Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

aruṇa uvāca |
padmarāgaprabhā devī caturvadanapaṃkajā |
akṣamālārpitakarā kamaṃḍaludharā śubhā || 1 ||
[Analyze grammar]

brahmāṇī saumyavadanā ādityārādhane ratā |
śāṃtiṃ karotu suprītā āśīrvādaparā khaga || 2 ||
[Analyze grammar]

mahāśveteti vikhyātā ādi tyadayitā sadā |
himakuṃdeṃdusadṛśā mahāvṛṣabhavāhinī || 3 ||
[Analyze grammar]

triśūlahastāvaraṇā viśrutābharaṇā satī |
caturbhujā caturvaktrā trinetrā pāpanāśinī |
vṛṣadhvajārcanaratā rudrāṇī śāṃtidā bhavet || 4 ||
[Analyze grammar]

mayūravāhanā devī siṃdūrāruṇavigrahā |
śaktihastā mahākāyā sarvālaṃkārabhūṣitā || 5 ||
[Analyze grammar]

sūryabhaktā mahāvīryā sūryārcanaratā sadā |
kaumārī varadā devī śāṃtimāśu karotu te || 6 ||
[Analyze grammar]

gadācakradharā śyāmā pītāṃbaradharā khaga |
caturbhujā hi sā devī vaiṣṇavī surapūjitā || 7 ||
[Analyze grammar]

sūryārcanaparā nityaṃ sūryaikagatamānasā |
śāṃtiṃ karotu te nityaṃ sarvāsuravimardinī || 8 ||
[Analyze grammar]

airāvatagajārūḍhā vajrahastā mahā balā |
sarvatralocanā devī varṇataḥ karburāruṇā || 9 ||
[Analyze grammar]

siddhagaṃdharvanamitā sarvālaṃkārabhūṣitā |
iṃdrāṇī te sadā devī śāṃtimāśu karotu vai || 10 ||
[Analyze grammar]

varāhaghoṇā vikaṭā varāhavaravāhinī |
śyāmāvadātā yā devī śaṃkhacakragadādharā || 11 ||
[Analyze grammar]

tejayaṃtīti nimiṣānpūjayaṃtī sadā ravim |
vārāhī varadā devī tava śāṃtiṃ karotu vai || 12 ||
[Analyze grammar]

ardhakośā kaṭīkṣāmā nirmāṃsā snāyubaṃdhanāt |
karālavanā ghorā khaḍgaghaṃṭodgatā satī || 13 ||
[Analyze grammar]

kapālamālinī krūrā khaṭvāṃgavaradhāriṇī |
āraktā piṃganayanā gajacarmāvaguṃṭhitā || 14 ||
[Analyze grammar]

gośrutābharaṇā devī pretasthānanivāsinī |
śivārūpeṇa ghoreṇa śivarūpabhayaṃkarī |
cāmuṃḍā caṃḍarūpeṇa sadā śāṃtiṃ karotu te || 15 ||
[Analyze grammar]

caṃḍamuṃḍakarā devī muṃḍadehagatā satī |
kapālamālinī krūrā khadvāṃgavaradhā riṇī || 16 ||
[Analyze grammar]

ākāśamātaro devyastathānyā lokamātaraḥ |
bhūtānāṃ mātaraḥ sarvāstathānyāḥ pitṛmātaraḥ || 17 ||
[Analyze grammar]

vṛddhiśrāddheṣu pūjyaṃte yāstu devyo manīṣibhiḥ |
mātre pramātre tanmātre iti mātṛmukhāstathā || 18 ||
[Analyze grammar]

pitāmahī tu tanmātā vṛddhā yā ca pitāmahī |
ityetāstu pitāmahyaḥ śāṃtiṃ te pitṛmātaraḥ || 19 ||
[Analyze grammar]

sarvā mātṛmahādevyaḥ svāyudhāvyagrapāṇayaḥ |
jagadvyāpya pratiṣṭhaṃtyo balikāmā mahodayāḥ || 20 ||
[Analyze grammar]

śāṃtiṃ kurvaṃtu tā nityamādityārādhane ratāḥ |
śāṃtena cetasā śāṃtyaḥ śāṃtaye tava śāṃtidā || 21 ||
[Analyze grammar]

sarvāvayavamukhyena gātreṇa ca sumadhyamā |
pītaśyāmāti saumyena snigdhavarṇena śobhanā || 22 ||
[Analyze grammar]

lalāṭatilakopetā caṃdrarekhārdhadhāriṇī |
citrāṃbaradharā devī sarvābharaṇabhūṣitā || 23 ||
[Analyze grammar]

varā strīmayarūpāṇāṃ śobhā guṇasusampadā |
bhāvanāmātrasaṃtuṣṭā umā devī varapradā || 24 ||
[Analyze grammar]

sākṣādāgatya rūpeṇa śāṃtenāmitatejasā |
śāṃtiṃ karotu te prītā ādityā rādhane ratā || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 177

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: