Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

śatānīka uvāca |
kathaṃ sāmbaḥ prapanno'rkaṃ kena vā pratipāditaḥ |
ugraṃ śāpaṃ ca taṃ prāpya pitaraṃ sa kimuktavān || 1 ||
[Analyze grammar]

sumanturuvāca |
uktameva purā vīra yathā śaptaḥ sa yādavaḥ |
pitrā sāmbo mahārāja hariṇāmbujadhāriṇā || 2 ||
[Analyze grammar]

atha śāpābhibhūtastu sāmbaḥ pitaramabravīt |
1 vinayāvanato bhūtvā prāñjaliḥ śirasā gataḥ || 3 ||
[Analyze grammar]

kiṃ mayāpakṛtaṃ deva yena śaptosmyahaṃ tvayā |
ahaṃ tvadājñayā deva tvaramāṇotra āgataḥ || 4 ||
[Analyze grammar]

kasmānnipātitaḥ śāpo mayi te'napakāriṇi |
na vai jānāmyahaṃ kiñcitprasīda jagataḥ pate || 5 ||
[Analyze grammar]

śāpaṃ niyaccha me deva prasādaṃ kuru me prabho |
kaśmalenābhibhūto'haṃ yena mucyeya kilbiṣāt || 6 ||
[Analyze grammar]

tamuvāca tataḥ kṛṣṇaḥ sāmbaṃ buddhvā hyanāgasam |
nāhaṃ putra punaḥ śakto rogasyāsya vyapohane || 7 ||
[Analyze grammar]

asyāyaṃ jagato nātho dvādaśātmā divākaraḥ || 3 ||
[Analyze grammar]

sahasraraśmirādityaḥ śaktaḥ putra vyapohitum || 8 ||
[Analyze grammar]

jñātaṃ mayādhunā caiva yathā tvaṃ nāradena tu |
roṣādvisarjitaḥ putra matsakāśaṃ mahātmanā || 9 ||
[Analyze grammar]

tasmāttameva pṛccha tvaṃ prasādya ṛṣisattamam |
ākhyāsyati sa te devaṃ śāpaṃ yaste'paneṣyati || 10 ||
[Analyze grammar]

athaitatsa piturvākyaṃ śrutvā jāmbavatīsutaḥ |
dīnaḥ 1 śokaparītātmā tataḥ sañcintya bhārata || 11 ||
[Analyze grammar]

dvāravatyāṃ sthitaṃ viṣṇuṃ kadāciddraṣṭumāgatam |
vinayādupasaṅgamya sāmbaḥ papraccha nāradam || 12 ||
[Analyze grammar]

bhagavanvedhasaḥ putra sarvalokajña suvrata |
prasādaṃ kuru me vipra praṇatasya mahāmate || 13 ||
[Analyze grammar]

ye me nīrujaṃ kāyaṃ kaśmalaṃ ca praṇaśyati |
taṃ yogaṃ ihi me vipra praṇatasyāsya suvrata || 14 ||
[Analyze grammar]

nārada uvāca |
yaḥ stutyaḥ sarvadevānāṃ namasyaḥ pūjya eva ca |
pūjayitvāśu taṃ devaṃ tato vyādhiṃ prahāsyasi || 15 ||
[Analyze grammar]

sāmba uvāca |
kaḥ stutyaḥ sarvadevānāṃ namasyaḥ pūjya eva ca |
kaḥ sarvagaśca sarvatra śaraṇaṃ yaṃ vajrāmyaham || 16 ||
[Analyze grammar]

pitṛśāpānalenāhaṃ dahyamāno mahāmune |
śāntyarthamasya kaṃ devaṃ śaraṇaṃ ca vrajāmyaham || 17 ||
[Analyze grammar]

etacchrutvā tu sāmbasya vacanaṃ karuṇāvaham |
hitvā tu 4 kāmajaṃ vīra nārado vākyamabravīt || 18 ||
[Analyze grammar]

stutyo vandyaśca pūjyaśca namasya īḍya eva ca |
bhāskaro yaduśārdūla brahmādīnāṃ sadānagha || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 75

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: