Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
yastvādityagrahasyāsya vāro devasya suvrata |
śasyaḥ proktaḥ priyo loke khyāto gośrutibhūṣaṇaḥ || 1 ||
[Analyze grammar]

yastu pūjayate tasminpataṅgaṃ patagapriyam |
gandhapuṣpopahāraistu sūryalokaṃ sa gacchati || 2 ||
[Analyze grammar]

sopavāso gaṇaśreṣṭha ādityagrahaṇe śuciḥ |
japamāno mahāśvetāṃ khapoṣamatha vā śivam || 3 ||
[Analyze grammar]

pūjayejjagatāmīśaṃ tamonāśanamāśugam |
pūjayitvā khapoṣaṃ tu mahāśvetāṃ tato japet || 4 ||
[Analyze grammar]

pūjayitvā mahāśvetāṃ raviṃ devaṃ samarcayet || 1 ||
[Analyze grammar]

mahāśvetāṃ pratiṣṭhāpya gandhapuṣpaiḥ supūjitām || 5 ||
[Analyze grammar]

tasyā eva bahiḥ2 kāryaṃ sthaṇḍilaṃ susamāhitaḥ |
śucau bhūmivibhāge tu vīraṃ saṃsthāpya yatnataḥ || 6 ||
[Analyze grammar]

kuryāddhomaṃ tilaiḥ snātaḥ sarpiṣā ca viśeṣataḥ |
ādityagrahavelāyāṃ japeñchvetāṃ mahāmate || 7 ||
[Analyze grammar]

mukte dinakare paścātsnānaṃ kṛtvā samāhitaḥ |
pūjayitvā mahāśvetāṃ khagolkaṃ3 ca grahādhipam || 8 ||
[Analyze grammar]

brāhmaṇān vācayitvā ca tato bhuñjīta vāgyataḥ |
ādityagrahayukte'sminvāre tripurasūdana || 9 ||
[Analyze grammar]

yatkarma kriyate puṇyaṃ tatsarvaṃ śubhadaṃ bhavet |
snānadānajapādīnāṃ karmaṇāṃ govṛṣadhvaja || 10 ||
[Analyze grammar]

anantaṃ hi phalaṃ teṣāṃ bhavatyasminna saṃśayaḥ |
kṛtānāṃ tu gaṇaśreṣṭhā bhāskarasya vaco yathā || 11 ||
[Analyze grammar]

tasmāddvijagaṇaiḥ kāryaṃ puṇyakarmavicakṣaṇaiḥ |
ekabhaktaṃ ca naktaṃ ca upavāsaṃ gaṇādhipa || 12 ||
[Analyze grammar]

ye vādityadine kuryuste yānti paramaṃ padam |
dharmyaṃ puṇyaṃ yaśasyaṃ ca putrīyaṃ kāmadaṃ tathā || 13 ||
[Analyze grammar]

tasmindānamapūpasya godānena samaṃ bhavet |
dvādaśaite mahābāho vīrabhānormahātmanaḥ || 14 ||
[Analyze grammar]

tuṣṭidāḥ kathitāstubhyaṃ sarvapāpabhayāpahāḥ |
paṭhatāṃ śṛṇvatāṃ tāta kurvatāṃ ca viśeṣataḥ || 15 ||
[Analyze grammar]

kṛtvaikameṣāṃ vidhivadvāraṃ vṛṣabhavāhana |
vṛṣāditritayaṃ prāpya cātrijāmacalāṃ tathā || 16 ||
[Analyze grammar]

tato yāti paraṃ lokaṃ vṛṣaketo mahātmanaḥ |
tejasāmbujasaṃkāśaḥ prabhayāṇḍajasannibhaḥ || 17 ||
[Analyze grammar]

patrihetisamo vīrye kāntyā candrasamaprabhaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 92

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: