Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
evaṃ yā devadevasya saptamī bhāskarasya tu |
yathā bahūnāṃ bhāryāṇāṃ bhartuḥ kācitpriyā bhavet || 1 ||
[Analyze grammar]

sarvāśca tithayo hyasya priyāḥ sūryasya bhārata |
tasmādasyāṃ nareṇeha pūjanīyo divākaraḥ || 2 ||
[Analyze grammar]

śatānīka uvāca |
tithīnāmadhipaḥ sūryaḥ sarvāsāṃ kathito yadi |
saptamyāmeva yāgo'sya kimarthaṃ kriyate budhaiḥ || 3 ||
[Analyze grammar]

sumanturuvāca |
idamarthaṃ purā pṛṣṭaḥ surajyeṣṭho divi sthitaḥ |
viṣṇunā kuruśārdūla tenoktaṃ haraye yathā |
tathā te sarvamākhyāsye śṛṇuṣvaikamanā vibho || 4 ||
[Analyze grammar]

sukhāsīnaṃ surajyeṣṭhaṃ purā devaṃ pitāmaham |
praṇamya śirasā deva kṛṣṇo vacanamabravīt || 5 ||
[Analyze grammar]

yadyeṣa bhānumāndevastithīnāmadhipaḥ smṛtaḥ |
kimarthaṃ pūjyate brahmansaptamyāṃ brūhi me vibho || 6 ||
[Analyze grammar]

evamuktaḥ surajyeṣṭho viṣṇunā prabhaviṣṇunā |
prahasya bhagavāndeva idaṃ vacanamabravīt || 7 ||
[Analyze grammar]

brahmovāca |
devebhyastithayo dattā bhāskareṇa mahātmanā |
muktvaikāṃ saptamīṃ sarvāṃ samyagārādhanena vai || 8 ||
[Analyze grammar]

yasyaiva yaddinaṃ dattaṃ sa tasyaivādhipaḥ smṛtaḥ |
svadine pūjitastasmātsvamantrairvarado bhavet. || 9 ||
[Analyze grammar]

viṣṇuruvāca |
arkeṇa kataratkasmai dinaṃ dattaṃ mahātmanā |
svadine pūjite'sminvai svamantrairjāyate dhruvam || 10 ||
[Analyze grammar]

brahmovāca |
agnaye pratipaddattā dvitīyā brahmaṇe tathā |
tṛtīyā yakṣarājāya gaṇeśāya caturthyapi || 11 ||
[Analyze grammar]

pañcamī nāgarājāya kārtikeyāya ṣaṣṭhyapi |
saptamī sthāpitātmārthaṃ dattā rudrāya cāṣṭamī || 12 ||
[Analyze grammar]

durgāyai navamī dattā yamāya daśamī svayam |
viśvebhyaścātha devebhyo dattā caikādaśī sadā || 13 ||
[Analyze grammar]

dvādaśī viṣṇave dattā madanāya trayodaśī |
caturdaśī śaṅkarāya dattā somāya pūrṇimā || 14 ||
[Analyze grammar]

pitṝṇāṃ bhānunā dattā puṇyā pañcadaśī sadā |
tithyaḥ pañcadaśaitāstu somasya parikīrtitāḥ || 15 ||
[Analyze grammar]

pīyate kṛṣṇapakṣe tu surairebhiryathoditaiḥ |
śuklapakṣe prapūryante ṣoḍaśyā kalayā saha || 16 ||
[Analyze grammar]

akṣayā sā sadaikaikā tatra sākṣātsthito raviḥ |
kṣayavṛddhikaro hyevaṃ tenāsau tatpatiḥ smṛtaḥ || 17 ||
[Analyze grammar]

dadāti gatimakṣīṇā dhyānamātrasthito 1 raviḥ |
anyepīṣṭānyathākāmānprayacchanti sukhena vai || 18 ||
[Analyze grammar]

tathā sarvaṃ pravakṣyāmi kṛṣṇa saṃkṣepataḥ śṛṇu |
agnimiṣṭvā ca hutvā ca pratipadyamṛtaṃ ghṛtam |
haviṣā sarvadhānyāni prāpnuyādamitaṃ dhanam || 19 ||
[Analyze grammar]

brahmāṇaṃ ca dvitīyāyāṃ sampūjya brahmacāriṇam |
bhojayitvā ca vidyānāṃ sarvāsāṃ pārago bhavet || 20 ||
[Analyze grammar]

tṛtīyāyāṃ ca vitteśaṃ vittāḍhyo jāyate dhruvam |
krayādivyavahoraṣu lābho bahuguṇo bhavet || 21 ||
[Analyze grammar]

gaṇeśapūjanaṃ kuryāccaturthyāṃ sarvakarmasu |
avighnaṃ vidviṣāṃ vighnaṃ kuryāccāsya na saṃśayaḥ || 22 ||
[Analyze grammar]

nāgāniṣṭvā ca pañcamyāṃ na viṣairabhibhūyate |
striyaṃ ca labhate putrānparāṃ ca śriyamāpnuyāt || 23 ||
[Analyze grammar]

sampūjya kārtikeyaṃ tu ṣaṣṭhyāṃ śreṣṭhaḥ prajāyate |
medhāvī rūpasampanno dīrghāyuḥ kīrtivardhanaḥ || 24 ||
[Analyze grammar]

saptamyāṃ pūjya rakṣeśaṃ citrabhānuṃ divākaram |
aṣṭamyāṃ pūjito devo govṛṣābharaṇo haraḥ || 25 ||
[Analyze grammar]

jñānaṃ dadāti vipulaṃ kāntiṃ ca vipulāṃ tathā |
mṛtyuhā jñānadaścaiva pāśahā ca prapūjitaḥ || 26 ||
[Analyze grammar]

durgāṃ sampūjya durgāṇi navamyāṃ taratīcchayā |
saṅgrāme vyavahāre ca sadā vijayamaśnute || 27 ||
[Analyze grammar]

daśamyāṃ yamamātiṣṭhetsarvavyādhiharo dhruvam |
narakādatha mṛtyośca samuddharati mānavam || 28 ||
[Analyze grammar]

ekādaśyāṃ yathoddiṣṭā viśvedevāḥ prapūjitāḥ |
prajāṃ paśuṃ dhanaṃ dhānyaṃ prayacchanti mahīṃ tathā || 29 ||
[Analyze grammar]

dvādaśyāṃ viṣṇumiṣṭveha sarvadā vijayī bhavet |
pūjyaśca sarvalokānāṃ yathā gopatigokaraḥ || 30 ||
[Analyze grammar]

kāmadevaṃ trayodaśyāṃ surūpo jāyate dhruvam |
iṣṭāṃ rūpavatīṃ bhāryāṃ labhetkāmāṃśca puṣkalān || 31 ||
[Analyze grammar]

dṛṣṭveśvaraṃ caturdaśyāṃ sarvaiśvaryasamanvitaḥ |
bahuputro bahudhanastathā syānnātra saṃśayaḥ || 32 ||
[Analyze grammar]

paurṇamāsyāṃ tu yaḥ somaṃ pūjayedbhaktimānnaraḥ |
svādhipatyaṃ bhavettasya sampūrṇaṃ na ca hīyate || 33 ||
[Analyze grammar]

pitaraḥ svadine diṇḍe dṛṣṭāḥ kurvanti sarvadā |
prajāvṛddhiṃ dhanaṃ rakṣāṃ cāyuṣyaṃ balameva ca || 34 ||
[Analyze grammar]

upavāsaṃ vināpyete bhavantyuktaphalapradāḥ |
pūjayā japahomaiśca toṣitā bhaktitaḥ sadā || 35 ||
[Analyze grammar]

mūlamantraiśca saṃjñābhiraṃśamantraiśca kīrtitāḥ |
pūrvavatpadmamadhyasthāḥ karttavyāśca tithīśvarāḥ || 36 ||
[Analyze grammar]

gandhapuṣpopahāraiśca yathā śaktyā vidhīyate |
pūjā bāhyena vidhinā kṛtāpi ca phalapradā || 37 ||
[Analyze grammar]

ājyadhārāsamidbhiśca dadhikṣīrānnamākṣikaiḥ |
yathoktaphalado homo japaḥ śāntena cetasā || 38 ||
[Analyze grammar]

mūlamantrāśca saṃjñābhiraṅgamantrāśca kīrtitāḥ |
kṛtvā yajñāndaśa dvau ca phalānyetāni bhaktitaḥ || 39 ||
[Analyze grammar]

yathoktāni tathoktāni labhetehādhikānyapi |
iha yasmādyathānyasminyo vasedyaḥ sukhī sadā || 40 ||
[Analyze grammar]

teṣāṃ lokeṣu mantrajño yāvatteṣāṃ tithiḥ sthitā |
dahettasmāttathāriṣṭaṃ tadrūpo jāyate naraḥ || 41 ||
[Analyze grammar]

surūpo dharmasampanno kṣapitārirmahīpatiḥ |
strī vā napuṃsako vāpi jāyate puruṣottamaḥ || 42 ||
[Analyze grammar]

ityetāḥ kathitāḥ kṛṣṇa tithayo yā mayā tava |
nakṣatradevatāḥ sarvā nakṣatreṣu vyavasthitāḥ || 43 ||
[Analyze grammar]

iṣṭānkāmānprayacchanti yāstā vakṣye mahīdhara |
candramā yatra nakṣatre mahāvṛddhyā sthitaḥ sadā || 44 ||
[Analyze grammar]

uktastu devatāyajñastadā sā phaladā bhavet |
devatāśca pravakṣyāmi nakṣatrāṇāṃ yathākramam || 45 ||
[Analyze grammar]

nakṣatrāṇi ca sarvāṇi yajñāścaiva pṛthakpṛthak |
aśvinyāmaśvināviṣṭvā dīrghāyurjāyate naraḥ || 46 ||
[Analyze grammar]

vyādhibhirmucyate kṣipramatyarthaṃ vyādhipīḍitaḥ |
bharaṇyāṃ yama uddiṣṭaḥ kusumairasitaiḥ śubhaiḥ || 47 ||
[Analyze grammar]

tathā gandhādibhiḥ śubhrairapamṛtyorvimocayet || 48 ||
[Analyze grammar]

analaḥ kṛttikāyāṃ tu iha sampūjitaḥ paraḥ |
raktamālyādibhirdadyātphalaṃ homena ca dhruvam || 49 ||
[Analyze grammar]

pūjyaḥ prajāpatiḥ prīta iṣṭo dadyātpaśūṃstathā |
rohiṇyāṃ devaśārdūla pūjanādiha gopate |
mṛgaśīrṣe sadā somo jñānamārogyameva ca || 50 ||
[Analyze grammar]

ārdrāyāṃ tu śivaṃ pūjya paścāddvija yamāpnuyāt |
padmādibhiḥ sa divyaiśca pūjitaḥ śaṃ prayacchati || 51 ||
[Analyze grammar]

tathā punarvasvaditiḥ sadā sampūjyate divi |
gurūṇāṃ tarpitā caiva māteva parirakṣati || 52 ||
[Analyze grammar]

puṣye bṛhaspatirbuddhiṃ dadāti vipulāṃ śubhām |
gītairgandhādibhirnāgā āśleṣāyāṃ prapūjitāḥ || 53 ||
[Analyze grammar]

tarpitāśca yathānyāyaṃ bhakṣyādyairmadhuraiḥ sitaiḥ |
rakṣāmiṣādibhistaistaiḥ prītiṃ kurvanti mānada || 54 ||
[Analyze grammar]

maghāsu pitaraḥ sarve havyaiḥ kavyaiśca pūjitāḥ |
prayacchanti dhanaṃ dhānyaṃ bhṛtyānputrānpaśūṃstathā || 55 ||
[Analyze grammar]

phālgunyāmatha vai pūṣā iṣṭaḥ puṣpādibhiḥ śubhaiḥ |
pūrvāyāṃ vijayaṃ dadyāduttarāyāṃ bhagaṃ tathā || 56 ||
[Analyze grammar]

bhartāramīpsitaṃ dadyātkanyāyai puruṣāya tām |
iha janmani yujyeta rūpadraviṇasampadā || 57 ||
[Analyze grammar]

pūjitaḥ savitā haste viśvatejonidhiḥ sadā |
gandhapuṣpādibhiḥ sarvaṃ dadāti vipulaṃ dhanam || 58 ||
[Analyze grammar]

rājyaṃ tu tvaṣṭā citrāyāṃ niḥsapatnaṃ prayacchati |
iṣṭaḥ santarpitaḥ prītaḥ svātyāṃ vāyurbalaṃ param || 59 ||
[Analyze grammar]

iṃdrāgnī ca viśākhāyāṃ jātaraktai prapūjya ca |
dhanadhānyāni labdhveha tejasvī nivasetsadā || 60 ||
[Analyze grammar]

raktairmitramanūrādhāsvevaṃ sampūjya bhaktitaḥ |
śriyo bhajanti sarveṣāṃ ciraṃ jīvanti sarvadā || 61 ||
[Analyze grammar]

jyeṣṭhāyāṃ pūrvavacchakramiṣṭvā puṣṭimavāpnuyāt |
guṇairjyeṣṭhaśca1 sarveṣāṃ karmaṇā ca dhanena ca || 62 ||
[Analyze grammar]

mūle devapitṝntsarvānbhaktyā2 sampūjya pūrvavat |
pūrvavatphalamāpnoti svargasthāne dhruvo bhavet || 63 ||
[Analyze grammar]

pūrvāṣāḍhe hyapaḥ pūjya hutvā tatraiva pūrvavat |
santāpānmucyate kṣipraṃ śārīrānmānasāttathā || 64 ||
[Analyze grammar]

āṣāḍhāsu tathā viśvānuttarāṣāḍhayogataḥ |
viśveśaṃ pūjya puṣpādyaiḥ3 sarvamāpnoti mānavaḥ || 65 ||
[Analyze grammar]

śravaṇe tu sitairviṣṇuṃ pītairnīlaiśca bhaktitaḥ |
sampūjya śriyamāpnoti paraṃ vijayameva ca || 66 ||
[Analyze grammar]

dhaniṣṭhāsu vasūniṣṭvā na bhayaṃ bhajate kvacit |
mahato'pi bhayāttvetairgandhapuṣpādibhiḥ śubhaiḥ || 67 ||
[Analyze grammar]

indraṃ śatabhiṣāyāṃ ca vyādhibhirmucyate dhruvam |
āturaḥ puṣṭimāpnoti svāsthyamaiśvaryameva ca || 68 ||
[Analyze grammar]

ajaṃ bhādrapadāyāṃ tu śuddhasphaṭikasannibham |
sampūjya bhaktimāpnoti paraṃ vijayameva ca || 69 ||
[Analyze grammar]

uttarāyāmahirbudhnyaṃ parāṃ śāntimavāpnuyāt |
revatyāṃ pūjitaḥ pūṣā dadāti satataṃ śubham || 1 ||
[Analyze grammar]

sitaiḥ puṣpaiḥ sthitiṃ caiva dhṛtiṃ vijayameva ca || 70 ||
[Analyze grammar]

tavaivaite samākhyātā yajñāḥ saṃkṣepato mayā |
nakṣatradevatānāṃ ca sādhakānāṃ hitāya vai |
bhaktyā vittānusāreṇa bhavanti phaladāḥ sadā || 71 ||
[Analyze grammar]

gantumicchedanantyaṃ vā kriyāṃ prārabdhameva ca |
nakṣatradevatāyajñaṃ kṛtvā tatsarvamācaret || 72 ||
[Analyze grammar]

evaṃ kṛte hi tatsarvaṃ yātrāphalamavāpnuyāt |
kriyāphalaṃ ca sampūrṇamityuktaṃ bhānunā svayam || 73 ||
[Analyze grammar]

yajñātsa vijayaṃ kuryātkriyāṃ kuryādyathepsitām |
kālacakre'tha vā sūryaṃ rāśicakre kalātmanā || 74 ||
[Analyze grammar]

viśvatejonidhiṃ dhyātvā sarvaṃ kuryādyathepsitam |
vibhūtireṣā coddiṣṭā kriyābhiḥ sādhyate dhruvam || 75 ||
[Analyze grammar]

uddiṣṭābhiḥ prayatnena muktiyogena sādhyate |
bhānorārādhanādvāpi prāpyate muktireva hi |
tasmādārādhaya raviṃ bhaktyā tvaṃ madhusūdana || 76 ||
[Analyze grammar]

ijyāpūjānamaskāraśuśrūṣābhiraharniśam |
vratopavāsairvividhairbrāhmaṇānāṃ ca tarpaṇaiḥ || 77 ||
[Analyze grammar]

yaḥ kārayati devārcāṃ hadayālambanaṃ raveḥ |
sa naro bhānusālokyamupaiti gatakalmaṣaḥ1 || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 102

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: