnāgavṛkṣātkarako vāridhārāmanoramaḥ |
dadhyodanasamāyukto vardhamānena saṃyutaḥ || 36 ||
[Analyze grammar]

āgate karake tasminprādādatithaye tadā |
bhuktvānnaṃ ca jalaṃ pītvā vaṇiktuṣṭimupāgataḥ |
vitṛṣṇo vijvaraścaiva kṣaṇena samapadyata || 37 ||
[Analyze grammar]

tatastu pretasaṃghasya bhoktukāmasya vai dadau |
dadhyodadanaṃ sapānīyaṃ pretāstṛptiṃ parāṃ gatāḥ || 38 ||
[Analyze grammar]

atithiṃ tarpayitvā ca pretalokaṃ ca sarvaśaḥ |
tataḥ svayaṃ sa bubhuje bhuktaśeṣaṃ yathāsukham || 39 ||
[Analyze grammar]

tasya bhuktavataścānnaṃ pānīyaṃ ca kṣayaṃ yayau |
pretādhipaṃ tatastṛpto vaṇigvacanamabravīt || 40 ||
[Analyze grammar]

āścaryametatparamaṃ vane'sminpratibhāti me |
annapānasya samprāptiḥ paramasya kutastava || 41 ||
[Analyze grammar]

stokena ca tathānnena bibharṣi subahūnpṛthak |
tṛptāḥ paraṃ kathaṃ tvete nirmāṃsā bhinnaku kṣayaḥ || 42 ||
[Analyze grammar]

aparaṃ ca kathaṃ ceha mama pāpaparikṣayaḥ |
hastāvalaṃbanakastvaṃ samprāpto nirjane vane |
tṛptaścāsi kathaṃ grāsamātreṇa ca śubhavrata || 43 ||
[Analyze grammar]

kastvamasyāṃ sughorāyāmaṭavyāṃ tu kṛtālayaḥ |
tametaṃ saṃśayaṃ chiṃdhi paraṃ kautūhalaṃ mama || 44 ||
[Analyze grammar]

evamuktaḥ sa vāṇijyā preto vacanamabravīta |
śṛṇu bhadra pravakṣyāmi duṣkṛtaṃ karma cātmanaḥ || 45 ||
[Analyze grammar]

śākale nagare ramye ahamāsaṃ sudurmatiḥ |
vāṇijyāsaktitaḥ pūrvaṃ kālo nīto mayānagha || 46 ||
[Analyze grammar]

dhanalobhānmayā tatra kadācicca pramādinā |
na dattā bhikṣave bhikṣā tṛṣṇayā pīḍitāya ca || 47 ||
[Analyze grammar]

prativeśe ca tatrāsīdbrāhmaṇo guṇavānmama |
śravaṇadvādaśīyoge māsi bhādrapade tathā || 48 ||
[Analyze grammar]

sa kadācinmayā sārdhaṃ toṣāṃ nāma nadīṃ yayau |
tasyāśca saṃgamaḥ puṇyo yatrāsīccandrabhāgayā || 49 ||
[Analyze grammar]

caṃdrabhāgā somasutā toṣā caivārkanaṃdinī |
tayoḥ śītoṣṇasalilasaṃgamaḥ sumanoharaḥ || 50 ||
[Analyze grammar]

tattīrthavaramāsādya prātiveśyaḥ sa ca dvijaḥ |
śravaṇadvādaśīyoge snātaścaivamupoṣitaḥ || 51 ||
[Analyze grammar]

caṃdrabhāgātoṣayośca vāridhānyairnavairdṛḍhaiḥ |
dadhyodanayutaiḥ sārdhaṃ sampūrṇairvardhamānakaiḥ || 52 ||
[Analyze grammar]

chatropānadyugaṃ vastraṃ pratimāṃ vidhivaddhareḥ |
caṃdrabhāgājīvanena dadhyodanayutaṃ tadā || 53 ||
[Analyze grammar]

etatkṛtvā gṛhaṃ prāptastataḥ kālena kenacit |
pañcatvamahamāsādya nāstikyātpretatāṃ gataḥ |
asyāmaṭavyāṃ ghorāyāṃ yathā dṛṣṭastvayānagha || 54 ||
[Analyze grammar]

brahmasvahāriṇastvete pāpāḥ pretatvamāgatāḥ |
paradāraratāḥ kecitsvāmidroharatāḥ pare || 55 ||
[Analyze grammar]

mitradroharatāḥ keciddeśe'smiṃstu sudāruṇe |
mamaite bhṛtyatāṃ yātā annapānakṛtena ca || 56 ||
[Analyze grammar]

akṣayyo bhagavānkṛṣṇaḥ paramātmā sanātanaḥ |
yaddīyate tamuddiśya akṣayyaṃ tatprakīrtitam || 57 ||
[Analyze grammar]

mayā vihīnāḥ kiṃ tvete vane'sminbhṛśadāruṇe |
pīḍāmanubhaviṣyaṃti dāruṇāṃ karmayonijām || 58 ||
[Analyze grammar]

eteṣāṃ tvaṃ mahābhāga mamānugrahakāmyayā |
anekanāmagotrāṇi gṛhāṇa lekhanena ca || 59 ||
[Analyze grammar]

astu kakṣāgatā caiva tava saṃpuṭikā śubhā |
himavatyāṃ tathāsādya tatra tvaṃ lapsyase nidhim || 60 ||
[Analyze grammar]

gayāśīrṣe tato gatvā śrāddhaṃ kuru mahāmate |
ekamekamathoddiśya pretaṃpretaṃ yathāsukham || 61 ||
[Analyze grammar]

evaṃ sambhāṣamāṇo'sau taptajāṃbūnadaprabhaḥ |
vimānavaramāruhya svargalokamito gataḥ || 62 ||
[Analyze grammar]

svargate pretanāthe tu prabhāvātsa vaṇikpumān |
nāmagotrāṇi saṃgṛhya prayātaḥ sa himācalam || 63 ||
[Analyze grammar]

tatra prāpya nidhiṃ gatvā vinikṣipya svake gṛhe |
dhanabhāgamupādāya gayāśīrṣavaṭaṃ yayau |
pretānāṃ kramaśastatra cakre śrāddhaṃ dinedine || 64 ||
[Analyze grammar]

yasyayasya gayāśrāddhaṃ sa karoti dine vaṇik |
sa ca tasya sadā svapne darśayatyātmanastanum || 65 ||
[Analyze grammar]

bravīti ca mahābhāga prasādena tavānagha |
pretabhāvo mayā tyaktaḥ prāptosmi paramāṃ gatim || 66 ||
[Analyze grammar]

sa kṛtvā dhanalobhācca pretānāṃ satkṛtiṃ vaṇik |
jagāma svagṛhaṃ tatra māsi bhādrapade tathā || 67 ||
[Analyze grammar]

śravaṇadvādaśīyoge pūjayitvā janārdanam |
dānaṃ ca dattvā viprebhyaḥ sopavāso jitendriyaḥ || 68 ||
[Analyze grammar]

mahānadīsaṃgameṣu prativarṣaṃ yudhiṣṭhira |
cakāra vidhivaddānaṃ tato diṣṭāṃtamāgataḥ || 69 ||
[Analyze grammar]

avāpa paramaṃ sthānaṃ durlabhaṃ cātra mānavaiḥ |
yatra kāmaphalā vṛkṣā nadyaḥ pāyasakardamāḥ |
śītalāmalapānīyāḥ puṣkariṇyo manoharāḥ || 70 ||
[Analyze grammar]

taṃ deśamāsādya vaṇiṅ mahātmā sutaptajāṃbūnadabhūṣitāṃgaḥ |
kalpaṃ samagraṃ saha sundarībhiḥ svarge sa reme muditaḥ sadaiva || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 75

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: