Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
ityeṣa saptamīkalpaḥ samāsātkathitastava |
vistarātte punarvacmi śṛṇu caikamanā vibho || 1 ||
[Analyze grammar]

phālgunāmalapakṣasya ṣaṣṭhyāṃ ca samupoṣitaḥ |
pūjayedbhāskaraṃ snātvā gaṃdhapuṣpavilepanaiḥ || 2 ||
[Analyze grammar]

arkapuṣpairmahābāho guggulena sugaṃdhinā |
śvetena karavīreṇa caṃdanena divākaram || 3 ||
[Analyze grammar]

guḍodakena naivedyaṃ nivedyaṃ prītaye raveḥ |
evaṃ pūjya divā bhānuṃ rātrau tasyāgrataḥ svapet |
japanbhaumaṃ paraṃ jāpyaṃ vinidraḥ satataṃ budhaḥ || 4 ||
[Analyze grammar]

śatānīka uvāca |
kiṃ tatparaṃ bhagavataḥ priyaṃ jāpyamanuttamam || 5 ||
[Analyze grammar]

japtavyo yatparairbhaktyā bhānustasyāgrato naraiḥ |
tanme brūhi tathā mantrāndhūpadīpānviśeṣataḥ |
yenāhaṃ taṃ japañjapyaṃ pūjayāmi divākaram || 6 ||
[Analyze grammar]

sumanturuvāca |
vacmi te bharataśreṣṭha samāsānna tu vistarāt || 7 ||
[Analyze grammar]

ṣaḍakṣareṇa mantreṇa kuryātsarvaṃ samāhitaḥ |
japaṃ homaṃ tathā pūjāṃ śatajaptena sarvadā || 8 ||
[Analyze grammar]

sāvitryā ca japaṃ pūrvaṃ kṛtvā śatasahasraśaḥ |
paścātsarvaṃ prakurvīta japādikamanākulam || 9 ||
[Analyze grammar]

oṃ bhoḥ sāvitri bhāskarāya sahasraraśmi dhīmahi |
tena sūryaḥ pracodayāt || 10 ||
[Analyze grammar]

japa eva paraḥ proktaḥ saptamyāṃ bhānunā svayam |
japtvā sakṛdbhavetpūto mānavo nātra saṃśayaḥ || 11 ||
[Analyze grammar]

prabhāte tvatha saptamyāṃ japanniyatamānasaḥ |
pūjayedbhānkaraṃ bhaktyā pūrvoktavidhinā nṛpa || 12 ||
[Analyze grammar]

śraddhayā bhojayeccāpi brāhmaṇāñchaktito nṛpa |
divyānbhogāṃśca vidhivadbhakṣyabhojyairanekaśaḥ || 13 ||
[Analyze grammar]

vittaśāṭhyaṃ na kurvīta bhojakāṃśca prabhojayet |
na bhojayettathā'saurānsaurānyatnena bhojayet || 14 ||
[Analyze grammar]

śatānīka uvāca |
ke bhojyā ke na vā bhojyā brāhmaṇā brahmavittama |
keṣu citteṣu saptamyāṃ devadevo divākaraḥ || 15 ||
[Analyze grammar]

ghaṭībhojyo bhavedvipraḥ saptamīṃ kurute ca yaḥ |
saurabhinneṣvabhojyo yo yaśca bhukto divākare || 16 ||
[Analyze grammar]

ete bhojyā dvijā rājannādityena samāsataḥ |
proktāḥ kurukulaśreṣṭha tathā'bhojyāñchṛṇuṣva vai || 17 ||
[Analyze grammar]

sabhāryaḥ sapatiryastu kuṣṭharogairhataśca yaḥ |
yaścānyadevatābhaktastathā nakṣatrasūcakaḥ || 18 ||
[Analyze grammar]

parāpavādanirato yaśca devalakastathā |
ete'bhojyāḥ savitrā tu svayaṃ devena cintitāḥ || 19 ||
[Analyze grammar]

śatānīka uvāca |
ye bhojyā brāhmaṇāḥ proktā ye cābhojyā dvijottamāḥ |
eteṣāṃ lakṣaṇaṃ brūhi sarveṣāṃ vai samāhitaḥ || 20 ||
[Analyze grammar]

sumanturuvāca |
sādhu pṛṣṭho'smi rājendra kīrtayāmyeva kṛtsnaśaḥ |
paṭhatāṃ tu trayī vidyāṃ brāhmaṇānāṃ kadambakaḥ || 21 ||
[Analyze grammar]

ghaṭetyuktā tu sā rājansvayaṃ devena bhānunā |
sā ghaṭā vidyate yasya sa ghaṭītyucyate dvijaiḥ || 22 ||
[Analyze grammar]

brahmakṣatraviśāṃ vīra śūdrāṇāṃ ca kadambakaḥ |
śṛṇvatāṃ vidhivatpuṇyaṃ bhaktyā pustakavācanam || 23 ||
[Analyze grammar]

iti māse nibaddhasya homasyeti ca bhānunā |
kathitaṃ kuruśārdūla svayamākāśagāminā || 24 ||
[Analyze grammar]

yasyāḥ kartā bhavedyastu mama syātkarako mataḥ |
sa vipro rājaśārdūla sadeṣṭo bhāskarasya tu || 25 ||
[Analyze grammar]

jayopajīvī vyāsaśca samaḥ syājjīvakastathā |
yānyetāni purāṇāni setihāsāni bhārata |
jayeti kathitānīha svayaṃ devena bhāsvatā || 26 ||
[Analyze grammar]

ekaṃ nivāsayanyastu brāhmaṇaṃ tūpajīvati |
jayopajīvī sa jñeyo vācakaśca tathā nṛpa || 27 ||
[Analyze grammar]

āruṇeyādiśāstrāṇi saptāśvatilakaṃ tathā |
yaśca jānāti saurāṇi vipraḥ saurassa tattvavit || 28 ||
[Analyze grammar]

pūjayetsatataṃ yastu bhāskaraṃ nṛpasattama |
bhojakāṃśca tathā rājanyathā devaṃ divākaram || 29 ||
[Analyze grammar]

sa jñeyo bhāskare bhakto bhojanīyaḥ prayatnataḥ |
bhojyānāṃ lakṣaṇaṃ hyetadabhojyānāṃ śṛṇuṣva me || 30 ||
[Analyze grammar]

vṛṣalī yasya vai bhāryā brāhmaṇasya viśeṣataḥ |
parabhāryāpatirasau brāhmaṇo brāhmaṇādhamaḥ || 31 ||
[Analyze grammar]

daivena nihataḥ kuṣṭhī brāhmaṇo brahmaghātakaḥ |
bhojako viṃdate yastu na ca taṃ pūjaye ttathā || 32 ||
[Analyze grammar]

jñeyonyadevabhaktosau sa vipraḥ kurunaṃdana |
ādityaṃ bhojakaṃ vidyādbhānordehasamudbhavam || 33 ||
[Analyze grammar]

nādityaṃ pūjayedyastu sa bhojyo na kadācana |
muṇḍo vyaṃgadharo gauraḥ śaṃkhapuṣpadharastathā || 34 ||
[Analyze grammar]

yasya yāti gṛhe rājanbhojako mānavasya tu |
tasya yāṃti gṛhe devāḥ pitaro bhāraka rasya tu || 35 ||
[Analyze grammar]

rakṣobhūtapiśācāśca yoginyopi palāyitāḥ |
sakṛdbhuṅkte gṛhe yasya bhojako gṛhadharmiṇaḥ || 36 ||
[Analyze grammar]

saptasaṃvatsaraṃ yāvatṛpto bhavati bhāskaraḥ |
tasmāttānbhojayeddivyānbhojakānsatataṃ budhaḥ |
yastu tānniṃdate vipraḥ sa na bhojyaḥ kadācana || 37 ||
[Analyze grammar]

nijaṃ bhartāramutsṛjya svairaṃ yānyatra gacchati |
svairiṇī sā tu vai proktā pāpiṣṭhā kuladūṣiṇī || 38 ||
[Analyze grammar]

pracchannaṃ rocate rājanyā nārī bhavadoṣataḥ |
jñeyā sā svairiṇī rājankule bhavati nāśinī || 39 ||
[Analyze grammar]

yo'syāṃ rato bhavedvipraḥ sa jñeyaḥ svairiṇīrataḥ |
raṃgopajīvī kathako yaśca prākṛtanartakaḥ || 40 ||
[Analyze grammar]

raṃgopajīvī rājeṃdra tathā ca bahuyācakaḥ |
dve ete nāmanī rājankathakasya prakīrtite |
kṛtenānena yādṛkca udvṛttaḥ kurunaṃdana || 41 ||
[Analyze grammar]

yaḥ stutiṃ gāyate vipraḥ proccaistu janasaṃsadi |
raṃgopajīvī proktoyaṃ dvitīyaḥ parikīrtitaḥ || 42 ||
[Analyze grammar]

sūcanaṃ kathanaṃ proktaṃ sarvaśāstreṣu bhārata |
sūcayedyastu ṛkṣāṇi sa vai nakṣatrasūcakaḥ || 43 ||
[Analyze grammar]

śatānīka uvāca |
aho bata mahatkaṣṭaṃ bhavato yaddvijānprati |
vedāṃgaṃ jyotiḥśāstraṃ tu ṣaṣṭhaṃ proktaṃ manīṣibhiḥ || 44 ||
[Analyze grammar]

ṣaḍaṃgo na bhavettena rahitena dvijena ca |
abhojye paṭhanāttasya yadvatsyādbrāhmaṇo dvija || 45 ||
[Analyze grammar]

bhojyo'khaṇḍaṃ yayau vipro'narthakena tvanarthakam |
vimṛśya kathyatāṃ vipra atra me saṃśayo mahān || 46 ||
[Analyze grammar]

sumaṃturuvāca |
sādhu pṛṣṭosmi bhavatā śrūyatāmatra nirṇayaḥ |
yasya jīvyamidaṃ jñeyamaṃgaṃ viprasya vai bhavet || 47 ||
[Analyze grammar]

sāṃvatsareṇa jyotiṣā jñānanakṣatrasūcakaḥ |
na sa bhojyo bhavedrājanyasyeyaṃ jīvikā bhavet || 48 ||
[Analyze grammar]

niṣkāraṇaṃ parāṇāṃ ca parokṣaṃ doṣakīrtanam |
guṇānāṃ ca yathā guptiḥ parivādaparastu saḥ || 49 ||
[Analyze grammar]

brāhmaṇo yastu rājeṃdra vṛttyā karma karoti vai |
devatāyatane ceha devānāṃ pūjanaṃ tathā || 50 ||
[Analyze grammar]

ādhipatyaṃ bhakṣaṇaṃ ca naivedyasya paraṃtapa |
sa jñeyo devalo rājanbrāhmaṇo brāhmaṇādhamaḥ || 51 ||
[Analyze grammar]

nādhikārastu viprāṇāṃ bhaumānāṃ devapūjane |
vṛttyā bharataśārdūla ādhipatye viśeṣataḥ || 52 ||
[Analyze grammar]

yastu pūjayate devīṃ brāhmaṇo dravyalobhataḥ |
vṛttyai kurukulaśreṣṭha sa yāti narakaṃ dhruvam || 53 ||
[Analyze grammar]

devālayeṣu sarveṣu agnikāryaṃ ca suvrata |
yaḥ kuryāddravyalobhena adhogatimavāpnuyāt || 54 ||
[Analyze grammar]

devālayeṣu sarveṣu varjayitvā śivālayam |
devānāṃ pūjanaṃ rājannagnikāryeṣu vā vibho || 55 ||
[Analyze grammar]

adhikāraḥ smṛto rājanbhojakānāṃ na saṃśayaḥ |
pūjayaṃtastu te devānprāpnuvaṃti parāṃ gatim || 56 ||
[Analyze grammar]

naivedyaṃ bhuñjate yasmādbhojayaṃti ca bhāskaram |
pūjayaṃti ca devānāṃ divyatantreṇa te gatāḥ || 57 ||
[Analyze grammar]

pūjayitvā tu vai devānnaivedyaṃ bhakṣya ca prabhoḥ |
yāṃti te paramaṃ sthānaṃ yatra devo divākaraḥ || 58 ||
[Analyze grammar]

brāhmaṇaścāpi taṃ brūyā ttīkṣṇe sati mahāmate |
evaṃ kariṣye śreyorthaṃ nātmanastava vā vibho || 59 ||
[Analyze grammar]

ityāmaṃtrya tato gacchetsvagṛhaṃ kurunandana |
tathā pare'hni saṃpūjya devaṃ bhaktyā divākaram || 60 ||
[Analyze grammar]

kṛtvā ca pāvakaṃ rājanbrāhmaṇānbhojayettataḥ |
śālyodanaṃ tathā mudgaṃ sugandhaṃ mudgameva hi || 61 ||
[Analyze grammar]

apūpānguḍapūpāṃśca payo dadhi tathā nṛpa |
etaistu tṛptimāyāti bhāskaro narasattama || 62 ||
[Analyze grammar]

varjyāni bharataśreṣṭha śṛṇu tvaṃ gadato mama |
kulatthakānmasūrāṃśca niṣpāvādīṃstathaiva ca || 63 ||
[Analyze grammar]

sisrukaṃ ca tathānyacca rājamāṣāṃstathaiva ca |
naitāni bhāskare dadyādya icchecchreya ātmanaḥ || 64 ||
[Analyze grammar]

durgadhaṃ yacca kaṭukamatyalpaṃ bhāskarasya tu |
vimiśrāṃstaḍulāṃścāpi na dadyādbhāskarāya vai || 65 ||
[Analyze grammar]

itthaṃ bhojya dvijaṃ rājanprāśayedarkasaṃpuṭam |
praṇamya śirasā devamudakena samanvitam || 66 ||
[Analyze grammar]

gṛhītvā ketanaṃ yastu bhajate'nyatra lokataḥ |
nāśnaṃti pitarastasya na devā na ca mānavāḥ || 67 ||
[Analyze grammar]

niṣkramya nagarādrājangatvā pūrvottarāṃ diśam |
nātyucce nātinīce ca śucau deśe'rkamuttamam || 68 ||
[Analyze grammar]

jātaṃ dṛṣṭvā mahābāho pūjayitvā khagottama |
pūrvottaragatāścaiva tasya śākhā diśannṛpa || 69 ||
[Analyze grammar]

śākhāyā agrataḥ pātre susūkṣme pallavāśrite |
suśliṣṭe na pṛthagbhūte saṃpūjya gṛhamāvrajet || 70 ||
[Analyze grammar]

snātaḥ pūjya vivasvaṃtamarkapuṣpaiḥ khagottama |
brāhmaṇānbhojayitvā tu arko me prīyatāmiti || 71 ||
[Analyze grammar]

prāśya maṃtreṇārkapuṭaṃ tato bhuṃjīta |
vāgyataḥ || devasya purato vīra tvaspṛśandaśanaiḥ puṭam || 72 ||
[Analyze grammar]

oṃ arkasaṃpuṭa bhadraṃ te bhadraṃ te'rkaṃ sadāstu vai |
mamāpi kuru bhadraṃ ca prāyaścittaprado bhava || 73 ||
[Analyze grammar]

imaṃ maṃtraṃ japanrājansmarannarkaṃ mahāmate |
sthitvā pūrvamukho brahma vāriṇā sahitaṃ nṛpa || 74 ||
[Analyze grammar]

prāśya bhuṃkte ca yo rājansa yāti paramāṃ gatim |
daṃtairaspṛśya he vīra tatpuṭaṃ cārkasaṃjñitam || 75 ||
[Analyze grammar]

anena vidhinā bhaktyā kartavyā saptamī sadā |
yāvadvarṣe mahābāho prītaye'rkasya śraddhayā || 76 ||
[Analyze grammar]

yaścemāṃ saptamīṃ kuryādbhāskaraṃ prīṇayannaraḥ |
tasyākṣayaṃ bhavedvittamacalaṃ sāptapauruṣam || 77 ||
[Analyze grammar]

suvarṇaṃ rajataṃ tāmraṃ hiraṇyaṃ ca tathā kṣayam |
kṛtvemāṃ siddhimāyātaḥ kauthumiḥ sahasā gataḥ || 78 ||
[Analyze grammar]

kuṣṭharogācca vai mukto jayastomo mahīpatiḥ |
bṛhadbaladhvajaḥ kopī yājñavalkyo 'tha kṛṣṇajaḥ || 79 ||
[Analyze grammar]

arkaṃ caiva samārādhya tato'guste'rkasāmyatām |
iyaṃ dhanyatamā puṇyā saptamī pāpanāśinī || 80 ||
[Analyze grammar]

paṭhatāṃ śṛṇvatāṃ rājankurvatāṃ ca viśeṣataḥ |
tasmādeṣā sadā kāryā vidhivacchreyase'nagha || 81 ||
[Analyze grammar]

śatānīka uvāca |
janakādayo yathā siddhiṃ gatā bhānuṃ prapūjya ca |
śrutaṃ mayā tu bahuśo na śrutaṃ kauthumiryathā || 82 ||
[Analyze grammar]

siddhiṃ gato'rkamārādhya kuṣṭhānmuktaśca suvrata |
kaścāsau kauthumirvipraḥ kathaṃ kuṣṭha mavāptavān || 83 ||
[Analyze grammar]

kathamārādhayāmāsa bhānuṃ devapatiṃ dvija |
etanme vipra nikhilaṃ kīrtayasva samāsataḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 210

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: