Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

yudhiṣṭhira uvāca |
brahmeśa keśavādīnāṃ gauryā gaṇapatestathā |
durgāsūryāgnisomānāṃ vratāni madhusūdana || 1 ||
[Analyze grammar]

śāstrāṃtareṣu dṛṣṭāni tava buddhigatāni ca |
tāni sarvāṇi me deva vada devakiranandana || 2 ||
[Analyze grammar]

pratipatkramayogena vihitā yasya yā tithiḥ |
devasya tasyāṃ yatkāryaṃ tadaśeṣeṇa kīrtaya || 3 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
vasaṃte kiṃśukāśokaśobhane pratipattithiḥ |
śuklā tasyāṃ prakurvīta snānaṃ niyamatatparaḥ || 4 ||
[Analyze grammar]

nārī naro vā rājendra saṃtarpya pitṛdevatāḥ |
nadyāstīre taḍāge vā gṛhe vā niyatātmavān || 5 ||
[Analyze grammar]

piṣṭātakena vilikhedvatsaraṃ puruṣākṛtim |
tataścandanacūrṇena puṣpadhūpādinārcayet || 6 ||
[Analyze grammar]

dīpaiścāpi sanaivedyaiḥ pūjayedvatsaraṃ tadā |
māsartunāmabhiḥ paścānnamaskārāṃtayojitaiḥ |
pūjayedbrāhmaṇānvidvānmaṃtrairvedoditaiḥ śubhaiḥ || 7 ||
[Analyze grammar]

saṃvatsaro'si parivatsarosīḍā vatsaro'bhitsaro'si uṣasaste kalpaṃtāmahorātrāste kalpaṃtāmardhamāsaste kalpatāṃ māsāste kalpatāmṛtavaste kalpantāṃ saṃvatsaraste kalpatām || 8 ||
[Analyze grammar]

evamabhyarcya vāsobhiḥ paścāttamabhiveṣṭayet |
kālodbhavairmūlaphalainairvedyairmodakādibhiḥ || 9 ||
[Analyze grammar]

tatastaṃ prārthayetpaścātpuraḥ sthitvā kṛtāṃjaliḥ |
bhagavaṃstvatprasādena varṣa śubhadamastu me || 10 ||
[Analyze grammar]

evamuktvā yathāśakti dadyādviprāya dakṣiṇām |
lalāṭapaṭṭe tilakaṃ kuyaccāṃdanapaṅkajam || 11 ||
[Analyze grammar]

tataḥ prabhṛtyanudinaṃ tilakālaṃkṛtaṃ mukham |
dhāryaṃ saṃvatsaraṃ yāvacchaśineva nabhastalam || 12 ||
[Analyze grammar]

evaṃ naro vā nārī vā vratametatsamācaret |
sadaiva puruṣa vyāghra bhogānbhuvi bhunaktyasau || 13 ||
[Analyze grammar]

bhūtāḥ pretāḥ piśācāśca durvārā vairiṇo grahāḥ |
nirarthakā bhavaṃtyete tilakaṃ vīkṣya tatkṣaṇāt || 14 ||
[Analyze grammar]

pūrvamāsīnmahīpālo nāmnā śatruṃjayo jayī |
citralekheti tasyābhūdbhāryā cāritrabhūṣaṇā || 15 ||
[Analyze grammar]

tayā vratamidaṃ caitre gṛhītaṃ dvijasannidhau |
saṃvatsaraṃ pūjayitvā dhṛtvā hṛdi janārdanam || 16 ||
[Analyze grammar]

asūyuḥ kṣeptukāmo vā samāgacchati yaḥ puraḥ |
prayāti priyakṛttasyā dṛṣṭvā mukhamadhomukhaḥ || 17 ||
[Analyze grammar]

sapatnīdarpāpaharā vaśīkṛtamahītalā |
bharturiṣṭā prahṛṣṭā ca sukhamāste nirākulā || 18 ||
[Analyze grammar]

tāvatkareṇābhibhūto bhartā putraḥ savedanaḥ |
śiro'rtyā nāśaṃ prayātaḥ suhṛdāṃ duḥkhadāyakaḥ || 19 ||
[Analyze grammar]

dharmarājapuraṃ prāptuṃ sarvabhūtāpahārakaḥ |
tasminkṣaṇe mahārājaḥ dharmarājasya kiṃkarāḥ || 20 ||
[Analyze grammar]

tasya dvāramanuprāptāḥ praveṣṭuṃ gṛhamañjasā |
śatruṃjayaṃ samānetuṃ kālamṛtyupuraḥsarāḥ || 21 ||
[Analyze grammar]

pārśvasthitāṃ citralekhāṃ tilakālaṃkṛtānanām |
dṛṣṭvā pranaṣṭasaṃkalpāḥ parāvṛtya gatāḥ punaḥ || 22 ||
[Analyze grammar]

gateṣu teṣu sa nṛpaḥ putreṇa saha bhārata |
nīrujo bubhuje bhogānpūrvakarmārjitāñchubhān || 23 ||
[Analyze grammar]

etadvrataṃ mahābhāga kīrtitaṃ te mahodayam |
śaṃkareṇa samākhyātaṃ mama pūrvaṃ yudhiṣṭhira || 24 ||
[Analyze grammar]

etattrilokatilakālakabhūṣaṇaṃ te khyātaṃ vrataṃ sakaladuḥkhaharaṃ paraṃ ca |
itthaṃ samācarati yaḥ sa sukhaṃ vihṛtya martyaḥ prayāti padamāpadi padmayoneḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: