Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śrīkṛṣṇa uvāca |
anyāmapi pravakṣyāmi padmaṣaṣṭhī śubhāṃ tathā |
yāmupoṣya naraḥ pāpavimuktaḥ svargabhāgbhavet || 1 ||
[Analyze grammar]

mārgaśīrṣe śubhe māsi pañcamyāṃ niyatavrataḥ |
ṣaṣṭhīmupoṣya kamalaṃ kārayitvā sukāñcanam || 2 ||
[Analyze grammar]

śarkarāsaṃyutaṃ dadyādbrāhmaṇāya kuṭuṃbine |
rūpaṃ ca kāṃcanaṃ kṛtvā phalasyaikasya dharmavit || 3 ||
[Analyze grammar]

dadyātprātaḥ kṛtasnāno bhānurme prīyatāmiti |
bhaktyā tu viprānsaṃpūjya saptamyāṃ kṣīrabhojanam || 4 ||
[Analyze grammar]

kṛtvā kuryātphalatyāgaṃ yā ca syātkṛṣṇasaptamī |
etāmupoṣya vidhivadanenaiva krameṇa tu || 5 ||
[Analyze grammar]

tadvai haimaṃ phalaṃ dattvā suvarṇa kamalānvitam |
śarkarāpātrasaṃyuktaṃ vastramālāsamanvitam || 6 ||
[Analyze grammar]

ṣaṣṭhyorubhayormahārāja yāvatsaṃvatsaraṃ tataḥ |
upoṣya dadyātkramaśaḥ sūryamaṃtrānudīrayet || 7 ||
[Analyze grammar]

bhānurarko ravirbrahmā sūryaḥ śukro hariḥ śivaḥ |
śrīmānvibhāvasustvaṣṭā varuṇaḥ prīyatāmiti || 8 ||
[Analyze grammar]

pratimāsaṃ ca saptamyāmekaikaṃ nāma kīrtayet |
pratipakṣaṃ phalatyāgametatkurvansamācaret || 9 ||
[Analyze grammar]

vratāṃte vipramithunaṃ pūjayedvastrabhūṣaṇaiḥ |
śarkarākalaśaṃ dadyāddhaimapadmaphalānvitam || 10 ||
[Analyze grammar]

yathā phalakaro māsastvadbhaktānāṃ sadā rave |
tathānaṃtaphalāvāptirastu janmanijanmani || 11 ||
[Analyze grammar]

imāmanaṃtaphaladāṃ phalaṣaṣṭhīṃ karoti yaḥ |
sa sarvapāpanirmuktaḥ sūryaloke mahīyate || 12 ||
[Analyze grammar]

surāpānādikaṃ kiñcidyadatrāmutra vā kṛtam |
tatsarvaṃ nāśamāyāti sūryalokaṃ sa gacchati || 13 ||
[Analyze grammar]

bhūtānbhavyāṃśca puruṣāṃstārayedekaviṃśatim |
śṛṇuyādyaḥ paṭhedvāpi sopi kalyāṇabhāgbhavet || 14 ||
[Analyze grammar]

haimaṃ phalaṃ sakamalaṃ kalaśaṃ sitāyā ṣaṣṭhīmupoṣya vidhivaddvijapuṃgavāya |
dadyātsurāsuraśiromaṇighṛṣṭapādaṃ bhānuṃ praṇamya phalasiddhimupaiti martyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 39

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: