Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
tribhiḥ pradakṣiṇāṃ kṛtvā yo namaskurute ravim |
bhūmau gatena śirasā sa yāti paramāṃ gatim || 1 ||
[Analyze grammar]

sopānatko devagṛhamārohedyastu mānavaḥ |
sa yāti narakaṃ ghoraṃ tāmisraṃ nāma nāmataḥ || 2 ||
[Analyze grammar]

śleṣmamūtrapurīṣāṇi samutsṛjati yastu vai |
devasyāyatane bhānoḥ sa gacchennarakaṃ kramāt || 3 ||
[Analyze grammar]

ghṛtaṃ madhu payastoyaṃ tathekṣurasamuttamam |
snapanārthaṃ tu devasya ye dadatīha mānavāḥ |
sarvakāmānavāpyeha te yānti helimaṇḍalam || 4 ||
[Analyze grammar]

snāpyamānaṃ raviṃ bhaktyā ye paśyanti vṛṣadhvaja |
te'śvamedhaphalaṃ prāpya layaṃ yānti vṛṣadhvaje || 5 ||
[Analyze grammar]

snapanaṃ ye ca kurvaṃti bhānorbhaktisamanvitāḥ |
labhante tatphalaṃ bhīma rājasūyāśvamedhayoḥ || 6 ||
[Analyze grammar]

yathā na laṅghayetkaścitsnapanaṃ bhāskarasya tu |
tathā kāryaṃ prayatnena laṅghitaṃ hyasukhāvaham || 7 ||
[Analyze grammar]

tāmisraṃ narakaṃ yāti laṅghayecca sa rauravān |
tasmātsarvaprayatnena kāryaṃ snapanamāditaḥ || 8 ||
[Analyze grammar]

ghṛtena snāpayeddevaṃ kañjamāpnoti mānavaḥ |
madhunā priyamāyāti toyenāpi ghṛtaukasam || 9 ||
[Analyze grammar]

ikṣurasena saṃsnāpya payasā kañjaśadhvajam |
evamebhiḥ snāpayedvai ravimīhitamāpnuyāt || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 95

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: