Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
kṛṣṇa rājā mahānāsīdyayātikulasambhavaḥ |
satrājiditi vikhyātaścakravartī mahābalaḥ || 1 ||
[Analyze grammar]

prabhāvaistejasā kāntyā kṣāntyā balasamanvitaḥ |
dhairyagambhīryasampanno vadānyo yaśasānvitaḥ || 2 ||
[Analyze grammar]

buddhyā vikramadakṣaśca sampanno brāhmaṇāyataḥ |
kṛtī kavistathā śūraḥ ṣaṭpadākhyairna nirjitaḥ || 3 ||
[Analyze grammar]

sadā pañcasu raktaśca vasumadbhirna nirjitaḥ |
rudratā vasubhirjātaiḥ sattvaśraddhāsamanvitaḥ || 4 ||
[Analyze grammar]

ambujasyāṇḍajasyeva ātreyasya tathācyuta |
ambujāyāstathā kṛṣṇa vāryapātraṃ sa vai vibho || 5 ||
[Analyze grammar]

gāṅgeyena bale tulyaḥ paulastyārcāśramo yathā |
gāṅgeyasya tathā kṛṣṇa dhiṣaṇasya hareryathā || 6 ||
[Analyze grammar]

kāmyaśca dvijabhaktastu tathā vālmīkivatsadā |
vyāsasya devaśārdūla jāmadagnyasya vā vibhoḥ || 7 ||
[Analyze grammar]

eṣāṃ naikairguṇairyuktaḥ sa rājā kṣmātale vibho |
śaśāsa sa mahābāhuḥ saptadvīpāṃ vasundharām || 8 ||
[Analyze grammar]

yasmingāthāṃ pragāyanti ye purāṇavido janāḥ |
satrājite mahābāhau kṛṣṇa dhātrīṃ samāśrite || 9 ||
[Analyze grammar]

yāvatsūrya udeti sma yāvacca pratitiṣṭhati |
satrājitaṃ tu tatsarvaṃ kṣetramityamidhīyate || 10 ||
[Analyze grammar]

sa sarvaratnasaṃyuktāṃ saptadvīpavatīṃ mahīm |
śaśāsa dharmeṇa purā cakravartī mahābalaḥ || 11 ||
[Analyze grammar]

nānyāyakṛnna cāśakto vadānyo balavattaraḥ |
tasyābhūtpuruṣā rājñaḥ samyagdharmānuśāsinaḥ || 12 ||
[Analyze grammar]

catvāraḥ sacivāstasya rājñaḥ satrājitasya tu |
babhūvurapratihatāḥ sadā vāti balasya vai || 13 ||
[Analyze grammar]

tasya bhaktiratīvāsīnnisargādeva bhūpateḥ |
divākare jagadbhānau raktacandanamālini || 14 ||
[Analyze grammar]

tasyordhvamahimānaṃ ca vilokya pṛthivīpateḥ |
na kevalaṃ janasyāpi hyabhavattasya vismayaḥ || 15 ||
[Analyze grammar]

sañcintayāmāsa nṛpaḥ samṛddhyā vismitastathā |
kathaṃ syāt sampadeṣā me punarapyanyajanmani || 16 ||
[Analyze grammar]

evaṃ sa bahuśo rājā tadā kṛṣṇa mahāyaśāḥ |
cintayannapi tanmūlaṃ nāsadanniścayānvitaḥ || 17 ||
[Analyze grammar]

yadā na niścayaṃ rājā sa yayau bhārgavīpriyaḥ |
tadā papraccha dharmajñānsa viprānsamupāgatān || 18 ||
[Analyze grammar]

sarvāśca sasukhānvīra viviktāntaḥ purasthitaḥ |
praṇipatya mahābāhurgrahītuṃ śāsanakriyāḥ || 19 ||
[Analyze grammar]

viśvāsānugrahā buddhirbhavatāṃ mayi sattamāḥ |
tadahaṃ praṣṭumicchāmi kiñcittadvaktumarhatha || 20 ||
[Analyze grammar]

sadvidyākhilavijñānasamyagdhautāntarātmabhiḥ |
bhavadbhiryadyanugrāhyaḥ syāmahaṃ vedavittamāḥ || 21 ||
[Analyze grammar]

tadyathāvanmayā pṛṣṭā bhavanto matprasādinaḥ |
vaktumarhatha vidvāṃsaḥ sarvasyaivopakāriṇaḥ || 22 ||
[Analyze grammar]

brahmovāca |
yaste manasi sandehastaṃ pṛcchādya mahīpate |
vadiṣyāmo yathānyāyaṃ yatte1 manasi varttate || 23 ||
[Analyze grammar]

vayaṃ hi nṛpaśārdūla bhavatā pāritoṣitāḥ |
samyakprajāṃ pālayitrā dadatā bhojanaṃ sadā || 24 ||
[Analyze grammar]

santuṣṭo brāhmaṇo'śnīyācchiṃdyādvā dharmasaṃśayam |
hitaṃ copadiśedvartma ahitādvā nivartayet || 25 ||
[Analyze grammar]

vivakṣumatha bhūpālaṃ bhāryā tasyaiva dhīmataḥ |
praṇipātena cāhedaṃ vinayātpraṇayānvitam || 26 ||
[Analyze grammar]

na strīṇāmavanīpāla vaktumīdṛgiheṣyate |
tathāpi bhūpate vakṣye sampadīdṛksudurlabhā || 27 ||
[Analyze grammar]

bhūyo'pi saṃśayānpraṣṭumalamīśo bhavānṛṣīn |
nanvahaṃ puraṣavyāghra sadāntaḥ puracāriṇī || 28 ||
[Analyze grammar]

tatprasādaṃ yadi bhavānkaroti mama pārthiva |
tanmadīyamṛṣīnpraṣṭuṃ sandehaṃ pārthivārhasi || 29 ||
[Analyze grammar]

satrājita uvāca |
brūhi subhrūrmataṃ yatte praṣṭavyā yanmayā dvijāḥ |
bhūyo'hamātmasandehaṃ prakṣyāmyetaddvijottamān || 30 ||
[Analyze grammar]

vimalavatyuvāca |
śrūyante pṛthivīpāla nṛpā ye tu cirantanāḥ |
yeṣāṃ ca sampadbhūpāla yathā te'dya kilābhavat || 31 ||
[Analyze grammar]

tadīdṛksampado dhāma tavāśeṣaṃ kṣitīśvara |
yena karmavipākena tadvadantu maharṣayaḥ || 32 ||
[Analyze grammar]

ahaṃ ca bhavato bhāryā sarvasīmantinīvarā |
atīva karmaṇā yena tadvijñāne kutūhalam || 33 ||
[Analyze grammar]

tathā sampatsamṛddhatvamanyeṣvapi hi vidyate |
nirastātiśayatvena nūnaṃ nālpena karmaṇā || 34 ||
[Analyze grammar]

tadanyajanmacaritaṃ naranātha nijaṃ bhavān |
munīnpṛccha tvayā cāhaṃ yanmayā ca purā kṛtam || 35 ||
[Analyze grammar]

brahmovāca |
sa tathoktastayā rājā patnyā vismitamānasaḥ |
munīnāṃ purato māyāṃ praśaṃsanvākyamabravīt || 36 ||
[Analyze grammar]

sādhu devi mataṃ yanme tvayā yadidamīritam |
satyaṃ munivacaḥ puṃsāṃ syāddha vai gṛhiṇī tathā || 37 ||
[Analyze grammar]

so'hametanmahābhāge pṛcchāmyetānmahāmunīn |
teṣāmaviditaṃ kiñcittriṣu lokeṣu na vidyate || 38 ||
[Analyze grammar]

evamuktvā priyāṃ rājā praṇipatya ca tānṛṣīn |
yathāvadetadakhilaṃ papraccha dharaṇīdharaḥ || 39 ||
[Analyze grammar]

rājovāca |
bhagavanto mamāśeṣaṃ prasādāvṛtacetasaḥ |
kathayantu yathāvṛttaṃ yanmayā sukṛtaṃ kṛtam || 40 ||
[Analyze grammar]

ko'hamāsaṃ purā viprāḥ kiṃsvitkarma mayā kṛtam |
kiṃ vānayā tu cārvaṃgyā mama patnyā kṛtaṃ dvijāḥ || 41 ||
[Analyze grammar]

yenāvayoriyaṃ lakṣmīrmartyaloke sudurlabhā |
catvāraścāpratihatā amātyā mama gacchataḥ || 42 ||
[Analyze grammar]

aśeṣā bhūbhṛto vaśyā dhanasyānto na vidyate |
balaṃ caivāpratihataṃ śarīrārogyameva ca || 43 ||
[Analyze grammar]

pratibhāti ca me kāntyā bhāryāyāmakhilaṃ jagat |
mamāpi vapuṣastejo na kaścitsahate dvijāḥ |
so'hamicchāmi tajjñātuṃ tathaiveyamaninditā |
nijānuṣṭhānamakhilaṃ yasyāśeṣamidaṃ phalam || 45 ||
[Analyze grammar]

brahmovāca |
iti pṛṣṭā narendreṇa samastāste tapodhanāḥ |
parāvasumathocuste kathyatāmasya bhūbhṛtaḥ || 46 ||
[Analyze grammar]

coditaḥ so'pi dharmajñairmahāśūrā mahāmatiḥ |
yogamāsthāya suciraṃ yathāvadyatamānasaḥ || 47 ||
[Analyze grammar]

jñātavānnṛpatestasya pūrvadehaviceṣṭitam |
sa tamāha munirbhūpaṃ vijñānecchaṃ mahāmatim || 48 ||
[Analyze grammar]

satrājitaṃ mahātmānaṃ jitaśatruṃ manasvinam |
sapatnīkaṃ mahābuddhiṃ brāhmaṇānsatyavādinaḥ || 49 ||
[Analyze grammar]

parāvasuruvāca |
śṛṇu bhūpāla sakalaṃ yasyedaṃ karmaṇaḥ phalam |
tava rājyādikaṃ subhrūryeyaṃ cāsīnmahīpate || 50 ||
[Analyze grammar]

tvamāsīḥ śūdrajātīyaḥ parahiṃsāparāyaṇaḥ |
kuṣṭhārto daṇḍapāruṣye niḥsnehaḥ sarvajantuṣu || 51 ||
[Analyze grammar]

dvayaṃ ca bhavato bhāryā pūrvamapyāyatekṣaṇā |
nityaṃ babhūva tvaccittā bhavacchuśrūṣaṇe ratā || 52 ||
[Analyze grammar]

pativratā mahābhāgā bhartsyamānāpi niṣṭhuram |
tvadvākyeṣu ca sarveṣu vīra karmasu codyatā || 53 ||
[Analyze grammar]

naiśvaryādasahāyasya tyajyamānasya bandhubhiḥ |
kṣayaṃ jagāma yortho'bhūtsañcitaḥ prapitāmahaiḥ || 54 ||
[Analyze grammar]

tasminkṣīṇe kṛṣiparastvamāsīḥ pṛthivīpate |
sāpi karmavipākena kṛṣirviphalatāṃ gatā || 55 ||
[Analyze grammar]

tato niḥsvaṃ parikṣīṇaṃ pareṣāṃ bhṛtyatāṃ gatam |
tatyāja sādhvī neyaṃ tvāṃ tyajyamānāpi pārthiva || 56 ||
[Analyze grammar]

anayā tu samaṃ sādhvyā bhānorāvasathe tvayā |
kṛtaṃ śuśrūṣaṇaṃ vṛttyā bhaktyā sammārjanādikam || 57 ||
[Analyze grammar]

niḥsnehaḥ sarvakāmebhyastanmayastvaṃ tadarpaṇaḥ |
ahanyahani visrambhāttasminnāvasathe raveḥ || 58 ||
[Analyze grammar]

kānyakubjapure vīra mahāśuśrūṣitaṃ tvayā |
divākarālaye nityaṃ kṛtaṃ tanmārjanaṃ tvayā || 59 ||
[Analyze grammar]

tathaivābhyukṣaṇaṃ bhūpa nityaṃ caivānulepanam |
patnyānayā nṛpa tathā yuṣmaccittānuvṛttayā || 60 ||
[Analyze grammar]

kāritaṃ śravaṇaṃ puṇyamitihāsapurāṇayoḥ |
dattvāṅgulīyakaṃ rājanpitṛdattaṃ tu vācake || 61 ||
[Analyze grammar]

ahanyahani yatkarma yuvayornṛpakurvatoḥ |
tatraiva tanmayatvena pāpahānirajāyata || 62 ||
[Analyze grammar]

bhānoḥ kāryaṃ mayā kāryaṃ paraṃ śuśrūṣaṇaṃ tathā |
nāprabhātaṃ prabhātaṃ vā cinteyamabhavanniśi || 63 ||
[Analyze grammar]

evamāyatanaṃ ramyamityevaṃ ca sukhāvaham |
sūryavaccaivametatsyādityāsītte manastadā || 64 ||
[Analyze grammar]

yogināṃ sukhadaṃ karma tathaiva sukhamityapi |
bhavaccittamabhūttatra yogakarmaṇyaharniśam || 65 ||
[Analyze grammar]

evaṃ tanmanasastatra kṛtodyogasya pārthiva |
bhūtānumāninaḥ samyagyathoktādhikakāriṇaḥ || 66 ||
[Analyze grammar]

smarato gopatiṃ nityaṃ cittenāpi dṛḍhātmanaḥ |
niḥśeṣamupaśāṃtaṃ te pāpaṃ sūryaniṣevaṇāt || 67 ||
[Analyze grammar]

tato'dhikaṃ purastasmādagārasyānulepanam |
saṃmārjanaṃ ca bahuśaḥ sapatnīkena yatkṛtam || 68 ||
[Analyze grammar]

kevalaṃ dharmamāśritya tyaktvā vṛttimaśeṣataḥ |
anayā śravaṇaṃ puṇyaṃ kāritaṃ vācakātsadā || 69 ||
[Analyze grammar]

nānādhātuvikāraistu gomayena mṛdā tathā |
upalepanaṃ kṛtaṃ bhaktyā tvayā pūrvaṃ surālaye || 70 ||
[Analyze grammar]

athājagāma vai tatra kuvalāśvo mahīpatiḥ |
mahāsainyaparīvāraḥ prabhūtagajavāhanaḥ || 71 ||
[Analyze grammar]

sarvasampadupetaṃ taṃ sarvābharaṇabhūṣitam |
vṛtaṃ bhāryāsahasreṇa dṛṣṭvā saṃkrandanodbalam |
spṛhā kṛtā tvayā tatra cārumaulini pārthive || 72 ||
[Analyze grammar]

sarvakāmapradaṃ karma kriyate bhāskārāśritam |
tenaitadakhilaṃ rājyamaśeṣaṃ cāptavānmahīm || 73 ||
[Analyze grammar]

tejaścaivādhikaṃ yatte tathaiva śṛṇu pārthiva |
yogaprabhāvato labdhaṃ kathayāmyakhilaṃ tava || 74 ||
[Analyze grammar]

tatraivāvasathe dīpaḥ praśāntaḥ snehasaṃkṣayāt |
nijabhojanatailena punaḥ prajvalitastvayā || 75 ||
[Analyze grammar]

anyā cottarīyeṇa vīra vartyopabṛṃhitaḥ |
tava patnyā svayaṃ jvālya kāntirasyāstato'dhikā || 76 ||
[Analyze grammar]

tavāpyakhilabhūpālamanaḥ kṣobhakaraṃ punaḥ |
tejo narendra etasmātkimutārādhya bhāskaram || 77 ||
[Analyze grammar]

evaṃ narendraḥ śūdratvādbhānukarmaparāyaṇaḥ |
tanmayatvena samprāpto mahimānamanuttamam || 78 ||
[Analyze grammar]

kiṃ punaryo naro bhaktyā nityaṃ śuśrūṣaṇāvṛtaḥ |
karoti satataṃ pūjāṃ niṣkāmo nānyamānasaḥ || 79 ||
[Analyze grammar]

sarvāmṛddhimimāṃ labdhvā sarvalokamaheśvaraḥ |
pūjayitvārkamīśeśaṃ tamārādhya na sīdati || 80 ||
[Analyze grammar]

puṣpai dhūpaistathā vānyairdīpairvastrānulepanaiḥ |
ārādhayārkaṃ tadveśma sadā sammārjanādinā || 81 ||
[Analyze grammar]

yadyadiṣṭatamaṃ kiñcidyadyanyattu durlabham |
taddatvā ca jagaddhātre bhāskarāya na sīdati || 82 ||
[Analyze grammar]

sugandhāgurukarpūracandanāgurukuṃkumaiḥ |
vāsobhirvividhairdhūpaiḥ puṣpaiḥ srakcāmaradhvajaiḥ || 83 ||
[Analyze grammar]

anyopahārairvividhaiḥ kṛtakṣīrābhiṣecanaiḥ |
gītavāditranṛtyādyaistoṣayasvārkamādarāt || 84 ||
[Analyze grammar]

puṇyarātriṣu mārtaṇḍaṃ nṛtyagītairathojjvalam |
bhūpa jāgaraṇairbhaktyā homaḥ kāryaḥ sadā śuciḥ || 85 ||
[Analyze grammar]

itihāsapurāṇānāṃ śravaṇena . viśeṣataḥ |
tathā vedasvanaiḥ puṇyairṛksāmayajubhirnṛpa || 86 ||
[Analyze grammar]

evaṃ santoṣyate bhaktyā bhagavānbhavabhaṅgakṛt |
bhūyo vaivasvato bhūtvā bhavahṛdbhāskaro naraiḥ || 87 ||
[Analyze grammar]

toṣito bhagavānbhānurdadātyabhimataṃ phalam |
daivakarmasamarthānāṃ prāṇināṃ smṛtisambhavaiḥ || 88 ||
[Analyze grammar]

toṣito bhagavānkāmānprayacchati divākaraḥ |
naiṣa vṛttairna ratnaughaiḥ puṣpairdhūpānulepanaiḥ |
sadbhāvenaiva mārtaṇḍastoṣamāyāti saṃsmṛtaḥ || 89 ||
[Analyze grammar]

tvayaikāgramanaskena gṛhasammārjanādikam |
kṛtvālpamīdṛśaṃ prāptaṃ rājyamanyena durlabham || 90 ||
[Analyze grammar]

anayā śravaṇaṃ puṇyaṃ kārayitvā gṛhe raveḥ |
īdṛkprāptā sampadiyaṃ pūjāṃ kṛtvā tu vācake || 91 ||
[Analyze grammar]

prāptopakaraṇairyastamekāgramatiraṇḍajam |
santoṣayati nendro'pi bhavatā vai samaḥ kvacit || 92 ||
[Analyze grammar]

tasmāttvamanayā devyā sahātyantavinītayā |
bhāskarārādhane yatnaṃ kuru dharmabhṛtāṃ vara || 93 ||
[Analyze grammar]

brahmovāca |
etanmunervaco vīra niśamya sa narādhipaḥ |
bhāryāsahāyaḥ sa tadā saṃprahṛṣṭatanūruhaḥ || 94 ||
[Analyze grammar]

kṛtakāryamivātmānaṃ manyamānastadābhavat |
uvāca praṇato bhūtvā rājā satrājito'cyuta || 95 ||
[Analyze grammar]

satrājita uvāca |
yathāmaratvaṃ samprāpya yathā vāyurbalaṃ param |
paraṃ nirvāṇamāpnoti tathāhaṃ vacasā tava || 96 ||
[Analyze grammar]

kṛtakṛtyaḥ sukhāsīno nirvṛtiṃ paramāṃ gataḥ |
ajñānatamasācchanne yatpradīpastvayā dhṛtaḥ || 97 ||
[Analyze grammar]

ahameṣā ca tanvaṅgī vibhūtibhraṃśabhīrukaḥ |
dravyamāpāditaṃ brahmannihādya vacasā tava || 98 ||
[Analyze grammar]

sampadaḥ kathitaṃ bījamāvayorbhavatā mune |
tvadvaktrādudyatā vāco vijñātā hi dvijottama || 99 ||
[Analyze grammar]

na ratnairna ca vittaughairna ca puṣpānulepanaiḥ |
ārādhyaśca jagannātho bhāvaśūnyairdivākaraḥ || 100 ||
[Analyze grammar]

bāhyārthanirapekṣaiśca manasaiva manogatiḥ |
niḥsvairārādhyate devo bhānuḥ sarveśvareśvaraḥ || 101 ||
[Analyze grammar]

sarvametanmayā jñātaṃ yattvamāttha mahāmune |
yacca pṛcchāmi tanme tvaṃ prasādasumukho vada || 102 ||
[Analyze grammar]

kathamārādhito devo naraiḥ strībhiśca bhāskaraḥ |
toṣamāyāti viprendra tadvadasva mahāmune || 103 ||
[Analyze grammar]

rahasyāni ca devasya prītaye yā tithiḥ sadā |
cānyaśeṣāṇi me brūhi arkārādhanakāṃkṣiṇaḥ || 104 ||
[Analyze grammar]

parāvasuruvāca |
śṛṇu bhūpāla yairbhānurgṛheṣyārādhyate janaiḥ |
nārībhiścātighore'sminpatitābhirbhavārṇave || 105 ||
[Analyze grammar]

samabhyarcya jagannāthaṃ devamakaṃ samādhinā |
ekamaśnāti yo bhaktaṃ dvitīyaṃ brāhmaṇārpaṇam || 106 ||
[Analyze grammar]

karoti bhāskaraprītyai kārttikaṃ māsamātmanā |
pūrve vayasi yatnena jānatā'jānatāpi vā || 107 ||
[Analyze grammar]

pāpamācaritaṃ tasmādbhidyate nātra saṃśayaḥ |
anenaiva vidhānena māsi mārgaśire punaḥ || 108 ||
[Analyze grammar]

samabhyarcya marakataṃ viprebhyo yaḥ prayacchati |
bhagavatprīṇanārthāya phalaṃ tasya śṛṇuṣva me || 109 ||
[Analyze grammar]

madhye vayasi yatpāpaṃ yoṣitā puruṣeṇa vā |
kṛtamasmācca tenekto vimokṣaḥ paramātmanā || 110 ||
[Analyze grammar]

tathā caivekabhaktaṃ tu yastu viprāya yacchati |
divākaraṃ samabhyarcya pauṣe māsi mahīpate || 111 ||
[Analyze grammar]

tattacca prīṇayatyarkaṃ vārdhikenaiva yatkṛtam |
sa tasmānmucyate rājanpumānyoṣidathāpi vā || 112 ||
[Analyze grammar]

trimāsikaṃ vratamidaṃ yaḥ karoti nareśvara |
sa bhānuprīṇanātpāpairlaghubhiḥ parimucyate || 113 ||
[Analyze grammar]

dvitīye vatsare rājanmucyate copapātakaiḥ |
tadvattṛtīye'pi kṛtaṃ mahāpātakanāśanam || 114 ||
[Analyze grammar]

vratametannaraiḥ strībhistribhirmāsairanuṣṭhitam |
tribhiḥ saṃvatsaraiścaiva pradadāti phalaṃ nṛṇām || 115 ||
[Analyze grammar]

tribhirmāsairanuṣṭhānāttrividhātpātakānnṛpa |
trīṇi nāmāni devasya mocayanti ca vārṣikaiḥ || 116 ||
[Analyze grammar]

yatastato vratamidaṃ vividhaṃ samudāhṛtam |
sarvapāpapraśamanaṃ bhāskarārādhane param || 117 ||
[Analyze grammar]

satrājita uvāca |
katamāya tu viprāya dātavyaṃ bhaktito mune |
dvitīye dvijaśārdūla kathayasvākhilaṃ mama || 118 ||
[Analyze grammar]

parāvasuruvāca |
deye purāṇaviduṣe vastre viprottamāya ca |
śrūyatāṃ cāpi vacanaṃ yaduktaṃ bhāskareṇa ca |
aruṇāya mahābāho pṛcchate yatpurā nṛpa || 119 ||
[Analyze grammar]

udayācalamārūḍhaṃ bhāskaraṃ timirāpaham |
praṇamya śirasā nūnamidaṃ vacanamabravīt || 120 ||
[Analyze grammar]

kāni priyāṇi te deva pūjane santi sarvadā |
puṣpādīnāṃ samastānāmārādhanavidhau sadā |
uparāgādivastrādau brāhmaṇānāṃ tathā rave || 121 ||
[Analyze grammar]

bhāskara uvāca |
puṣpāṇāṃ karavīrāṇi tathā raktaṃ ca candanam |
guggulañcāpi dhūpānāṃ naivedye modakāḥ priyāḥ || 122 ||
[Analyze grammar]

pūjākaro bhojakastu ghṛtadīpastathā priyaḥ |
dānaṃ priyaṃ khagaśreṣṭha vācakāya pradīyate || 123 ||
[Analyze grammar]

māmuddiśya ca yaddānaṃ dīyate mānavairbhuvi |
vācakāya1 tu dātavyaṃ tanmama prītaye khaga || 124 ||
[Analyze grammar]

itihāsapurāṇāmyāmabhijño yastu vācakaḥ |
brāhmaṇo vai khagaśreṣṭha sampūjyaḥ prītaye mama || 125 ||
[Analyze grammar]

pūjite'sminsadā vipre pūjitohaṃ na saṃśayaḥ |
bhavāmi khagaśārdūla yatastviṣṭaḥ sa me sadā || 126 ||
[Analyze grammar]

vedavīṇāmṛdaṅgaiśca nātigandhavilepanaiḥ |
tathā me jāyate prītiryathā śrutvā khagottama || 127 ||
[Analyze grammar]

itihāsapurāṇāni vācyamānāni vācakaiḥ |
ataḥ priyo vācako me pūjākartā ca bhojakaḥ || 128 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 116

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: