Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

saptāśvavatilaka uvāca |
atītya bhuktaṃ puruṣaḥ saptamyāṃ garuḍāgraja |
maitrīṃ vidadhyātsarvatra jīvahiṃsāṃ vivarjayet || 1 ||
[Analyze grammar]

saptamyāṃ na spṛśettailaṃ nīlaṃ vastraṃ na dhārayet |
na śayīta striyā sārdhaṃ na seveta durodaram || 2 ||
[Analyze grammar]

na rudyādaśrupātena na vā dhyāyetpiśācakān |
nākṛṣecchiraso yūkā na vṛthāvādamācaret |
parasyāniṣṭakathanamativādaṃ ca varjayet || 3 ||
[Analyze grammar]

na kaṃcittāḍayejjaṃtuṃ na viśeta kadācana |
brahmahatyāmavāpnoti viśamāno ravergṛham || 4 ||
[Analyze grammar]

ityete samayāḥ proktāḥ saurāṇāṃ garuḍāgraja |
bhojakānāṃ viśeṣeṇa purā me bhānunānagha || 5 ||
[Analyze grammar]

bhojakaḥ khagaśārdūla yo lobhāddravyamutsṛjet |
vṛddhyai tu satataṃ vīra sa gacchennarakaṃ dhuvam || 6 ||
[Analyze grammar]

viśeṣe cālpakaśate kāmayāne khagādhipa |
prayujyamāno bhojakastu paṃcakena śatena vai || 7 ||
[Analyze grammar]

prāyaścittī bhavedvīra na cārhaḥ pūjane raveḥ |
kṛtvā sāṃtapanaṃ kṛcchraṃ tatraḥ saṃpūjayedravim || 8 ||
[Analyze grammar]

nānyadevapratiṣṭhā tu kartavyā bhojakena tu |
kṛtvā tu tāṃ khagaśreṣṭha prāyaścittīyate naraḥ || 9 ||
[Analyze grammar]

tasmāttu tāṃ na kuryādvai bhojakaḥ khagasattama |
muktvā tu bhāskaraṃ devaṃ nānyaṃ devaṃ nivedayet || 10 ||
[Analyze grammar]

kṛtvādhiveśaṃ devānāṃ brahmādīnāṃ khagādhipa |
bhojako na spṛśedbhānuṃ kuryātkṛcchraṃ ca śuddhaye || 11 ||
[Analyze grammar]

kṛtvā tu kṛcchraṃ vidhi vacchuddherhetuṃ khagādhipa |
tataḥ pūjayituṃ bhānumadhikārī bhavennaraḥ || 12 ||
[Analyze grammar]

na vijñātaṃ pradātavyaṃ na mlānaṃ na ca dūṣitam |
na ca paryuṣitaṃ mālyaṃ dātavyamṛddhimicchatā || 13 ||
[Analyze grammar]

devamullocayedyastu sa khalaḥ puṣpalobhataḥ |
puṣpāṇi ca sugaṃdhīni bhojako netarāṇi ca || 14 ||
[Analyze grammar]

brahmahatyāmavāpnoti bhojako lobhamohitaḥ |
mahārauravamāsādya pacyate śāśvatīḥ samāḥ || 15 ||
[Analyze grammar]

haṃta te kīrtayiṣyāmi dhūpadānavidhiṃ param |
pradāne devadevasya yena dhūpena yatphalam || 16 ||
[Analyze grammar]

sadā caṃdanadhūpena sānnidhyaṃ kurute raviḥ |
pradadyānmānase caiva yadyadicchati mānavaḥ || 17 ||
[Analyze grammar]

tathaivāgurudhūpena varaṃ dadyā dabhīpsitam |
ārogyaṃ vā striyaṃ prepsurnityadā guggulaṃ dahet || 18 ||
[Analyze grammar]

maṃgalaṃ dhūpadānena sadā yacchati bhānumān |
ārogyaṃ ca striyaṃ dadyā tsaukhyaṃ ca paramaṃ bhavet || 19 ||
[Analyze grammar]

sadā kuṃkumadhūpena saubhāgyaṃ labhate naraḥ |
śrīvāsakasya dhūpena vāṇijyaṃ saphalaṃ bhavet || 20 ||
[Analyze grammar]

rasaṃ sarvarasopetaṃ dadatorthāgamo dhruvam |
devadāruṃ ca dahato bhavatyannamathākṣayam || 21 ||
[Analyze grammar]

vilepanaṃ kuṃkumena sarvakāmaphalapradam |
iha loke sukhī bhūtvā dātā svargama vāpnuyāt || 22 ||
[Analyze grammar]

caṃdanasya pradānena śriyamāyuśca viṃdati |
raktacaṃdanadānena sarvaṃ dadyāddivākaraḥ || 23 ||
[Analyze grammar]

api rogaśatairgrastaiḥ kṣiprārogyamavā pnuyāt |
vartigaṃdhaiśca saugaṃdhyaṃ paramaṃ viṃdate naraḥ || 24 ||
[Analyze grammar]

kastūrikālepanakairaiśvaryamatulaṃ labhet |
karpūrasaṃyutairgaṃdhaiḥ kṣmādhipādhipatirbhavet || 25 ||
[Analyze grammar]

catuḥsamena gaṃdhena kiṃ tulyaṃ prāpnuyānnaraḥ |
devāgāraṃ tu tanmanye bhaktyā ya upalepayet || 26 ||
[Analyze grammar]

sa rogānmucyate kṣipraṃ puruṣo bhogavānbhavet |
aṣṭādaśeha kuṣṭhāni ye cānye vyādhayo nṛṇām |
pralayaṃ yāṃti te sarve mṛdā yadyupalepayet || 27 ||
[Analyze grammar]

pralepanānāṃ sarveṣāṃ raktacaṃdanamuttamam |
nātaḥ parataraṃ kiṃcidbhānostuṣṭikaraṃ param || 28 ||
[Analyze grammar]

kiṃ tasya na bhavelloko yo hyanena pralepayet |
sarvakāmasamṛddho'sau sūryaloke mahīyate || 29 ||
[Analyze grammar]

upalipya ravergehaṃ kuryādvai maṃḍalaṃ punaḥ |
ekenātha samāpnoti bhāgyamārogyamuttamam || 30 ||
[Analyze grammar]

tribhiḥ saptabhiracchinnā bālo vānyopi yo naraḥ |
tena pradāpayeddevānkuryāttānna nivārayet |
anena vidhinā kuryādyāvatīḥ sapta saptamī || 31 ||
[Analyze grammar]

etā vai sapta saptamyo yathā proktā vivasvatā |
kurvīta yo naro bhaktyā sarvapāpaiḥ pramucyate || 32 ||
[Analyze grammar]

arkasaṃpuṭakairvittaṃ maricaiḥ priyasaṃgamam |
niṃbapatrai roganāśaṃ phalaiḥ putrānyathepsitān |
dhanaṃ dhānyaṃ suvarṇaṃ ca tato dadyādvivasvate || 33 ||
[Analyze grammar]

jayaṃ prāpnoti vipulaṃ kṛtvā sarvatra khecara |
sarvānkāmānkāmikastu prāpnuyānnātra saṃśayaḥ || 34 ||
[Analyze grammar]

naro vā yadi vā nārī yathoktaṃ saptamīvratam |
yaḥ karoti khagaśreṣṭha sa yāti paramaṃ padam || 35 ||
[Analyze grammar]

na teṣāṃ triṣu lokeṣu kiṃcidastīti durlabham |
ye bhaktyā lokanāthasya vratinaḥ saṃyatendriyāḥ || 36 ||
[Analyze grammar]

sarvayajñaphalaṃ teṣāṃ yathā vedoditaṃ bhavet |
brahmeṃdraviṣṇavastena pūjitā nātra saṃśayaḥ || 37 ||
[Analyze grammar]

nāṃdho na kuṣṭhī na klībo na vyaṃgo na ca nirdhanaḥ |
kadāpi ca bhavetkaścidyaścaretsaptamīvratam || 38 ||
[Analyze grammar]

putrārthī śrutisaṃpannāllaṃbhetputrāścirāyuṣaḥ |
na teṣāṃ triṣu lokeṣu kiṃcidastīti durlabham |
bhogārthī labhate bhogānvratenānena suvrata || 39 ||
[Analyze grammar]

krodhātpramādāllobhācca vratabhaṃgo yadā bhavet |
prāyaścittamidaṃ kṛtvā punareva vratī bhavet || 40 ||
[Analyze grammar]

saptaiva yāvatsaptamyaḥ saṃprāptā guruṇā khaga |
tāsu bhāskaramabhyarcya mālyadhūpādibhirnaraḥ |
bhojayitvā dvijāñchaktyā prāpnuyātsvargamakṣayam || 41 ||
[Analyze grammar]

saptamyāṃ vipramukhyebhyo yo'nnaṃ dadyātkhageśvara |
tadakṣayaṃ bhavettasya sa ca sūryagṛhaṃ vrajet || 42 ||
[Analyze grammar]

iti te kīrtitaṃ vīra saptamīvratamuttamam |
bhūya evābhidhāsyāmi śṛṇu me vadatonagha || 43 ||
[Analyze grammar]

yena vrataprabhāveṇa kāmikaṃ phalamaśnute |
saptamīṃ khagaśārdūla śuklāṃ dvādaśanāmikām || 44 ||
[Analyze grammar]

gomūtragomayāhāraḥ ṣaḍvṛtāhāra eva ca |
atha vā yāvakāhāraḥ śīrṇaparṇāśanopi vā || 45 ||
[Analyze grammar]

kṣīrāśī caikabhaktaṃ vā sikthāhārotha vā punaḥ |
jalāhārotha vā vidvānpūjayeta divākaram || 46 ||
[Analyze grammar]

puṣpopahārairvividhaiḥ padmasaugaṃdhikotpalaiḥ |
nānāprakārairgaṃdhaiśca dhūpairguggulucaṃdanaiḥ || 47 ||
[Analyze grammar]

kṛśaraiḥ pāyasānnairvā vividhaiśca vibhūṣaṇaiḥ |
arcayitvā dvijaśreṣṭha bhakṣyavastrādibhūṣaṇaiḥ || 48 ||
[Analyze grammar]

sarvapakṣaphalaṃ prāpya sūryalokaṃ tato vrajet |
tapasoṃte tato vīra kule mahati jāyate || 49 ||
[Analyze grammar]

yathākramaṃ prayatnena nāmāni parikīrtayet |
māghe ca phālgune māsi caitre ca garuḍāgraja || 50 ||
[Analyze grammar]

vaiśākhe tvatha jyeṣṭhe tu āṣāḍhe śrāvaṇe tathā |
māsi bhādrapade vīra tathā cāśvayuje khaga || 51 ||
[Analyze grammar]

mārgaśīrṣe tathā pauṣe pūjayetsatataṃ ravim |
vibhāvasuṃ vivasvaṃtaṃ bhāskaraṃ pakṣisattama || 52 ||
[Analyze grammar]

vikartanaṃ pataṃgaṃ ca sahasrāṃśuṃ khagādhipa |
etāni devanāmāni māseṣveteṣu khecara || 53 ||
[Analyze grammar]

pūjayeddevadeveśaṃ devānāmapi durlabham |
evaṃ krameṇa tīkṣṇāṃśuṃ nāmabhiḥ paripūjayet || 54 ||
[Analyze grammar]

ityevaṃ te samākhyātaṃ mayā guhyamidaṃ khaga |
abhaktāya na dātavyaṃ nāśiṣyāya kathaṃcana || 55 ||
[Analyze grammar]

na ca pāpakṛte vīra dātavyaṃ vinatātmaja |
vyādhestu nāśanārthāya deyaṃ viprāya suvrata || 56 ||
[Analyze grammar]

dattvā svargamavāpnoti śrutvā ca vidhivatkhaga || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 196

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: